[CPD Classification 2.5.12]
[PTS Vol Ps 1 ] [\z Paṭis /] [\f I /]
[BJT Vol Ps 1 ] [\z Paṭis /] [\w I /]
[PTS Page 097] [\q  97/]
[BJT Page 186] [\x 186/]

Suttantapiṭake
Khuddakanikāyo
Paṭisambhidāmaggo
1. Paṭhamo paṇṇāsako
1. Mahāvaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

34. Nirodhasamāpattiñāṇaṃ

Kathaṃ dvīhi balehi samannāgatattā tayoca saṅkhārānaṃ paṭippassaddhiyā soḷasahi ñāṇacariyāhi navahi samādhicariyāhi
Vasībhāvatā paññā nirodhasamāpattiyā ñāṇaṃ:

Dvīhi balehiti dve balāni: samathabalaṃ, vipassanābalaṃ.

Kathaṃ samathabalaṃ: nekkhammavasena cittassekaggatā avikkhepo samathabalaṃ, avyāpādavasena cittassekaggatā avikkhepo samathabalaṃ, alokasaññāvasena cittassekaggatā avikkhepo [PTS Page 098] [\q  98/]      samathabalaṃ, -pepaṭinissaggānupassī assāsavasena cittassekaggatā avikkhepo samathabalaṃ, paṭinissagganupassī passāsavasena cuttassekaggatā avikkhepo samathabalaṃ.

Samathabalanti kenaṭṭhena samathabalaṃ: paṭhamena jhānena nīvaraṇe na kampatīti samathabalaṃ, dutiyena jhānena vitakkavicāre na kampatīti samathabalaṃ, tatiyena jhānena pītiyā na kampatīti samathabalaṃ, catutthena jhānena sukhadukkhe na kampatīti samāthabalaṃ, ākisānañcāyatanasamāpattiyā rūpasaññāya paṭighasaññāya nānattasaññāya na kampatīti samathabalaṃ, viññāṇañcāyatanasamāpattiyā ākāsānañcāyatanasaññāya na kampatīti samathabalaṃ, ākiñcaññāyatanasamāpattiyā viññāṇañcāyatanasaññāya na kampatīti samathabalaṃ, nevasaññānāsaññāyatanasamāpattiyā ākiñcaññāyatanasaññāya na kampatīti samathabalaṃ, uddhacce ca uddhaccasahagatakilese ca khandhe ca na kampati, na calati, na vedhatīti samathabalaṃ. Idaṃ samathabalaṃ.

Katamaṃ vipassanābalaṃ: aniccānupassanā vipassanābalaṃ, dukkhānupassanā vipassanābalaṃ, anattānussanā vipassanābalaṃ, nibbidānupassanā vipassanābalaṃ, virāgānupassanā vipassanābalaṃ, nirodhānupassanā vipassānābalaṃ, paṭinissaggānupassanā vipassanābalaṃ. Rūpe aniccānupassanā vipassanābalaṃ, -pe-rūpe paṭinissaggānupassanā vipassanābalaṃ, vedanāya -pesaññāya -pe- saṅkhāresu -peviññāṇe -pecakkhusmiṃ -pejarāmaraṇe paṭinissaggānupassanā vipassanābalaṃ.

[BJT Page 188] [\x 188/]

Vipassanābalanti kenaṭṭhena vipassanābalaṃ: aniccānupassanāya niccāsaññāya na kampatīti vipassanābalaṃ, dukkhanupassanāya sukhasaññāya na kampatīti vipassanābalaṃ, anattānupassanāya attasaññāya na kampatīti vipassanābalaṃ, nibbidānupassanāya nandiyā na kampatīti vipassanābalaṃ, virāgānupassanāya rāge na kampitīti vipassanābalaṃ, nirodhānupassanāya [PTS Page 099] [\q  99/]      samudaye na kampatīti vipassanābalaṃ, paṭinissaggānupassanāya ādāne na kampatīti vipassanābalaṃ, avijjāsahagatākilese ca khandhe ca na kampati, na calati, na vedhatīti vipassanābalaṃ. Idaṃ vuccati vipassanābalaṃ.

