[CPD Classification 2.5.12]
[PTS Vol Ps 1 ] [\z Paṭis /] [\f I /]
[BJT Vol Ps 1 ] [\z Paṭis /] [\w I /]
[PTS Page 076] [\q  76/]
[BJT Page 142] [\x 142/]

Suttantapiṭake
Khuddakanikāyo
Paṭisambhidāmaggo
1. Paṭhamo paṇṇāsako
1. Mahāvaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

15. Vatthunānattañāṇaṃ.

Kathaṃ ajjhattavavatthāne paññā vatthunānatte ñāṇaṃ:

Kathaṃ ajjhattadhamme4 vavattheti:

Cakkhuṃ ajjhattaṃ vavattheti, sotaṃ ajjhattaṃ vavattheti, ghānaṃ ajjhattaṃ vavattheti, jivhi ajjhattaṃ vavattheti, kāyaṃ ajjhattaṃ vavattheti, manaṃ ajjhattaṃ vavattheti.

[BJT Page 144] [\x 144/]

Kathaṃ cakkhuṃ ajjhattaṃ vavattheti: cakkhuṃ avijjāsambhuta’nti vavattheti, cakkhuṃ taṇhāsambhuta’nti vavattheti, cakkhuṃ kammasambhuta’nti vavattheti, cakkhuṃ catunnaṃ mahābhūtānaṃ upādāyā’ti vavattheti, ’cakkhuṃ uppanna’nti vavattheti, ’cakkhuṃ samudāgatanti vavattheti, ’cakkhuṃ ahutvā samabhūtaṃ. Hutvā phavissatī’ti vavattheti, cakkhuṃ antavantato vavattheti, cakkhuṃ addhuvaṃ asassataṃ viparināmadhamma’nti vavattheti, ’cakkhuṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhamma’nti vavattheti.

Cakkhuṃ aniccato vavattheti, no niccato, dukkhato vavattheti, no sukhato; anattato vavattheti, no attato, nibbindati, no nandati, virajjati, [PTS Page 077] [\q  77/]      no rajjati, nirodheti, no samudeti; paṭinissajjati, no ādīyati aniccato vavatthento niccasaññaṃ pajahati, dukkhato vavatthento sukhasaññaṃ pajahati, anattato vavatthento attasaññaṃ pajahati nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭīnissajjanto ādānaṃ pajahati. Evaṃ cakkhuṃ ajjhattaṃ vavattheti.

Kathaṃ sotaṃ ajjhattaṃ vavattheti: ’sotaṃ avijjāsambhūta’nti vavattheti, -pe-evaṃ sotaṃ ajjhattaṃ vavattheti.

Kathaṃ ghānaṃ ajjhattaṃ vavattheti ghānaṃ avijjāsambhūta’nti vavattheti, -pe- evaṃ ghānaṃ ajjhattaṃ vavattheti.

Kathaṃ jivhaṃ ajjhattaṃ vavattheti: ’jivhā avijjāsambhūtā’ti vavattheti, ’jivhā taṇhāsambhūtā’ti vavattheti, jivhā kammasambhūtā’ti vavattheti, ’jivhā āhārasambhūtā’ti vavattheti, ’jivhā catuttaṃ mahābhūtānaṃ upādāyā’ti vavattheti, jivhā uppannā’ti vavattheti, ’jivhā damudāgatā’ti
Vavattheti, ’jivhā ahutvā sambhutā hutvā na bhavissatī’ti vavattheti, ’jivhā antacantato vavattheti, jivhā
Addhuvā asassatā viparināmadhammā’ti vavattheti, jivhā aniccā saṅkhatā paṭiccasamujjinnā khayammā
Vayadhammā virāgadhammā nārodha dhammā’ti vavattheti.

1. Ajjhattaṃ dhamme - syā [PTS]

[BJT Page 146] [\x 146/]

Jivhā aticcato vavattheti no niccato, -pe- paṭinissajjati no ādiyati. Aniccato
Vavatthento niccasaññaṃ pajahati, -pe-paṭinissajjanto ādānaṃ pajahati, evaṃ jivhaṃ ajjhattaṃ vavattheti.
 

Kathaṃ kāyaṃ ajjhattaṃ vavattheti: ’kāyo avijjāsambhūto’ti vavattheti, ’kāyo taṇhāsambhūto’ti vavattheti, ’kāyo kammasambhūto’ti vavattheti, ’kāyo āhārasambhūto’ti vavattheti, kāyo catunnaṃ mahābhūtānaṃ upādāyā’ti vavattheti, kāyo uppanno’ti vavattheti, kāyo samudāgato’ti vavattheti, kāyo ahutvā sambhūto, hutvā na bhavissatī’ti vavattheti, kāyaṃ antavantato vavattheti, ’kāyo addhuvo asassato viparināmadhammāti vavattheti, kāyo anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo nirodhadhammo’ti vavattheti, kāyaṃ aniccato vavattheti, no niccato: dukkhato vavattheti, no sukhato -pe- paṭinissajjati, no ādiyati, aniccato vavatthento, naccasaññaṃ pajahati, dukkhato vavatthento sukhasaññaṃ pajahati -pe- paṭinissajjanto ādānaṃ pajahati, evaṃ kāyaṃ ajjhattaṃ vavattheti.

Kathaṃ manaṃ ajjhattaṃ vavattheti, ’mano avijjāsambhūto’ti vavattheti, mano taṇhāsambhūto’ti vavattheti, mano kammasambhūto’ti vavattheti, mano āhārasambhūto’ti vavattheti, mano uppanno’ti vavattheti, mano samudāgato’ti vavattheti, ’mano ahutvā sambhūto, hutvā na bhavissatī’ti vavattheti, manaṃ antavantato vavattheti, mano addhuvo asassato viparināmadhammo’ti vavattheti, ’mano anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo’ti vavattheti, manaṃ aniccato vavattheti no niccato: dukkhato vavattheti no sukhato, anattato vavattheti, no attato, nibbindati, no nandati: virajjati, no rajjati: nirodheti, no samudeti: paṭitissajjati, no ādiyati. Aniccato vavatthento niccasaññaṃ pajahati, dukkhato vavatthento sukhasaññaṃ pajahati, anantato vavatthento attasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati, evaṃ manaṃ ajjhattaṃ vavattheti, evaṃ ajjhattadhamme1 vavattheti.

Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā tena vuccati: ’ajjhattavavatthāne paññā vatthunānatte ñāṇaṃ’,

Vatthunānattañāṇa niddeso.

1 Ajjhattaṃ dhamme-syā [PTS.]