[CPD Classification 2.5.12]
[PTS Vol Ps 1 ] [\z Paṭis /] [\f I /]
[BJT Vol Ps 1 ] [\z Paṭis /] [\w I /]
[PTS Page 100] [\q 100/]
[BJT Page 190] [\x 190/]

Suttantapiṭake
Khuddakanikāyo
Paṭisambhidāmaggo
1. Paṭhamo paṇṇāsako
1. Mahāvaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

35. Parinibbānañāṇaṃ

Kathaṃ sampajānassa pavattapariyādāne paññā parinibbāne ñāṇa:

Idha samāpajjāno nekkhammena kāmacchandassa pavattaṃ pariyādiyati, abyāpādena byāpadassa pavattaṃ pariyādiyati. Ālokasaññāya thinamiddhassa pavattaṃ pariyādiyati, avikkhepena uddhaccassa pavattaṃ pariyādiyati, dhammavavatthānaina vicikicchāya -pe- ñāṇena avijjāya -pe- pāmojjena aratiyā -pepaṭhamena jhānena nīvaraṇānaṃ pavattaṃ pariyādiyati -pearahattamaggena [PTS Page 101] [\q 101/]      sabbakilesānaṃ pavattaṃ pariyādiyati.

1. Āvajjanā samāpajjanā: [PTS] 2. Paccavekkhaṇā - machasaṃ, si 1, [PTS] 3. Yathicchakaṃ - [PTS,]

[BJT Page 192] [\x 192/]

Athavā pana sampajānassa anupādisesāya nibbānadhātuyā parinibbāyatanassa idañceva cakkhupavattaṃ1- pariyādiyati. Aññañca cakkhupavattaṃ na uppajjati, idañceva sotapavattaṃ -peghānapavattaṃ -pe- jivhāpavattaṃ -pe- kāyapavattaṃ -pemanopavattaṃ pariyādiyati, aññañca manopavattaṃ na uppajjati, idaṃ sampajānassa pavattapariyādāne paññā parinibbāne ñāṇaṃ.

Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā tena vuccati: sampajānassa pavattapariyādāne paññā parinibbāne ñāṇaṃ’

Parinibbānañāṇaniddeso.