[CPD Classification 2.5.12]
[PTS Vol Ps 1 ] [\z Paṭis /] [\f I /]
[BJT Vol Ps 1 ] [\z Paṭis /] [\w I /]
[PTS Page 074] [\q  74/]
[BJT Page 138] [\x 138/]

Suttantapiṭake
Khuddakanikāyo
Paṭisambhidāmaggo
1. Paṭhamo paṇṇāsako
1. Mahāvaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

14. Paccakkhanañāṇaṃ

Kathaṃ tadā samudāgate1 dhamme passane2 paññā paccavekkhane ñāṇaṃ:

Sotāpattimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi tadā samudāgatā. 3 Abhiniropanaṭṭhena sammāsaṅkappo tadā samudāgato, pariggahaṭṭhena sammāvācā tadā samudāgatā, samuṭṭhānaṭṭhena sammākammanto tadā samudāgato, [PTS Page 074] [\q  74/]      vodānaṭṭhena sammāājīvo tadā samudāgato, paggahaṭṭhena sammāvāyāmo tadā samudāgato, upaṭṭhānaṭṭhena sammāsati tadā samudāgato, avikkhepaṭṭhena sammāsamādhi tadā samudāgato.

Upaṭṭhānaṭṭhena satisambojjhaṅgo tadā samudāgato, pavicayaṭṭhena dhammavicayasambojjhaṅgo tadā samudāgato, paggahaṭṭhena viriyasambojjhaṅgo tadā samudāgato, pharaṭṭhena pītisambojjhaṅgo tadā samudāgato, upasamaṭṭhena passiddhisambojjhaṅgo tadā samudāgato, avikkhepaṭṭhena samādhisambojjhaṅgo tadā samudāgato, paṭisaṅkhānaṭṭhena upekkhāsambojjhaṅgo tadā samudāgato.

1. Samupāgate-syā
2. Vipassane-[PTS]
3. Samupāgatā-syā

[BJT Page 140] [\x 140/]

Assaddhiye akampiyaṭṭhena saddhābalaṃ tadā samudāgataṃ, kosajje akampiyaṭṭhena viriyabalaṃ tadā samudāgataṃ, pamāde akampiyaṭṭhena satibalaṃ tadā samudāgataṃ uddhacce akampiyaṭṭhena samādhibalaṃ tadā samudāgataṃ avijjāya akampiyaṭṭhena paññābalaṃ tadā samudāgataṃ.

Adhimokkhaṭṭhena saddhindriyaṃ tadāsamudāgataṃ, paggahaṭṭhena viriyindriyaṃ tadā samudāgataṃ, upaṭṭhānaṭṭhena satindruyaṃ tadā samudāgataṃ avikkhepaṭṭhena samādhindriyaṃ tadā samudāgataṃ, dassanaṭṭhena paññindriyaṃ tadā samudāgataṃ.

Ādhipateyyaṭṭhena indriyā tadā samudāgatā, akampiyaṭṭhena balā tadā samudāgatā niyyanaṭṭhena khojjhaṅgā tadā samudāgatā, hetuṭṭhena1 maggo tadā samudāgato, upaṭṭhānaṭṭhena satipaṭṭhānā tadā samudāgatā, padahanaṭṭhena sammappadhānā tadā samudāgatā, ijjhanaṭṭhena iddhipādā tadā samudāgatā, tathaṭṭhena saccā tadā samudāgatā, avikkhepaṭṭhena samatho tadā samudāgato, anupassanaṭṭhena vipassanā tadā samudāgatā, ekarasaṭṭhena samathavipassanā tadā samudāgatā, anativattanaṭṭhena yuganandhaṃ tadā samudāgataṃ, saṃvaraṭṭhena sīlavisuddhi tadā samudāgatā, avikkhepaṭṭhena cittavisuddhi tadā samudāgatā, dassanaṭṭhena diṭṭhivisuddhi tadā samudāgatā, vimuttaṭṭhena vimokkhā tadā samudāgatā, paṭivedhaṭṭhena vijjā tadā samudāgatā, pariccāgaṭṭhena vimutti tadā samudāgatā, samucchedaṭṭhena khaye ñāṇaṃ tadā samudāgataṃ. [PTS Page 075] [\q  75/]

Chando mūlaṭṭhena tadā samudāgato, manasikāro samuṭṭhānaṭṭhena tadā samudāgato, phasso samodhānaṭṭhena tadā samudāgato, vedanā samosaraṇaṭṭhena tadā samudāgatā, samādhi pamukhaṭṭhena tadā samudāgato, sati ādhipateyyaṭṭhena tadā samudāgatā, paññā taduttaraṭṭhena tadā samudāgatā, vimutti sāraṭṭhena tadā samudāgatā, amatogadhaṃ nibbānaṃ pariyosānaṭṭhena tadā samudāgataṃ, vuṭṭhahitvā paccavekkhati. Ime dhammā tadā samudāgatā.

