[CPD Classification 2.5.12]
[PTS Vol Ps 1 ] [\z Paṭis /] [\f I /]
[BJT Vol Ps 1 ] [\z Paṭis /] [\w I /]
[PTS Page 096] [\q  96/]
[BJT Page 184] [\x 184/]

Suttantapiṭake
Khuddakanikāyo
Paṭisambhidāmaggo
1. Paṭhamo paṇṇāsako
1. Mahāvaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

33. Araṇavihārañāṇaṃ

Kathaṃ dassanādhipateyyaṃ santo ca vihārādhigamo paṇitādhimuttatā paññā araṇavihāre ñāṇaṃ’

Dassanādhipateyyanti aniccānupassanā dassanādhipateyyaṃ, dukkhānupassanā dassanādhipateyyaṃ, anattānupassanā dassanādhipateyyaṃ, rūpe aniccānupassanā dassanādhipateyyaṃ, rūpe dukkhānupassanā dassanādhipateyyaṃ, rūpe anattānupassanā dassanādhipateyyaṃ, vedanāya -pe- saññāya -pe- saṅkhāresu -peviññāṇe -pecakkhusmiṃ -pe- jarāmaraṇe aniccānupassanā dassanādhipateyyaṃ, jarāmaraṇe dukkhānupassanā dassanādhipateyyaṃ, jarāmaraṇe anattānupassanā dassanādhipateyyaṃ. [PTS Page 097] [\q  97/]

Santo ca vihārādhigamoti suññato vihāro santo vihārādhigamo, animitto vihāro santo vihārādhigamo, appaṇihito vihāro santo vihārādhigamo.

Paṇitādimuttatāti suññato adhimuttatā paṇitādhimuttatā, animitto adhimuttatā paṇitādhimuttatā, appaṇihite adhimuttatā paṇitādhimuttatā.

Araṇavihāroti paṭhamaṃ jhānaṃ1 araṇavihāro, dutiyaṃ jhānaṃ araṇavihāro, tatiyaṃ jhānaṃ araṇavihāro. Catutthaṃ jhānaṃ araṇavihāro, ākāsānañcāyatanasamāpatti araṇavihāro -penevasaññānāsaññāyatanasamāpatti araṇavihāro.

Araṇavihāroti kenaṭṭhena araṇavihāro: paṭhamena jhānena2 nīvaraṇe haratīti araṇavihāro, dutiyena jhānena vitakkavicāre haratīti araṇavihāro, tatiyena jhānena pītiṃ haratīti araṇavihāro, catutthena jhānena sukhadukkhe haratīti araṇavihāro, ākāsānañcāyatanasamāpattiyā rūpasaññaṃ paṭighasaññaṃ nānattasaññaṃ haratīti araṇavihāro, viññāṇañcāyatanasamāpattiyā ākāsānañcāyatanasaññaṃ haratīti araṇavihāro, ākiñcaññāyatanasamāpattiyā viññānañcāyatanasaññaṃ haratīti araṇavihāro, nevasaññānāsaññāyatanasamāpattiyā ākiñcaññāyatana saññaṃ haratīti araṇavihāro. Ayaṃ araṇavihāro.

Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati: ’dassanidhipateyyaṃ santo ca vihārādhigamo paṇītādhimuttatā paññā araṇavihāre ñāṇaṃ’.

Araṇavihārañāṇaniddeso.

1. Paṭhamajjhānaṃ - machasaṃ, 2 paṭhamajjhānena - machasaṃ.