[CPD Classification 2.5.12]
[PTS Vol Ps 1 ] [\z Paṭis /] [\f I /]
[BJT Vol Ps 1 ] [\z Paṭis /] [\w I /]
[PTS Page 079] [\q  79/]
[BJT Page 152] [\x 152/]

Suttantapiṭake
Khuddakanikāyo
Paṭisambhidāmaggo
1. Paṭhamo paṇṇāsako
1. Mahāvaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

17. Cariyānānattañāṇaṃ.

Kathaṃ cariyāvavatthāne paññā cariyānānatte ñāṇaṃ.
Cariyāti tisso cariyāyo: viññāṇacariyā, aññāṇacariyā, ñāṇacariyā.

Katamā viññāṇacariyā: 1

Rūpesu dassanatthāya āvajjanakiriyābyākatā viññāṇacariyā* rūpesu dassanattho cakkhuviññāṇaṃ viññāṇacariyā, rūpesu diṭṭhattā abhiniropanā vipākamanodhātu viññāṇacariyā, rūpesu abhiniropitattā vipākamano viññāṇadhātu viññāṇacariyā.

Saddesu savanatthāya ājjanakiriyābyākatā viññāṇacariyā, saddesu savanattho sotaviññāṇaṃ viññāṇacariyā, saddesu sutattā abhiniropanā2 vipāka manodhātu viññāṇacariyā, saddesu abhiniropitattā vipāka manovaññāṇadhātu viññāṇacariyā,

Gandhesu ghāyanatthāya āvajjanakiriyābyākatā viññāṇacariyā, gandhesu ghāyanattho ghānaviññāṇaṃ viññāṇacariyā, gandhesu ghāyitattā abhiniropanā vipākamanodhātu viññāṇacariyā, gandhesu abhiniropitattā vipākamanoviññāṇadhātu viññāṇacariyā.

Rasesu sāyanatthāya āvajjanakiriyābyākatā viññāṇacariyā, rasesu sāyanattho jivhā viññāṇaṃ viññāṇacariya, rasesu sāyitattā abhiniropanā vipākamanodhātu viññāṇacariyā, rasesu abhiniropitattā vipakamane viññāṇadhātu viññāṇacariyā.

Phoṭṭhabbesu phusanatthāya 3 āvajjanakiriyābyākatā viññāṇacariyā, phoṭṭhabbesu phusanattho kāyaviññāṇaṃ viññāṇacariyā, phoṭṭhabbesu phuṭṭhattā abhiniropanā vipākamanodhātu viññāṇacariyā, phoṭṭhabbesu abhiniropitattā vipākamanoviññāṇadhātu viññāṇacariyā.

Dhammesu vijānanatthāya āvajjanakiriyābyākatā viññāṇacariyā, dhammesu vijānanattho manoviññāṇaṃ viññāṇacariyā, dhammesu viññāṇatattā abhiniropanā vipākamanodhātu viññāṇacariyā, dhammesu abhiniropitattā vipākamanoviññāṇadhātu viññāṇacariyā. [PTS Page 080] [\q  80/]

1. Katamaṃ viññāṇacariyaṃ -sī 1,
2. Abhiniropanā - syā,
3. Phussanatthāya -[PTS,]
* ’Rūpesu’ ādīni santamyattapadāni sabbattha vākyante payuttāni machasaṃ potthake.
[BJT Page 154] [\x 154/]

Viññāṇadhātu kenaṭṭhena viññāṇacariyā.
Nīrāgā1 caratīti viññāṇacariyā, niddesā2 caratīti viññāṇacariyā, nimmohā3 caratīti viññāṇacariyā, nimmānā4 caratīti viññāṇacariyā, niddiṭṭhi 5 caratīti viññāṇacariyā, niuddhaccā6 caratīti viññāṇacariyā, nibbivikicchā7caratīta viññāṇacariyā, nānusayā caratīti viññāṇacariyā, rāgavippayuttā caratīti viññāṇacariyā, dosavippayuttā caratīti viññāṇacariyā, mohavippayuttā caratīti viññāṇacariyā, mānavippayuttā caratīti viññāṇacariyā, diṭṭhivippayuttā caratīti viññāṇacariyā, uddhaccavippayuttā caratīti viññāṇacariyā, vicikicchāvippayuttā caratīti viññāṇacariyā, anusayavippayuttā caratīti viññāṇacariyā, kusalehi kammehi vippayuttā caratīti viññāṇacariyā, akusalehi kammehi vippayuttā caratīti viññāṇacariyā, sāvajjehi kammehi vippayuttā caratīti viññāṇacariyā, anavajjehi kammehi vippayuttā caratīti viññāṇacariyā, kaṇhehi kammehi vippayuttā caratīti viññāṇacariyā, sukkehi kammehi vippayuttā caratīti viññāṇacariyā, sukhudraṭhayehi kammehi vippayuttā caratīti viññāṇacariyā, dukakhudrayehi kammehi vippayuttā caratīti viññāṇacariyā, dukakhavipākehi kammehi vippayuttā caratīti viññāṇacariyā, viññāte 8 caratīti viññāṇacariyā viññāṇassa evarūvā cariyā hotīti viññāṇacariyā, pakatiparisuddhamidaṃ cittaṃ nikkilesaṭṭhenāti viññāṇacariyā, ayaṃ viññāṇacariyā.