1. Hetaṭṭhena-syā

[BJT Page 142- [\x 142/]     138]
Sotāpattiphalakkhaṇe dassanaṭṭhena sammādiṭṭhi tadā samudāgatā. 3 Abhiniropanaṭṭhena sammāsaṅkappo tadā samudāgato, pariggahaṭṭhena sammāvācā tadā samudāgatā, samuṭṭhānaṭṭhena sammākammanto tadā samudāgato, vodānaṭṭhena sammāājīvo tadā samudāgato, paggahaṭṭhena sammāvāyāmo tadā samudāgato, upaṭṭhānaṭṭhena sammāsati tadā samudāgato, avikkhepaṭṭhena sammāsamādhi tadā samudāgato.

Upaṭṭhānaṭṭhena satisambojjhaṅgo tadā samudāgato, pavicayaṭṭhena dhammavicayasambojjhaṅgo tadā samudāgato, paggahaṭṭhena viriyasambojjhaṅgo tadā samudāgato, pharaṭṭhena pītisambojjhaṅgo tadā samudāgato, upasamaṭṭhena passiddhisambojjhaṅgo tadā samudāgato, avikkhepaṭṭhena samādhisambojjhaṅgo tadā samudāgato, paṭisaṅkhānaṭṭhena upekkhāsambojjhaṅgo tadā samudāgato.

3. Samupāgatā-syā

[BJT Page 142- [\x 142/]     140]

Assaddhiye akampiyaṭṭhena saddhābalaṃ tadā samudāgataṃ, kosajje akampiyaṭṭhena viriyabalaṃ tadā samudāgataṃ, pamāde akampiyaṭṭhena satibalaṃ tadā samudāgataṃ uddhacce akampiyaṭṭhena samādhibalaṃ tadā samudāgataṃ avijjāya akampiyaṭṭhena paññābalaṃ tadā samudāgataṃ.

Adhimokkhaṭṭhena saddhindriyaṃ tadāsamudāgataṃ, paggahaṭṭhena viriyindriyaṃ tadā samudāgataṃ, upaṭṭhānaṭṭhena satindruyaṃ tadā samudāgataṃ avikkhepaṭṭhena samādhindriyaṃ tadā samudāgataṃ, dassanaṭṭhena paññindriyaṃ tadā samudāgataṃ.

Ādhipateyyaṭṭhena indriyā tadā samudāgatā, akampiyaṭṭhena balā tadā samudāgatā niyyanaṭṭhena khojjhaṅgā tadā samudāgatā, hetuṭṭhena1 maggo tadā samudāgato, upaṭṭhānaṭṭhena satipaṭṭhānā tadā samudāgatā, padahanaṭṭhena sammappadhānā tadā samudāgatā, ijjhanaṭṭhena iddhipādā tadā samudāgatā, tathaṭṭhena saccā tadā samudāgatā, avikkhepaṭṭhena samatho tadā samudāgato, anupassanaṭṭhena vipassanā tadā samudāgatā, ekarasaṭṭhena samathavipassanā tadā samudāgatā, anativattanaṭṭhena yuganandhaṃ tadā samudāgataṃ, saṃvaraṭṭhena sīlavisuddhi tadā samudāgatā, avikkhepaṭṭhena cittavisuddhi tadā samudāgatā, dassanaṭṭhena diṭṭhivisuddhi tadā samudāgatā, vimuttaṭṭhena vimokkhā tadā samudāgatā, paṭivedhaṭṭhena vijjā tadā samudāgatā, pariccāgaṭṭhena vimutti tadā samudāgatā, samucchedaṭṭhena khaye ñāṇaṃ tadā samudāgataṃ.

1. Hekaṭṭhena-syā

[BJT Page 142- [\x 142/]     142]

Paṭipassaddhaṭṭhena1 anuppāde ñāṇaṃ tadā samudāgataṃ. Chando mūlaṭṭhena tadā samudāgato, manasikāro samuṭṭhānaṭṭhena tadā samudāgato, phasso samodhānaṭṭhena tadā samudāgato, vedanā samosaraṇaṭṭhena tadā samudāgatā, paññā taduttaraṭṭhena tadā samudāgatā, vimutti sāraṭṭhena tadā samudāgatā, amatogadhaṃ nibbānaṃ pariyosānaṭṭhena tadā samudāgataṃ, vuṭṭhahitvā paccavekkhati. Ime dhammā tadā samudāgatā.

