[CPD Classification 2.5.12]
[PTS Vol Ps 1 ] [\z Paṭis /] [\f I /]
[BJT Vol Ps 1 ] [\z Paṭis /] [\w I /]
[PTS Page 094] [\q  94/]
[BJT Page 180] [\x 180/]

Suttantapiṭake
Khuddakanikāyo
Paṭisambhidāmaggo
1. Paṭhamo paṇṇāsako
1. Mahāvaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

32. Ānantarikasamādhiñāṇaṃ

Kathaṃ avikkhepaparisuddhattā1 āsavasamucchede paññā ānantarikasamādhismiṃ2 ñāṇaṃ:

Nekkhammavasena cittassekaggatā avikkhepo samādhi, tassa samādhissa vasena uppajjati ñāṇaṃ, tena ñāṇena āsavā khīyanti, iti paṭhamaṃ samatho, pacchā ñāṇaṃ, tena ñāṇena āsavānaṃ khayo hoti. Tena vuccati: ’avikkhepaparisuddhattā āsavasamucchede paññā ānantarikasamādhismiṃ3 ñāṇaṃ’.

Āsavāti katame te āsavā: kāmāsavo, bhavāsavo, diṭṭhāsavo, avijjāsavo.
Katthete āsavā khīyanti: sotāpattimaggena anavaseso diṭṭhāsavo khīyati, apāyagamanīyo kāmāsavo khīyati, apāyagamanīyo bhavāsavo khīyati, apāyagamanīyo avijjāsavo khīyati, etthete āsavā khīyanti.

Sakadāgāmimaggena oḷāriko kāmāsavo khīyati. Tadekaṭṭho bhavāsavo khīyati, tadekaṭṭho avijjāsavo khīyati, etthete āsavā khīyanti.

Anāgāmimaggena anavaseso kāmāsavo khīyati. Tadekaṭṭho bhavāsavo khīyati, tadekaṭṭho avijjāsavo khīyati. Etthete āsavā khīyanti.

Arahattamaggena anavaseso bhavāsavo khīyati. Anavaseso avijjāvasavo khīyati. Etthete āsavā khīyanti. [PTS Page 095] [\q  95/]

Abyāpādavasena -pe- ālokasaññāvasena -peavikkhepavasena -pe- dhammavavatthānavasena -pe- ñāṇavasena -pepāmojjavasena -pe- paṭhamajjhānavasena -pedutiyajjhānavasena -petatiyajjhānavasena -pecatutthajjhānavasena -peākāsānañcāyatanasamāpattivasena -peviññāṇañcāyatanasamāpattivasena -peākiñcaññāyatanasamāpattivasena -penevasaññānāsaññāyatanasamāpattivasena -pe- paṭhavikasiṇavasena -peāpokasiṇavasena -pe- tejokasiṇavasena -pevāyokasiṇavasena -pe- nīlakasiṇavasena -pepītakasiṇavasena -pelohitakasiṇavasena -pe- odātakasiṇavasena -peānāsakasiṇavasena -peviññāṇakasiṇavasena -pebuddhānussativasena -pedhammānussativasena -pesaṅghānussativasena -pesīlānussativasena -pecāgānussativasena -pedevatānussativasena -peānāpānasati4 vasena -pemaraṇasati5vasena -pe- kāyagatāsativasena -peupasamānussativasena -peuddhumātakasaññāvasena -pevinilakasaññāvasena -pevipubbakasaññāvasena -pevicchiddakasaññāvasena -pevikkhāyitakasaññāvasena -pe-

1. Pārisuddhattā -sī, 2. Samādhimhi - machasaṃ, 3. Ānantarikasamādhismiṃ -sī 1, 2. 4. Ānāpānassati -[PTS] 5. Maraṇassati -[PTS.]

[BJT Page 182] [\x 182/]

Vikkhittakasaññāvasena -pe- hatavikkhittasaññāvasena -pelohitakasaññāvasena -pe- puḷavakasaññāvasena -peaṭṭhikasaññāvasena -pe- dīghaṃ assāsavasena -pe- dīghaṃ passāsavasena -pe- rassaṃ assāsavasena -pe- rassaṃ passāsavasena -pe- sabbakāyapaṭisaṃvedi assāsavasena -pesabbakāyapaṭisaṃvedi passāsavasena -pe- passambhayaṃ kāyasaṅkhāraṃ assāsavasena -pepassambhayaṃ kāyasaṅkhāraṃ passāsavasena -pepītipaṭisaṃvedi assāsavasena -pepītipaṭisaṃvedi passāsavasena -pe- sukhapaṭisaṃvedi assāsavasena -pesukhapaṭisaṃvedi passāsavasena -pecittasaṅkhārapaṭisaṃvedi assāsavasena -pe- cittasaṅkhārapaṭisaṃvedi passāsavasena -pepassambhayaṃ cittasaṅkhāraṃ assāsavasena -pepassambhayaṃ cittasaṅkhāraṃ passasavasena -pecittapaṭisaṃvedi assāsavasena -pe- cittapaṭisaṃvedi passasavasena -peabhippamodayaṃ cittaṃ assāsavasena -pe- abhippamodayaṃ cittaṃ passāsavasena -pesamādahaṃ cittaṃ -pe- vimocayaṃ cittaṃ -peaniccānupassī -pe- virāgānupassī -pe- nirodhānupassī -pepaṭinissagānupassī assāsavasena - pepaṭinissagānupassī passāsavasena cittassekaggatā avakkhepo samādhi. Tassa samādhissa vasena uppajjati ñāṇaṃ, tena ñāṇena āsavā khīyanti. Iti paṭhamaṃ samatho, pacchā ñāṇaṃ, tena [PTS Page 096] [\q  96/]      ñāṇena āsavānaṃ khayo hoti. Tena vuccati: ’avikkhepaparisuddhattā āsavasamucchede paññā ānantarikasamādhismiṃ ñāṇaṃ’.

Āsavāti katame te āsavā: kāmāsavo, bhavāsavo, diṭṭhāsavo avijjāsavo.
Katthete āsavā khīyanti: sotāpattamaggena anavaseso diṭṭhāsavo khiyati, apāyagamanīyo kāmāsavo khīyati. Apāyagamanīyo bhavāsavo khīyati, apāyagamanīyo avijjāsavo khīyatita etthete āsavā khīyanti.

Sakadāgāmimaggena oḷāriko kāmāsavo khīyati, tadekaṭṭho bhavāsavo khīyati, tadekaṭṭho avijjāsave khīyati, etthete āsavā khīyanti.

Anāgāmimaggena anavaseso kāmāsavo khīyati, tadekaṭṭho bhavāsavo khīyati, tadekaṭṭho avijjāsavo khīyati, etthete āsavā khīyanti.

Arahattamaggena anavaseso bhavāsavo khīyati, anavaseso avijjāsavo khīyati, etthete āsavā khīyanti.

Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati: ’avikkhepaparisuddhattā āsavasamucchede paññā ānantarikasamādhismiṃ ñāṇaṃ’.

Ānantarikasamādhiñāṇaniddeso.

[BJT Page 184] [\x 184/]