[CPD Classification 2.5.12]
[PTS Vol Ps 1 ] [\z Paṭis /] [\f I /]
[BJT Vol Ps 1 ] [\z Paṭis /] [\w I /]
[PTS Page 083] [\q  83/]
[BJT Page 160] [\x 160/]

Suttantapiṭake
Khuddakanikāyo
Paṭisambhidāmaggo
1. Paṭhamo paṇṇāsako
1. Mahāvaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

18. Bhūminānattañāṇaṃ.

Kathaṃ catudhammavavatthāne paññā bhūminānatte ñāṇaṃ.
Catasso bhūmiyo: kāmāvārā bhūmi, rūpāvacarā bhūmi, arūpāvacarā bhūmi, apariyāpannā bhūmi.

Katamā kāmāvacarā bhūmi: heṭṭhato avīciranirayaṃ pariyantaṃ karitvā, uparito paranimmitavasavatti deve anto karitvā yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā khandhadhātuāyatanā rūpā vedanā saññā saṅkhārā viññāṇaṃ, ayaṃ kāmāvacarā bhūmi.

Katamā rūpāvacarā bhūmi: [PTS Page 084] [\q  84/]      heṭṭhato brahmalokaṃ parapiyantaṃ karitvā, uparito akaniṭṭho deve anto karitvā, yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā samāpannassa vā uppannassa1 vā diṭṭhadhammasukhavihārissa vā cittacetasikā dhammā, ayaṃ rūpāvacarā bhūmi.

Katamā arūpāvacarā bhūmi: heṭṭhato ākāsānañcāyatanūpage deve pariyantaṃ karitvā uparito nevasaññānāsaññāyatanūpage deve anto karitvā, yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā samāpannassa vā uppannassa1 vā diṭṭhadhammasukhavihārissa vā cittacetasikā dhammā, ayaṃ arūpāvacarā bhūmi.

Katamā apariyāpanna bhūmi: apariyāpannā maggā ca maggaphalāni ca asaṅkhatā ca dhātu, ayaṃ apariyāpannā bhūmi. Imā catasso bhūmiyo.

Aparāpi catasso bhūmiyo: cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhapādā cattāri jhānāni, catasso appamaññāyo, catasso arūpasamāpattiyo, catasso paṭisambhidā, catasso paṭipadā, cattāri ārammāṇāni, cattāri ariyavaṃsāni, cattāri saṅgahavatthuni, cattāri cakkāni, cattāri dhammapadāni, imā catasso bhūmiyo.

Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati: catudhammavavatthāne paññā bhūminānatte ñāṇaṃ.

Bhūminānattañāṇaniddeso.

1. Upapantassa -ma cha saṃ, sya, [PTS,]