Tayo ca saṅkhārānaṃ paṭippassaddhiyāti katamesaṃ tiṇṇannaṃ saṅkhārānaṃ paṭippassaddhiyā: dutiyajjhānaṃ samāpannassa vitakkavicārā vacīsaṅkhārā paṭippassaddhā honti, catutthajjhānaṃ samāpannassa assāsapassāsā kāyasaṅkhārā paṭippassaddhā honti, saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca cittasaṅkhārā paṭippassaddhā honti, imesaṃ tiṇṇannaṃ saṅkhārānaṃ paṭippassaddhiyā.

Soḷasahi ñāṇacariyāhiti katamehi soḷasahi ñāṇacariyāhi: aniccānupassanā ñāṇacariyā, dukkhānupassanā ñāṇacariyā, anattānupassanā ñāṇacariyā, nibbidānupassanā ñāṇacariyā, virāgānupassanā ñāṇacariyā,
Nirodhānupassanā ñāṇacariyā, paṭinissaggānupassanā ñāṇacariyā, vivaṭṭānupassanā ñāṇacariyā, sotāpattimaggo ñāṇacariyā, sotāpattiphalasamāpatti ñāṇacariyā, sakadāgāmimaggo ñāṇacariyā, sakadāgāmiphalasamāpatti ñāṇacariyā, anāgāmimaggo ñāṇacariyā, anāgāmimaggophalasamāpatti ñāṇacariyā, arahattamaggo ñāṇacariyā. Arahattamaggophalasamāpatti ñāṇacariyā. Imehā soḷasahi ñāṇacariyāhi.

Navahi samādhicariyāhīti katamehi navahi samādhicariyāhi: paṭhamaṃ jhānaṃ samādhicariyā, dutiyaṃ jhānaṃ samādhicariyā, tatiyaṃ jhānaṃ samādhicariyā, catutthaṃ jhānaṃ samādhicariyā, ākāsānañcāyatanasamāpatti -pe - viññāṇañcāyatanasamāpatti -peākiñcaññāyatanasamāpatti -penevasaññānāsaññāyatanasamāpatti samādhicariyā, paṭhamaṃ jhānaṃ paṭilābhatthāya vitakko ca vicāro ca pīti ca sukhaṃ ca cittekaggatā ca -penevasaññānāsaññāyatanasamāpattiṃ paṭilābhatthāya vitakko ca vicāro ca pīti ca sukhaṃ ca cittekaggatā ca. Imāhi navahi samādhicariyāhi.

[BJT Page 190] [\x 190/]

Vasīti pañca vasiyo: āvajjana1 vasī, samāpajjanavasī, [PTS Page 100] [\q 100/]      adhiṭṭhānavasī, vuṭṭhānavasī, paccavekkhana2 vasī.

Paṭhamaṃ jhānaṃ yatthicchakaṃ3 yadicchakaṃ yāvaticchakaṃ āvajjati, āvajjanāya dandhāyitattaṃ natthīti āvajjanavasī, paṭhamaṃ jhānaṃ yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ samāpajjati, samāpajjanāya dandhāyitattaṃ natthīti samāpajjanavasī, paṭhamaṃ jhānaṃ yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ adhiṭṭhāti. Adhiṭṭhāne dandhayitattaṃ natthīti adhiṭṭhānā vasītha paṭhamaṃ jhānaṃ yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ vuṭṭhāti, vuṭṭhāne dandhāyitattaṃ natthīti vuṭṭhānavasī, paṭhamaṃ jhānaṃ yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ paccavekkhati, paccavekkhanāya dandhāyatattaṃ natthīti paccavekkhanavasi.

Dutiyaṃ jhānaṃ -pe- nevasaññānāsaññāyatanasamāpattiṃ yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ āvajjati, āvajjanāya datvāyitattaṃ natthi āvajjanavāsī, nevasaññānāsaññāyatanasamāpattiṃ yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ samāpajjati -peadhiṭṭhāti -pe- vuṭṭhāti -pepaccavekkhati. Paccavekkhanāya dandhāyitattaṃ natthi paccavekkhanavasī. Imā pañca ca siyo.

Taṃ ñāteṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā tena vuccati: dvīhi balehi samannāgattā tayo ca saṅkhārānaṃ paṭippassaddhiyā soḷasahi ñāṇacariyāhi navahi samādhicariyāhi vasibhāvatā paññā nirodha samāpattiyā ñāṇaṃ’

Nirodhasamāpattiñāṇaniddeso.