[BJT Page 142- [\x 142/]     138]
Sakadāgāmimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi tadā samudāgatā. 3 Abhiniropanaṭṭhena sammāsaṅkappo tadā samudāgato, pariggahaṭṭhena sammāvācā tadā samudāgatā, samuṭṭhānaṭṭhena sammākammanto tadā samudāgato, vodānaṭṭhena sammāājīvo tadā samudāgato, paggahaṭṭhena sammāvāyāmo tadā samudāgato, upaṭṭhānaṭṭhena sammāsati tadā samudāgato, avikkhepaṭṭhena sammāsamādhi tadā samudāgato.

Upaṭṭhānaṭṭhena satisambojjhaṅgo tadā samudāgato, pavicayaṭṭhena dhammavicayasambojjhaṅgo tadā samudāgato, paggahaṭṭhena viriyasambojjhaṅgo tadā samudāgato, pharaṭṭhena pītisambojjhaṅgo tadā samudāgato, upasamaṭṭhena passiddhisambojjhaṅgo tadā samudāgato, avikkhepaṭṭhena samādhisambojjhaṅgo tadā samudāgato, paṭisaṅkhānaṭṭhena upekkhāsambojjhaṅgo tadā samudāgato.

3. Samupāgatā-syā

[BJT Page 142- [\x 142/]     140]

Assaddhiye akampiyaṭṭhena saddhābalaṃ tadā samudāgataṃ, kosajje akampiyaṭṭhena viriyabalaṃ tadā samudāgataṃ, pamāde akampiyaṭṭhena satibalaṃ tadā samudāgataṃ uddhacce akampiyaṭṭhena samādhibalaṃ tadā samudāgataṃ avijjāya akampiyaṭṭhena paññābalaṃ tadā samudāgataṃ.

Adhimokkhaṭṭhena saddhindriyaṃ tadāsamudāgataṃ, paggahaṭṭhena viriyindriyaṃ tadā samudāgataṃ, upaṭṭhānaṭṭhena satindruyaṃ tadā samudāgataṃ avikkhepaṭṭhena samādhindriyaṃ tadā samudāgataṃ, dassanaṭṭhena paññindriyaṃ tadā samudāgataṃ.

Ādhipateyyaṭṭhena indriyā tadā samudāgatā, akampiyaṭṭhena balā tadā samudāgatā niyyanaṭṭhena khojjhaṅgā tadā samudāgatā, hetuṭṭhena1 maggo tadā samudāgato, upaṭṭhānaṭṭhena satipaṭṭhānā tadā samudāgatā, padahanaṭṭhena sammappadhānā tadā samudāgatā, ijjhanaṭṭhena iddhipādā tadā samudāgatā, tathaṭṭhena saccā tadā samudāgatā, avikkhepaṭṭhena samatho tadā samudāgato, anupassanaṭṭhena vipassanā tadā samudāgatā, ekarasaṭṭhena samathavipassanā tadā samudāgatā, anativattanaṭṭhena yuganandhaṃ tadā samudāgataṃ, saṃvaraṭṭhena sīlavisuddhi tadā samudāgatā, avikkhepaṭṭhena cittavisuddhi tadā samudāgatā, dassanaṭṭhena diṭṭhivisuddhi tadā samudāgatā, vimuttaṭṭhena vimokkhā tadā samudāgatā, paṭivedhaṭṭhena vijjā tadā samudāgatā, pariccāgaṭṭhena vimutti tadā samudāgatā, samucchedaṭṭhena khaye ñāṇaṃ tadā samudāgataṃ.

Chando mūlaṭṭhena tadā samudāgato, manasikāro samuṭṭhānaṭṭhena tadā samudāgato, phasso samodhānaṭṭhena tadā samudāgato, vedanā samosaraṇaṭṭhena tadā samudāgato, samādhi pamukhaṭṭhena tadā samudāgato, sati ādhipateyyaṭṭhena tadā samudāgato, paññā taduttaraṭṭhena tadā samudāgatā, vimutti sāraṭṭhena tadā samudāgatā, amatagodhaṃ nibbānaṃ pariyosānaṭṭhena tadā samudāgataṃ, vuṭṭhahitvā paccavekkhati. Ime dhammā tadā samudāgatā.