Katamā aññāṇacariyā: 9

Manāpāyesu10 rūpesu rāgassa javanatthāya āvajjanakiriyābyākatā viññāṇacariyā, rāgassa javanā aññāṇacariyā amanāpiyesu rūpesu dosassa javanatthāya āvajjanakiriyābyakatā viññāṇacariyā, dosassa javanā aññāṇacariyā, tadubhayena11 asamapekkhanasmiṃ vatthusmiṃ mohassa javanatthāya āvajjanakiriyābyākatā viññāṇacariyā, mohassa javanā aññāṇacariyā, vinibandhassa mānassa javanatthāya āvajjanakiriyābyākatā viññāṇacariyā, mānassa javanā aññāṇacariyā, parāmaṭṭhāya12 diṭṭhiyā [PTS Page 081] [\q  81/]      javanatthāya āvajjanakiriyābyākatā viññāṇacariyā, diṭṭhiyā javanā aññāṇacariyā, vikkhepagatassa uddhaccassa āvajjanakiriyābyākatā viññāṇacariyā, uddhaccassa javanā aññāṇacariyā, aniṭṭhaṅgatāya13 vicikicchāya javanatthāya āvajjanakiriyābyākatā viññāṇacariyā, vicikicchāya javanā aññāṇacariyā, thāmagatassa anusayassa javanatthāya āvajjanakiriyābyākatā viññāṇacariyā, anusayassa javanā aññāṇacariyā.

1. Nirāgā-pu, ma cha saṃ, syā[PTS] Nirāgaṃsī. 1, 2. Nidosā[PTS.] Niddosaṃ-sī 1. 3. Nimohā-[PTS] nimohaṃ-sī1 4. Nimānā-[PTS] nimānaṃ- sī1, 5. Nidiṭṭhi-[PTS,] sī 1 6. Nimuddhaccāsyā, niuddhaccaṃ- sī1. 7. Nivicikicchā-[PTS] sī 1 8. Viññāṇe-[PTS, 9.] Añāṇacariyā-sī1 10. Manāpikesu -sa. 11. Tadubhaye - sī. 1-2. 12. Paramaṭṭhāya-[PTS, 13.] Aniṭṭhāgatāyasya.

[BJT Page 156] [\x 156/]

Manāpiyesu saddesu -pe- manāpiyesu gandhesu -pe- manāpiyesu rasesu -pe- manāpiyesu phoṭṭhabbesu -pe- manāpiyesu dhammesu rāgassa javanatthāya āvajjanakiriyābyākatā viññāṇacariyā, rāgassa javanā aññāṇacariyā, amanāpiyesu dhammesu1 dosassa javanatthāya āvajjanakiribyākatā viññāṇacariyā, dosassa javanā aññāṇacariyā, tadubhayena asamapekkhanasmiṃ vatthusmiṃ mohassa javanatthāya āvajjanakiriyābyākatā vaññāṇacariyā, mohassa javanā aññāṇacariyā, vinibandhanassa mānassa javanatthāya āvajjanakiriyābyākatā viññāṇacariyā, mānassa javanā aññāṇacariyā, parāmaṭṭhāya diṭṭhiyā javanatthāya āvajjanakiriyābyākatā viññāṇacariyā, diṭṭhiyā javanā aññāṇacariyā, vikkhepagatassa uddhaccassa javanatthāya āvajjanakiriyābyākatā viññāṇacariyā, uddhaccassa javanā aññāṇacariyā, aniṭṭhaṅgatāya vicikicchāya javanatthāya āvajjanakiriyābyākatā viññāṇacariyā, vicikicchāya javanā aññāṇacariyā, thāmagatassa anusayassa javanatthāya āvajjanakiriyābyākatā viññāṇacariyā, anusayassa javanā aññāṇacariyā.

Aññāṇacariyāti kenaṭṭhena aññāṇacariyā:

