[CPD Classification 2.5.12]
[PTS Vol Ps 1 ] [\z Paṭis /] [\f I /]
[BJT Vol Ps 1 ] [\z Paṭis /] [\w I /]
[PTS Page 084] [\q  84/]
[BJT Page 162] [\x 162/]

Suttantapiṭake
Khuddakanikāyo
Paṭisambhidāmaggo
1. Paṭhamo paṇṇāsako
1. Mahāvaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

19. Dhammānānattañāṇaṃ.

Kathaṃ navadhammavavatthāne paññā dhammanānatte ñāṇaṃ:

Kathaṃ dhamme vavattheti: kāmavacare dhamme kusalato vavattheti, akusalato vavattheti, abyākatato vavattheti, rūpāvacare dhamme kusalato vavattheti, abyākatato vavattheti. Arūpāvacare dhamme kusalato vavattheti, abyākatato vavattheti. Abariyāpanne dhamme kusalato vavattheti, abyākatato vavattheti. [PTS Page 085] [\q  85/]

Kathaṃ kāmāvacare dhamme kusalato vavattheti, akusalato vavattheti, abyākatato vavattheti: dasa kusalakammapathe kusalato vavattheti, dasa akusalakammapathe akusalato vavattheti, rūpañca vipākañca kiriyañca abyākatato vavattheti. Evaṃ kāmāvacare dhamme kusalato vavattheti, akusalato vavattheti, abyākatato vavattheti.

Kathaṃ rūpāvacare dhamme kusalato vavattheti: abyākatato vavattheti: idhaṭṭhassa cattāri jhānāni kusalato vavattheti, tatrūpapannassa cattāri jhānāni abyākatato vavattheti. Evaṃ rūpāvacare dhamme kusalato vavattheti, abyākatato vavattheti.

Kathaṃ arūpāvacare dhamme kusalato vavattheti, abyākatato vavattheti: idhaṭṭhassa catasso arūpāvacarasamāpattiyo kusalato vavattheti, tatrūpapannassa catasso arūpāvacarasamāpattiyo abyākatato vavattheti. Evaṃ arūpāvacare dhamme kusalato vavattheti, abyākatato vavattheti.

Kathaṃ apariyāpanno dhamme kusalato vavattheti, abyākatato vavattheti: cattāro ariyamagge kusalato vavattheti, cattāri ca sāmaññaphalāni nibbānañca abyākatato vavattheti. Evaṃ apariyāpanno dhamme kusalato vavattheti, abyākatato vavattheti. Evaṃ dhamme vavattheti.

Nava pāmojjamūlako dhammā: aniccato manasikaroto pāmojjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati, samāhite catte yathābhūtaṃ jānāti1 passati, yathābhūtaṃ jānaṃ passaṃ nibbindati, nibbindaṃ virajjati, virāgā vimuccati. Dukkhato manasikaroto pāmojjaṃ jāyati -pe- anattato manasikaroto pāmojjaṃ jāyati -pe-

1 Pajānāti - machasaṃ, syā, [PTS]

[BJT Page 164] [\x 164/]

Rūpaṃ aniccato manasikaroto pāmojjaṃ jāyati -perūpaṃ dukkhato manasikaroto pāmojjaṃ jāyati -pe- rūpaṃ anattato manasikaroto pāmojjaṃ jāyati -pe- vedanaṃ -pe- saññaṃ -pesaṅkhāre -pe- viññāṇaṃ -pe- cakkhuṃ -pejarāmaraṇaṃ aniccato manasikaroto pāmojjaṃ jāyati -pejarāmaraṇaṃ dukkhāto manasikaroto pāmojjaṃ jāyati -pe- jarāmaraṇaṃ [PTS Page 086] [\q  86/]      anattato manasikaroto pāmojjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati, samāhite citte yathābhūtaṃ jānāti passati, yathābhūtaṃ jānaṃ passaṃ nibbindati, nibbindaṃ virajjati, virāgā vimuccati. Ime nava pāmojjamūlakā dhammā.

Nava yonisomanasikāramūlakā dhammā: aniccato yoniso manasikaroto pāmojjaṃ jāyati, pamusitassa pīti jāyati, pītimanassa kāyopassambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati, samāhitena cittena ’idaṃ dukkha’nti yathābhūtaṃ pajānāti, ’ayaṃ dukkhasamudayo’ti yathābhūtaṃ pajānāti, pajānāti, ’ayaṃ dukkhanirodho’ti yathābhūtaṃ pajāniti, ’ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti.

Dukkhato yonisomanasikaroto pāmojjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati, samāhitena cittena ’idaṃ dukkha’nti yathābhūtaṃ pajānāti, ’ayaṃ dukkhasamudayo’ti yathābhūtaṃ pajānāti, ’ayaṃ dukkhanirodho’ti yathābhūtaṃ pajānāti, ’ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti.

Anattato yonisomanasikaroto pāmojjaṃ jāyati -perūpaṃ aniccato yonisomanasikaroto pāmojjaṃ jāyati -pe- rūpaṃ aniccato yonisomanasikaroto pāmojjaṃ jāyati -pe- rūpaṃ dukkhato yonisomanasikaroto pāmojjaṃ jāyati -pe- rūpaṃ anattato yonisomanasikaroto pāmojjaṃ jāyati -pevedanaṃ -pesaññaṃ -pe- saṅkhāre -pe- viññāṇaṃ -pecakkhuṃ -pejarāmaraṇaṃ aniccato yonisomanasikaroto pāmojjaṃ jāyati -pe- jarāmaraṇaṃ dukkhato yonisomanasikaroto pāmojjaṃ jāyati -pe- jarāmaraṇaṃ anattato yonisomanasikaroto pāmojjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati, samāhitena cittena ’idaṃ dukkha’nti yathābhūtaṃ pajānāti, ’ayaṃ dukkhasamudayo’ti yathābhūtaṃ pajānāti, ’ayaṃ dukkhanirodho’ti yathābhūtaṃ pajānāti, ’ayaṃ dukkhanirodhagāminī paṭipadā’ti [PTS Page 087] [\q  87/]      yathābhūtaṃ pajānāti. Ime nava yonisomanasikaromūlakā dhammā.

[BJT Page 166] [\x 166/]

Nava nānattā dhātunānattaṃ paṭicca uppajjati phassanānattaṃ, phassanānattaṃ paṭicca uppajjati vedanānattaṃ, vedanānānattaṃ paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati saṅkappanānattaṃ, saṅkappanānattaṃ paṭicca uppajjati chandanānattaṃ, chandanānattaṃ paṭicca uppajjati pariḷāhanānattaṃ, pariḷāhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ, pariyesanānānattaṃ paṭicca uppajjati lābhanānattaṃ. Ime navanānattā.

Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati: ’nava dhammavavatthāne paññā dhammanānatte ñāṇaṃ. ’

Dhammanānattañāṇaniddeso.