1. Hekaṭṭhena-syā

[BJT Page 142- [\x 142/]     138]
Sakadāgāmiphalakkhaṇe dassanaṭṭhena sammādiṭṭhi tadā samudāgatā. 3 Abhiniropanaṭṭhena sammāsaṅkappo tadā samudāgato, pariggahaṭṭhena sammāvācā tadā samudāgatā, samuṭṭhānaṭṭhena sammākammanto tadā samudāgato, vodānaṭṭhena sammāājīvo tadā samudāgato, paggahaṭṭhena sammāvāyāmo tadā samudāgato, upaṭṭhānaṭṭhena sammāsati tadā samudāgato, avikkhepaṭṭhena sammāsamādhi tadā samudāgato.

Upaṭṭhānaṭṭhena satisambojjhaṅgo tadā samudāgato, pavicayaṭṭhena dhammavicayasambojjhaṅgo tadā samudāgato, paggahaṭṭhena viriyasambojjhaṅgo tadā samudāgato, pharaṭṭhena pītisambojjhaṅgo tadā samudāgato, upasamaṭṭhena passiddhisambojjhaṅgo tadā samudāgato, avikkhepaṭṭhena samādhisambojjhaṅgo tadā samudāgato, paṭisaṅkhānaṭṭhena upekkhāsambojjhaṅgo tadā samudāgato.

3. Samupāgatā-syā

[BJT Page 142- [\x 142/]     140]

Assaddhiye akampiyaṭṭhena saddhābalaṃ tadā samudāgataṃ, kosajje akampiyaṭṭhena viriyabalaṃ tadā samudāgataṃ, pamāde akampiyaṭṭhena satibalaṃ tadā samudāgataṃ uddhacce akampiyaṭṭhena samādhibalaṃ tadā samudāgataṃ avijjāya akampiyaṭṭhena paññābalaṃ tadā samudāgataṃ.

Adhimokkhaṭṭhena saddhindriyaṃ tadāsamudāgataṃ, paggahaṭṭhena viriyindriyaṃ tadā samudāgataṃ, upaṭṭhānaṭṭhena satindruyaṃ tadā samudāgataṃ avikkhepaṭṭhena samādhindriyaṃ tadā samudāgataṃ, dassanaṭṭhena paññindriyaṃ tadā samudāgataṃ.

Ādhipateyyaṭṭhena indriyā tadā samudāgatā, akampiyaṭṭhena balā tadā samudāgatā niyyanaṭṭhena khojjhaṅgā tadā samudāgatā, hetuṭṭhena1 maggo tadā samudāgato, upaṭṭhānaṭṭhena satipaṭṭhānā tadā samudāgatā, padahanaṭṭhena sammappadhānā tadā samudāgatā, ijjhanaṭṭhena iddhipādā tadā samudāgatā, tathaṭṭhena saccā tadā samudāgatā, avikkhepaṭṭhena samatho tadā samudāgato, anupassanaṭṭhena vipassanā tadā samudāgatā, ekarasaṭṭhena samathavipassanā tadā samudāgatā, anativattanaṭṭhena yuganandhaṃ tadā samudāgataṃ, saṃvaraṭṭhena sīlavisuddhi tadā samudāgatā, avikkhepaṭṭhena cittavisuddhi tadā samudāgatā, dassanaṭṭhena diṭṭhivisuddhi tadā samudāgatā, vimuttaṭṭhena vimokkhā tadā samudāgatā, paṭivedhaṭṭhena vijjā tadā samudāgatā, pariccāgaṭṭhena vimutti tadā samudāgatā, samucchedaṭṭhena khaye ñāṇaṃ tadā samudāgataṃ.

Chando mūlaṭṭhena tadā samudāgato, manasikāro samuṭṭhānaṭṭhena tadā samudāgato, phasso samodhānaṭṭhena tadā samudāgato, vedanā samosaraṇaṭṭhena tadā samudāgato, samādhi pamukhaṭṭhena tadā samudāgato, sati ādhipateyyaṭṭhena tadā samudāgato, paññā taduttaraṭṭhena tadā samudāgatā, vimutti sāraṭṭhena tadā samudāgatā, amatagodhaṃ nibbānaṃ pariyosānaṭṭhena tadā samudāgataṃ, vuṭṭhahitvā paccavekkhati. Ime dhammā tadā samudāgatā.