Sarāgā caratīti aññāṇacariyā, sadosā caratīti aññāṇacariyā, samohā caratīti aññāṇacariyā, samānā caratīti aññāṇacariyā, sadiṭṭhi caratīti aññāṇacariyā, sauddhaccā caratīti aññāṇacariyā, savicikicchā caratīti aññāṇacariyā, sānusasā caratīti aññāṇacariyā, rāgasampayuttā caratīti aññāṇacariyā, dosasampayuttā caratīti aññāṇacariyā, mohasampayuttā aññāṇacariyā, manāsampayuttā caratīti aññāṇacariyā, diṭṭhisampayuttā caratīti aññāṇacariyā, [PTS Page 082] [\q  82/]      uddhacca sampayuttā caratīti aññāṇacariyā, vicikicchā sampayuttā caratīti aññāṇacariyā, anusayasampayuttā caratīti aññāṇacariyā, kusalehi kammehi vippapayuttā caratīti aññāṇacariyā, akusaleha kammehi sampayuttā caratīti aññāṇacariyā, sāvajjehi kammehi sampayuttā2 caratīti aññāṇacariyā, anavajjehikammehi vippayuttā caratīti aññāṇacariyā, kaṇhehi kammehi sampayuttā2 caratīti aññāṇacariyā, sakkehi kammehi vippayuttā caratīti aññāṇacariyā, sukhudrayehi kammehi sampayuttā2 caratīti aññāṇacariyā, sukhavipākehi kammehi vippayuttā caratīti aññāṇacariyā, dukkhavipākehi kammehi sampayuttā2 aññāte3 caratīti aññāṇacariyā, aññāṇassa evarūpā cariyā hotīti aññāṇacariyā, ayaṃ aññāṇacariyā.

1. Rūpesu -[PTS.]
2. Vippayuttā- [PTS.]
3. Aññāṇe -sī 1-2.

[BJT Page 158] [\x 158/]

Katamā ñāṇacariyā.
Aniccānupassanatthāya āvajjanakiriyābyākatā viññāṇacariyā, aniccānupassanā ñāṇacariyā, dukkhānupassanatthāya āvajjanakiriyābyākatā viññāṇacariyā, dukkhānupassanā ñāṇacariyā, anattānupassanatthāya āvajjanakiriyābyākatā viññāṇacariyā, anattānupassanā ñāṇacariyā, nibbidānupassanatthāya -pevirāgānupassanattāya -penirodhānupassanatthāya -pepaṭinissaggānupassanattāya -pe- khayānupassanatthāya -pevayānupassanatthāya -peviparināmānupassanatthā -peanimittānupassanatthāya -pe- appanihitānupassanatthāya -pesuññatānupassanatthāya-pe-adhipaññādhammānupassanatthāya-pe-yatha- bhūtañāṇadassanatthāya -pe-ādīnavānupassanatthāya -pe-paṭisaṅkhānupassanatthāya āvajjanakiriyābyākatā viññāṇacariyā, paṭisaṅkhānupassanā ñāṇaviriyā, vivaṭṭānupassanā ñāṇacariyā, sotāpattimaggo ñāṇacariyā, sotāpattiphalasamāpatti ñāṇacariyā, sakadāgāmimaggo ñāṇacariyā, sakadāgāmiphalasamāpatti ñāṇacariyā, anāgāmimaggo ñāṇacariyā, anāgāmiphalasamāpatti ñāṇacariyā, arahattamaggo ñāṇacariyā arahattaphalasamāpatti ñāṇacariyā.

¥āṇacariyā kenaṭṭhena ñāṇacariyā.

Nirāgā caratīti ñāṇacariyā, niddosā caratīti ñāṇacariyā, nimmohā caratīti ñāṇacariyā, nimmānā caratīti ñāṇacariyā, [PTS Page 083] [\q  83/]      niddiṭṭhi caratīti ñāṇacariyā, niuddhaccā caratīti ñāṇacariyā, nibbivikicchā caratīti ñāṇacariyā, nānusayā caratīti ñāṇacariyā, rigavippayuttā caratīti ñāṇacariyā, dosavippayuttā caratīti ñāṇacariyā, mohavippayuttā caratīti ñāṇacariyā, mānappayuttā caratīti ñāṇacariyā, diṭṭhivippayuttā caratīti ñāṇacariyā, uddhaccavippayuttā caratīti ñāṇacariyā, vicikicchāvippayuttā caratīti ñāṇacariyā, anusayavippayuttā caratīti ñāṇacariyā kusalehi kammehi sampayuttā1 caratīti ñāṇacariyā, akasalehi kammehi vippayuttā caratīti ñāṇacariyā, sāvajjehi kammehi vippayuttā caratīti ñāṇacariyā, anavajjehi kammehi sampayuttācaratīti ñāṇacariyā, kaṇhehi kammehi vipupayuttā caratīti ñāṇacariyā, sukkehi kammehi sampayuttā1 caratīti ñāṇacariyā sukhudrayehi kammehi sampayuttā caratīti ñāṇacariyā, dukkhudrayehi kammehi vippayuttā caratīti ñāṇacariyā, sukhavipākehi kammehi sampayuttā1 caratīti ñāṇacariyā, dukkhavipākehi kammehi vippayuttā caratīti ñāṇacariyā, ñāte2 caratīti ñāṇacariyā, ñāṇassa evarūpā cariyā hotīti ñāṇacariyā, ayaṃ ñāṇacariyā.

Aññā viññāṇacariyā, aññā aññāṇacariyā, aññā ñāṇacariyāti taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā tena vuccati: cariyāvavatthāne paññā cariyānānatte ñāṇaṃ.

Cariyānānattañāṇaniddeso.

1. Vippayuttā-[PTS,]
2. ¥āṇe - sī, 1, 2,