[CPD Classification 2.5.12]
[PTS Vol Ps 1 ] [\z Paṭis /] [\f I /]
[BJT Vol Ps 1 ] [\z Paṭis /] [\w I /]
[PTS Page 088] [\q  88/]
[BJT Page 168] [\x 168/]

Suttantapiṭake
Khuddakanikāyo
Paṭisambhidāmaggo
1. Paṭhamo paṇṇāsako
1. Mahāvaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

25-28. Paṭisambhidāñāṇaṃ

Kathaṃ atthanānatte paññā atthapaṭisambhide ñāṇaṃ, dhammanānatte paññā dhammapaṭisambhide ñāṇaṃ, niruttinānatte paññā niruttipaṭisambhide ñāṇaṃ, paṭibhānanānatte paññā paṭibhānapaṭisambhide ñāṇaṃ.

Saddhindriyaṃ dhammo, viriyindriyaṃ dhammo, satindriyaṃ dhammo, samādhindriyaṃ dhammo, paññindriyaṃ dhammo, añño saddhindriyaṃ dhammo1 añño viriyindriyaṃ dhammo, añño satindriyaṃ dhammo, añño samādhindriyaṃ dhammo, añño paññindriyaṃ dhammo, yena ñāṇena ime nānā dhammā ñātā, teneva ñāṇena ime nānā dhammā paṭividitā’ti. Tena vuccati, ’dhammanānatte paññā dhammapaṭisambhide ñāṇaṃ’.

Adhimokkhaṭṭho attho paggahaṭṭho attho, upaṭṭhānaṭṭho attho, avikkhepaṭṭho attho,
Dassanaṭṭho attho, añño adhimokkhaṭṭho attho, añño paggahaṭṭho attho, añño upaṭṭhānaṭṭho attho, añño avikkhapaṭṭho attho, añño dassanaṭṭho attho yena ñāṇena ime nānā atthā ñātā, teneva ñāṇena ime nānā atthā paṭividitā’ti. Tena vuccati ’atthanānatte paññā atthapaṭisambhide ñāṇaṃ’.

Pañca dhamme sandassetuṃ byañjananiruttābhilāpā, pañcatthe sandassetuṃ byañjananiruttābhilāpā. Aññā dhammaniruttiyo, aññā atthaniruttiyo. Yena ñāṇena imā nānā niruttiyo ñātā, teneva ñāṇena imā nānā niruttiyo paṭividitā’ti. Tena vuccati: ’niruttinānatte paññā niruttipaṭisambhide ñāṇaṃ’.

Pañcasu dhammesu ñāṇāni, pañcasu atthesu ñāṇāni, dasasu niruttisu ñāṇāni. Aññāni dhammesu ñāṇāni, aññāni atthesu ñāṇāni, aññāni niruttisu ñāṇāni. Yena ñāṇena ime nānā ñāṇā ñātā, teneva ñāṇena ime nānā ñāṇā paṭividitāti. Tena vuccati: ’paṭibhānanānatte paññā paṭibhānapaṭisambhide ñāṇaṃ’.

Saddhābalaṃ dhammo, viriyabalaṃ dhammo, satibalaṃ dhammo, samādhabalaṃ dhammo, paññābalaṃ dhammo. Añño saddhābalaṃ dhammo, añño viriyabalaṃ dhammo, añño satibalaṃ dhammo, añño samādhibalaṃ dhammo, añño paññābalaṃ dhammo. Yena ñāṇena ime [PTS Page 089] [\q  89/]      nānā dhammā ñātā, teneva ñāṇena ime nānā dhammā paṭividitā’ti. Tena vuccati: ’dhammanānatte paññā dhammapaṭisambhide ñāṇaṃ’.

1. Saddhindriya dhammo (iccādi) - sī 1. 3.

[BJT Page 170] [\x 170/]

Assaddhiye akampiyaṭṭho attho, kosajje akampiyaṭṭho attho, pamāde akampiyaṭṭho attho, uddhacce akampiyaṭṭho attho, avijjāya akampiyaṭṭho attho, añño assaddhiye akampiyaṭṭho attho, añño kosajje akampiyaṭṭho attho, añño pamāde akampiyaṭṭho attho, añño uddhacce akampiyaṭṭho attho, añño avijjāya akampiyaṭṭho attho. Yena ñāṇena ime nānā atthā ñātā, teneva ñāṇena ime nānā atthā paṭividitā’ti. Tena vuccati: ’atthanānatte paññā atthapaṭisambhide ñāṇaṃ’.

Añca dhamme sandassetuṃ byañjananiruttābhilāpā, pañca atthe sandassetuṃ byañjananiruttābhilāpā. Aññā dhammaniruttiyo, aññā atthaniruttiyo. Yena ñāṇena imā nānā niruttiyo ñātā, teneva ñāṇena imā nānā niruttiyo paṭividitā’ti. Tena vuccati: ’niruttinānatte paññā niruttipaṭisambhide ñāṇaṃ’.

Pañcasu dhammesu ñāṇāni, pañcasu atthesu ñāṇāni, dasasu niruttisu ñāṇāni. Aññāni dhammesu ñāṇāni, aññāni atthesu ñāṇāni, aññāni niruttisu ñāṇāni. Yena ñāṇena ime nānāñāṇā ñātā, teneva ñāṇena ime nānā ñāṇā paṭividitā’ti. Tena vuccati: ’paṭibhānanānatte paññā paṭibhānapaṭisambhide ñāṇaṃ’.