1. Hekaṭṭhena-syā

[BJT Page 142- [\x 142/]     138]

Anāgāmimiggakkhaṇe dassanaṭṭhena sammādiṭṭhi tadā samudāgatā. 3 Abhiniropanaṭṭhena sammāsaṅkappo tadā samudāgato, pariggahaṭṭhena sammāvācā tadā samudāgatā, samuṭṭhānaṭṭhena sammākammanto tadā samudāgato, vodānaṭṭhena sammāājīvo tadā samudāgato, paggahaṭṭhena sammāvāyāmo tadā samudāgato, upaṭṭhānaṭṭhena sammāsati tadā samudāgatā, avikkhepaṭṭhena sammāsamādhi tadā samudāgato.

Upaṭṭhānaṭṭhena satidambojjhaṅgo tadā samudāgato, pavicayaṭṭhena dhammavicayasambojjhaṅgo tadā samudāgato, paggahaṭṭhena viriyasambojjhaṅgo tadā samudāgato, pharaṇaṭṭhena pītisambojjhaṅgo tadā samudāgato, upasamaṭṭhena passaddhisambojjhaṅgo tadā samudāgato, avikkhepaṭṭhena samādhisambojjhaṅgo tadā samudāgato, paṭisaṅkhānaṭṭhena upekkhāsambojjhaṅgo tadā samudāgato.

3. Samupagatā-syā

[BJT Page 142- [\x 142/]     140]

Assaddhiye akampiyaṭṭhena saddhābalaṃ tadā samudāgatā, kosajje akampiyaṭṭhena viriyabalaṃ tadā samudāgataṃ, pamāde akampiyaṭṭhena satibalaṃ tadā samudāgataṃ uddhacce akampiyaṭṭhena samādhibalaṃ tadā samudāgataṃ, avijjāya akampiyaṭṭhena paññābalaṃ tadā samudāgataṃ.
Ādhimokkhaṭṭhena saddhindriyaṃ tadāsamudāgataṃ, paggahaṭṭhena viriyindriyaṃ tadā samudāgataṃ, upaṭṭhānaṭṭhena satiyindriyaṃ tadā samudāgataṃ avikkhepaṭṭhena samādhindriyaṃ tadā samudāgataṃ, dassanaṭṭhena paññindriyaṃ tadā samudāgataṃ.

Ādhipateyyaṭṭhena indriyā tadā samudāgatā, akampiyaṭṭhena balā tadā samudāgatā, niyyānaṭṭhena khojjhaṅgā tadā samudāgatā, hotuṭṭhena1 maggo tadā samudāgato, upaṭṭhānaṭṭhena satipaṭṭhānā tadā samudāgatā, padahanaṭṭhena sammappadhānā tadā samudāgatā, ijjhanaṭṭhena iddhipādā tadā samudāgatā, tathaṭṭhena saccā tadā samudāgatā, avikkhepaṭṭhena samatho tadā samudāgato, anupassanaṭṭhena vipassanā tadā samudāgatā, ekarasaṭṭhena samathavipassanā tadā samudāgatā, anativattanaṭṭhena yuganandhaṃ tadā samudāgataṃ, saṃvaraṭṭhena sīlavisuddhi tadā samudāgatā, avikkhepaṭṭhena cittavisuddhi tadāsamudāgatā, dassanaṭṭhena diṭṭhivisuddhi tadā samudāgatā, vimuttaṭṭhena vimokkhā tadā samudāgatā, paṭivedhaṭṭhena vijjā tadā samudāgatā, pariccāgaṭṭhena vimutti tadā samudāgatā, samucchedaṭṭhena khaye ñāṇaṃ tadā samudāgataṃ.

Chando mūlaṭṭhena tadā samudāgato, manasikāro samuṭṭhanaṭṭhena tadā samudāgato, phasso samodhānaṭṭhena tadā samudāgato, vedanā samosaraṇaṭṭhena tadā samudāgatā, samādhi pamukhaṭṭhena tadā samudāgato, sati ādhipateyyaṭṭhena tadā samudāgatā, paññā taduttaraṭṭhena tadā samudāgatā, vimutti sāraṭṭhena tadā samudāgatā, amatagodhaṃ nibbānaṃ pariyosānaṭṭhena tadā samudāgataṃ, vuṭṭhahitvā paccavekkhati. Ime dhammā tadā samudāgatā.

