[CPD Classification 2.5.12]
[PTS Vol Ps 1 ] [\z Paṭis /] [\f I /]
[BJT Vol Ps 1 ] [\z Paṭis /] [\w I /]
[PTS Page 077] [\q  77/]
[BJT Page 148] [\x 148/]

Suttantapiṭake
Khuddakanikāyo
Paṭisambhidāmaggo
1. Paṭhamo paṇṇāsako
1. Mahāvaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

16. Gocaranānattañāṇaṃ

Kathaṃ bahiddhā vavatthāne paññā gocaranānatte ñāṇaṃ.

Kathaṃ bahiddhā dhamme vavattheti: rūpe bahiddhā vavattheti, sadde bahiddhā vavattheti, gandhe bahiddhā vavattheti, rase bahiddhā vavattheti, phoṭṭhabbe bahiddhā vavattheti, dhamme bahiddhā vavattheti.

Kathaṃ rūpe bahiddhā vavattheti: rūpā avijjāsambhūtā’ti vavattheti, rūpā taṇhā sambhūtā’ti vavattheti, ’rūpā kammasambhūtā’ti vavattheti, ’rūpā āhārasambhūtā’ti vavattheti, ’rūpā catunnaṃ mahābhūtānaṃ upādāya’ti vavattheti, ’rūpā uppannā’ti vavattheti, ’rūpā samudāgatā’ti vavattheti, rūpā ahutvā sambhūtā huttā na bhavissantī’ti vavattheti, rūpe antavantato vavattheti, ’rūpā addhuvāpa asassatā viparināmadhammā’ti [PTS Page 078] [\q  78/]      vavattheti, ’rūpā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā’ti vavattheti,

Rūpe aniccato vavattheti, no niccato, dukkhato vavattheti, no sukhato, anattato vavattheti, no attato, nibbindati, no nandati, virajjati, no rajjati, nirodhetitha no samudeti: paṭinissajjati no ādiyati, aniccato vavatthento viccasaññaṃ pajahati, dukkhato vavatthento sukhasaññaṃ pajahati, dukkhato vavatthento sukhasaññaṃ jahati, anattato vavatthento attasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Evaṃ rūpe bahiddhā vavattheti.

Kathaṃ sadde bahiddhā vavattheti *saddā catunnaṃ mahābhūtānaṃ upādāyāti, vavattheti, ’saddā catunnaṃ mahābhūtānaṃ upādāyāti vavattheti, ’saddā uppannā’ti vavattheti, saddā samudāgatā’ti vavattheti ’saddā ahutvā sambhūtā, hutvā na bhavissantīti vavattheti, sadde antavantato vavattheti, ’saddā addhuvā asassatā viparināmadhammā’ti vavattheti, saddi aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nārodhadhammā’ti vavattheti.

Sadde aniccato vavattheti, no niccato, -pe- evaṃ sadde bahiddhā vavattheti.

*Sadadā avijjāsambhūtā’ti vavattheti -pe-’ iti machasaṃ, syā sī, [PTS] Potthakesu dissati, taṃ pana pāḷisā na sameti, sadadassa utucitta samuṭṭhānattā, aṭṭhakathāyapi avijjā sambhūtādī na vutta’nti vuttaṃ.

[BJT Page 150] [\x 150/]

Kathaṃ gandhe bahiddhā vavattheti: ’gandhā avijjāsambhūtā’ti vavattheti, ’gandhā taṇhāsambhūtā’ta vavattheti, -pe- evaṃ gandhe bahiddhā vavattheti.

Kathaṃ rase bahiddhā vavattheti: ’rasā avijjāsambhūtā’ti vavattheti, ’rasā taṇhāsambhūtāti vavattheti, -pe- evaṃ rase bahiddhā vavattheti.

Kathaṃ dhamme bahiddhā vavattheti: ’dhammā avijjāsambhūtā’ti vavattheti, ’dhammā taṇhāsambhūtā’ti vavattheti, dhammā kamma sambhūtā’ti vavattheti, dhammā āhārasambhūti’ti vavattheti, dhammā catunnaṃ mahābhūtānaṃ upādāyā’ti vavattheti, * dhammā uppannā’ti vavattheti, dhammā samudāgatā’ti vavattheti, ’dhammā ahutvā sambhūtāti, hutvā na bhavissantī’ti vavattheti, dhamme antavantato vavattheti, dhammā addhāvo asassatā viparināmadhammā’ti vavattheti, dhammā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā’ti vavattheti.

Dhamme aniccato vavattheti, no niccato: dukkhato vavateti no sukhato: anattato vavattheti, no atatato, nibbindati, no nandati, virajjati, no rajjati, nirodheti no samudeti: paṭinissajjati no ādiyati, -pe- aniccato vavatthento niccasaññaṃ pajahati, dukkhato vavatthento sukhasaññaṃ pajahati, anattato vavatthento attasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Evaṃ dhamme bahiddhā vavattheti.

Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā, tena vuccati: ’bahiddhā vavatthāne paññā gocaranānatte ñāṇaṃ’
[PTS Page 079] [\q  79/]

Gocaranānattañāṇaniddeso

*Catunnaṃ mahābhūtānaṃ upādāyāti padaṃ- syā machasaṃ potthakesu va kesucī sīhala potthakesu ca tahitaṃ