Satisambojjhaṅgo dhammo, dhammavicayasambojjhaṅgo dhammo, viriyasambojjhaṅgo dhammo, pītisambojjhaṅgo dhammo, passaddhisambojjhaṅgo dhammo, samādhisambojjhaṅgo dhammo, upekkhāsambojjhaṅgo dhammo. Añño satisambojjhaṅgo dhammo, añño dhammavicayasambojjhaṅgo dhammo, añño viriyasambojjhaṅgo dhammo, añño pītasambojjhaṅgo dhammo, añño passaddhisambojjhaṅgo dhammo, añño samādhisambojjhaṅgo dhammo, añño upekkhāsambojjhaṅgo dhammo. Yena ñāṇena ime nānā dhammā ñātā, teneva ñāṇena ime nānādhammā paṭividitā’ti. Tena vuccati: ’dhammanānatte paññā dhammapaṭisambhide ñāṇaṃ’. [PTS Page 090] [\q  90/]

Upaṭṭhānaṭṭho attho, pavicayaṭṭho attho, paggahaṭṭho attho, pharaṇaṭṭho attho, upasamaṭṭho attho, avikkhepaṭṭho attho, paṭisaṅkhānaṭṭho attho, añño upaṭṭhānaṭṭho attho, añño pavicayaṭṭho attho, añño paggahaṭṭho attho, añño pharaṇaṭṭho attho, añño upasamaṭṭho attho, añño avikkhepaṭṭho attho, añño paṭisaṅkhānaṭṭho attho. Yena ñāṇena ime nānā atthā ñātā, teneva ñāṇena ime nānā atthā paṭividitā’ti. Tena vuccati: ’atthanānatte paññā atthapaṭisambhide ñāṇaṃ’.

[BJT Page 172] [\x 172/]

Satta dhamme sandassetuṃ byañjananiruttābhilāpā, satta atthe sandassetuṃ byañjananiruttābhilāpā. Aññā dhammaniruttiyo, aññā atthaniruttiyo, yena ñāṇena imā nānāniruttiyo ñātā, teneva ñāṇena imā nānāniruttiyo paṭividitā’ti. Tena vuccati: ’niruttinānatte paññā niruttipaṭisambhide ñāṇaṃ’.

Sattasu dhammesu ñāṇāni, sattasu atthesu ñāṇāni, cuddasu niruttisu ñāṇāni, aññāni dhammesu ñāṇāni, aññāni niruttisu ñāṇāni, yena ñāṇena ime nānāñāṇā ñātā, teneva ñāṇena ime nānāñāṇā paṭividitā’ti. Tena vuccati: ’paṭibhānanānatte paññā paṭibhānapaṭisambhide ñāṇaṃ’.

Sammādiṭṭhi dhammo, sammāsaṅkappo dhammo, sammāvācā dhammo, sammākammanto dhammo, sammāājīvo dhammo, sammāvāyāmo dhammo, sammāsati dhammo, sammāsamādhi dhammo, añño sammādiṭṭhi dhammo, añño sammāsaṅkappo dhammo, añño sammāvācā dhammo, añño sammākammanto dhammo, añño sammāājīvo dhammo, añño sammāvāyāmo dhammo, añño sammāsati dhammo, añño sammāsamādhi dhammo, yena ñāṇena ime nānādhammā ñātā, teneva ñāṇena ime nānādhammā paṭividitā’ti. Tena vuccati: ’dhammanānatte paññā dhammapaṭisambhide ñāṇaṃ’.

Dassanaṭṭho attho, abhiniropanaṭṭho attho, pariggahaṭṭho attho, samuṭṭhānaṭṭho attho, vodānaṭṭho attho, paggahaṭṭho attho, upaṭṭhānaṭṭho attho, avikkhepaṭṭho attho, añño dassanaṭṭho attho, añño abhiniropanaṭṭho attho, añño pariggahaṭṭho attho, añño samuṭṭhānaṭṭho attho, [PTS Page 091] [\q  91/]      añño upaṭṭhānaṭṭho attho, añño avikkhepaṭṭho attho, yena ñāṇena ime nānā atthā ñātā, teneva ñāṇena ime nānā atthā paṭividitā’ti. Tena vuccati: ’atthanānatte paññā atthapaṭisambhide ñāṇaṃ’.

Aṭṭha dhamme sandassetuṃ byañjananiruttābhilāpā, aṭṭha atthe sandassetu byañjananiruttābhilāpā. Aññā dhammaniruttiyo, aññā atthaniruttiyo. Yena ñāṇena imā nānāniruttiyo ñātā, teneva ñāṇena imā nānāniruttiyo paṭividitā’ti. Tena vuccati: ’niruttinānatte paññā niruttipaṭisambhide ñāṇaṃ’.

[BJT Page 174] [\x 174/]

Aṭṭhasu dhammesu ñāṇāni, aṭṭhasu atthesu ñāṇāni, soḷasasu niruttīsu ñāṇāni. Aññāni dhammesu ñāṇāni, aññāni atthesu ñāṇāni, aññāni niruttisu ñāṇāni. Yena ñāṇena ime nānāñāṇā ñātā, teneva ñāṇena ime nānāñāṇā paṭisambhidetā’ti. Tena vuccati: ’paṭibhānanānatte paññā paṭibhānapaṭisambhide ñāṇaṃ’.

Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati: ’atthanānatte paññā atthapaṭisambhide ñāṇaṃ, dhammanānatte paññā dhammapaṭisambhide ñāṇaṃ, niruttinānatte paññā niruttipaṭisambhide ñāṇaṃ, paṭibhānanānatte paññā paṭibhānapaṭasambhide ñāṇaṃ’.