1. Hetaṭṭhena-syā

[BJT Page 142- [\x 142/]     138]

Anāgāmiphalakkhaṇe dassanaṭṭhena sammādiṭṭhi tadā samudāgatā. 3 Abhiniropanaṭṭhena sammāsaṅkappo tadā samudāgato, pariggahaṭṭhena sammāvācā tadā samudāgatā, samuṭṭhānaṭṭhena sammākammanto tadā samudāgato, vodānaṭṭhena sammāājīvo tadā samudāgato, paggahaṭṭhena sammāvāyāmo tadā samudāgato, upaṭṭhānaṭṭhena sammāsati tadā samudāgatā, avikkhepaṭṭhena sammāsamādhi tadā samudāgato.

Upaṭṭhānaṭṭhena satidambojjhaṅgo tadā samudāgato, pavicayaṭṭhena dhammavicayasambojjhaṅgo tadā samudāgato, paggahaṭṭhena viriyasambojjhaṅgo tadā samudāgato, pharaṇaṭṭhena pītisambojjhaṅgo tadā samudāgato, upasamaṭṭhena passaddhisambojjhaṅgo tadā samudāgato, avikkhepaṭṭhena samādhisambojjhaṅgo tadā samudāgato, paṭisaṅkhānaṭṭhena upekkhāsambojjhaṅgo tadā samudāgato.

3. Samupagatā-syā

[BJT Page 142- [\x 142/]     140]

Assaddhiye akampiyaṭṭhena saddhābalaṃ tadā samudāgatā, kosajje akampiyaṭṭhena viriyabalaṃ tadā samudāgataṃ, pamāde akampiyaṭṭhena satibalaṃ tadā samudāgataṃ uddhacce akampiyaṭṭhena samādhibalaṃ tadā samudāgataṃ, avijjāya akampiyaṭṭhena paññābalaṃ tadā samudāgataṃ.
Ādhimokkhaṭṭhena saddhindriyaṃ tadāsamudāgataṃ, paggahaṭṭhena viriyindriyaṃ tadā samudāgataṃ, upaṭṭhānaṭṭhena satiyindriyaṃ tadā samudāgataṃ avikkhepaṭṭhena samādhindriyaṃ tadā samudāgataṃ, dassanaṭṭhena paññindriyaṃ tadā samudāgataṃ.

Ādhipateyyaṭṭhena indriyā tadā samudāgatā, akampiyaṭṭhena balā tadā samudāgatā, niyyānaṭṭhena khojjhaṅgā tadā samudāgatā, hotuṭṭhena1 maggo tadā samudāgato, upaṭṭhānaṭṭhena satipaṭṭhānā tadā samudāgatā, padahanaṭṭhena sammappadhānā tadā samudāgatā, ijjhanaṭṭhena iddhipādā tadā samudāgatā, tathaṭṭhena saccā tadā samudāgatā, avikkhepaṭṭhena samatho tadā samudāgato, anupassanaṭṭhena vipassanā tadā samudāgatā, ekarasaṭṭhena samathavipassanā tadā samudāgatā, anativattanaṭṭhena yuganandhaṃ tadā samudāgataṃ, saṃvaraṭṭhena sīlavisuddhi tadā samudāgatā, avikkhepaṭṭhena cittavisuddhi tadāsamudāgatā, dassanaṭṭhena diṭṭhivisuddhi tadā samudāgatā, vimuttaṭṭhena vimokkhā tadā samudāgatā, paṭivedhaṭṭhena vijjā tadā samudāgatā, pariccāgaṭṭhena vimutti tadā samudāgatā, samucchedaṭṭhena khaye ñāṇaṃ tadā samudāgataṃ.

Chando mūlaṭṭhena tadā samudāgato, manasikāro samuṭṭhanaṭṭhena tadā samudāgato, phasso samodhānaṭṭhena tadā samudāgato, vedanā samosaraṇaṭṭhena tadā samudāgatā, samādhi pamukhaṭṭhena tadā samudāgato, sati ādhipateyyaṭṭhena tadā samudāgatā, paññā taduttaraṭṭhena tadā samudāgatā, vimutti sāraṭṭhena tadā samudāgatā, amatagodhaṃ nibbānaṃ pariyosānaṭṭhena tadā samudāgataṃ, vuṭṭhahitvā paccavekkhati. Ime dhammā tadā samudāgatā.

1. Hetaṭṭhena-syā

[BJT Page 142- [\x 142/]     138]

Arahattamaggakkhaṇe dassanaṭṭhena sammādiṭṭhi tadā samudāgatā. 3 Abhiniropanaṭṭhena sammāsaṅkappo tadā samudāgato, pariggahaṭṭhena sammāvācā tadā samudāgatā, samuṭṭhānaṭṭhena sammākammanto tadā samudāgato, vodānaṭṭhena sammāājīvo tadā samudāgato, paggahaṭṭhena sammāvāyāmo tadā samudāgato, upaṭṭhānaṭṭhena sammāsatitadā samudāgatā, avikkhepaṭṭhena sammāsamādhi tadā samudāgato.

Upaṭṭhānaṭṭhena satidambojjhaṅgo tadā samudāgato, pavicayaṭṭhena dhammavicayasambojjhaṅgo tadā samudāgato, paggahaṭṭhena viriyasambojjhaṅgo tadā samudāgato, pharaṇaṭṭhena pītisambojjhaṅgo tadā samudāgato, upasamaṭṭhena passaddhisambojjhaṅgo tadā samudāgato, avikkhepaṭṭhena samādhisambojjhaṅgo tadā samudāgato, paṭisaṅkhānaṭṭhena upekkhāsambojjhaṅgo tadā samudāgato.

3. Samupagatā-syā

[BJT Page 142- [\x 142/]     140]

Assaddhiye akampiyaṭṭhena saddhābalaṃ tadā samudāgatā, kosajje akampiyaṭṭhena viriyabalaṃ tadā samudāgataṃ, pamāde akampiyaṭṭhena satibalaṃ tadā samudāgataṃ uddhacce akampiyaṭṭhena samādhibalaṃ tadā samudāgataṃ, avijjāya akampiyaṭṭhena paññābalaṃ tadā samudāgataṃ.
Ādhimokkhaṭṭhena saddhindriyaṃ tadāsamudāgataṃ, paggahaṭṭhena viriyindriyaṃ tadā samudāgataṃ, upaṭṭhānaṭṭhena satiyindriyaṃ tadā samudāgataṃ avikkhepaṭṭhena samādhindriyaṃ tadā samudāgataṃ, dassanaṭṭhena paññindriyaṃ tadā samudāgataṃ.

Ādhipateyyaṭṭhena indriyā tadā samudāgatā, akampiyaṭṭhena balā tadā samudāgatā, niyyānaṭṭhena khojjhaṅgā tadā samudāgatā, hotuṭṭhena1 maggo tadā samudāgato, upaṭṭhānaṭṭhena satipaṭṭhānā tadā samudāgatā, padahanaṭṭhena sammappadhānā tadā samudāgatā, ijjhanaṭṭhena iddhipādā tadā samudāgatā, tathaṭṭhena saccā tadā samudāgatā, avikkhepaṭṭhena samatho tadā samudāgato, anupassanaṭṭhena vipassanā tadā samudāgatā, ekarasaṭṭhena samathavipassanā tadā samudāgatā, anativattanaṭṭhena yuganandhaṃ tadā samudāgataṃ, saṃvaraṭṭhena sīlavisuddhi tadā samudāgatā, avikkhepaṭṭhena cittavisuddhi tadāsamudāgatā, dassanaṭṭhena diṭṭhivisuddhi tadā samudāgatā, vimuttaṭṭhena vimokkhā tadā samudāgatā, paṭivedhaṭṭhena vijjā tadā samudāgatā, pariccāgaṭṭhena vimutti tadā samudāgatā, samucchedaṭṭhena khaye ñāṇaṃ tadā samudāgataṃ.

Samucchedanaṭṭhena khaye ñāṇaṃ tadā samudāgataṃ. Chando mūlaṭṭhena tadā samudāgato, manasikāro samuṭṭhanaṭṭhena tadā samudāgato, phasso samodhānaṭṭhena tadā samudāgato, vedanā samosaraṇaṭṭhena tadā samudāgatā, samādhi pamukhaṭṭhena tadā samudāgato, sati ādhipateyyaṭṭhena tadā samudāgatā, paññā taduttaraṭṭhena tadā samudāgatā, vimutti sāraṭṭhena tadā samudāgatā, amatagodhaṃ nibbānaṃ pariyosānaṭṭhena tadā samudāgataṃ, vuṭṭhahitvā paccavekkhati. Ime dhammā tadā samudāgatā.

1. Hetaṭṭhena-syā

[BJT Page 142- [\x 142/]     138]

Arahattaphalakkhaṇe dassanaṭṭhena sammādiṭṭhi tadā samudāgatā. 3 Abhiniropanaṭṭhena sammāsaṅkappo tadā samudāgato, pariggahaṭṭhena sammāvācā tadā samudāgatā, samuṭṭhānaṭṭhena sammākammanto tadā samudāgato, vodānaṭṭhena sammāājīvo tadā samudāgato, paggahaṭṭhena sammāvāyāmo tadā samudāgato, upaṭṭhānaṭṭhena sammāsati tadā samudāgatā, avikkhepaṭṭhena sammāsamādhi tadā samudāgato.

Upaṭṭhānaṭṭhena satidambojjhaṅgo tadā samudāgato, pavicayaṭṭhena dhammavicayasambojjhaṅgo tadā samudāgato, paggahaṭṭhena viriyasambojjhaṅgo tadā samudāgato, pharaṇaṭṭhena pītisambojjhaṅgo tadā samudāgato, upasamaṭṭhena passaddhisambojjhaṅgo tadā samudāgato, avikkhepaṭṭhena samādhisambojjhaṅgo tadā samudāgato, paṭisaṅkhānaṭṭhena upekkhāsambojjhaṅgo tadā samudāgato.

3. Samupagatā-syā

[BJT Page 142- [\x 142/]     140]

Assaddhiye akampiyaṭṭhena saddhābalaṃ tadā samudāgatā, kosajje akampiyaṭṭhena viriyabalaṃ tadā samudāgataṃ, pamāde akampiyaṭṭhena satibalaṃ tadā samudāgataṃ uddhacce akampiyaṭṭhena samādhibalaṃ tadā samudāgataṃ, avijjāya akampiyaṭṭhena paññābalaṃ tadā samudāgataṃ.
Ādhimokkhaṭṭhena saddhindriyaṃ tadāsamudāgataṃ, paggahaṭṭhena viriyindriyaṃ tadā samudāgataṃ, upaṭṭhānaṭṭhena satiyindriyaṃ tadā samudāgataṃ avikkhepaṭṭhena samādhindriyaṃ tadā samudāgataṃ, dassanaṭṭhena paññindriyaṃ tadā samudāgataṃ.

Ādhipateyyaṭṭhena indriyā tadā samudāgatā, akampiyaṭṭhena balā tadā samudāgatā, niyyānaṭṭhena khojjhaṅgā tadā samudāgatā, hotuṭṭhena1 maggo tadā samudāgato, upaṭṭhānaṭṭhena satipaṭṭhānā tadā samudāgatā, padahanaṭṭhena sammappadhānā tadā samudāgatā, ijjhanaṭṭhena iddhipādā tadā samudāgatā, tathaṭṭhena saccā tadā samudāgatā, avikkhepaṭṭhena samatho tadā samudāgato, anupassanaṭṭhena vipassanā tadā samudāgatā, ekarasaṭṭhena samathavipassanā tadā samudāgatā, anativattanaṭṭhena yuganandhaṃ tadā samudāgataṃ, saṃvaraṭṭhena sīlavisuddhi tadā samudāgatā, avikkhepaṭṭhena cittavisuddhitadāsamudāgatā, dassanaṭṭhena diṭṭhivisuddhi tadā samudāgatā, vimuttaṭṭhena vimokkhā tadā samudāgatā, paṭivedhaṭṭhena vijjā tadā samudāgatā, pariccāgaṭṭhena vimutti tadā samudāgatā, samucchedaṭṭhena khaye ñāṇaṃ tadā samudāgataṃ.

Paṭippassaddhaṭṭhena1* anuppāde ñāṇaṃ tadā samudāgataṃ. Chando mūlaṭṭhena tadā [PTS Page 076] [\q  76/]      samudāgato, manasikāro samuṭṭhanaṭṭhena tadā samudāgato, phasso samodhānaṭṭhena tadā samudāgato, vedanā samosaraṇaṭṭhena tadā samudāgatā, samādhi pamukhaṭṭhena tadā samudāgato, sati ādhipateyyaṭṭhena tadā samudāgatā, paññā taduttaraṭṭhena tadā samudāgatā, vimutti sāraṭṭhena tadā samudāgatā, amatagodhaṃ nibbānaṃ pariyosānaṭṭhena tadā samudāgataṃ, vuṭṭhahitvā paccavekkhati. Ime dhammā tadā samudāgatā.

Taṃ ñātaṭṭhena2 ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati tadā samudāgate dhamme passane3 paññā paccavekkhane ñāṇaṃ. ’

Paccivekkhanañāṇaniddeso.

1. Hetaṭṭhena-syā
1*Paṭipassaddhaṭṭhena-[PTS.]
2. Taññataṭṭhena-[PTS.]
3. Vipassane-[PTS.]