[CPD Classification 2.5.12]
[PTS Vol Ps 1 ] [\z Paṭis /] [\f I /]
[BJT Vol Ps 1 ] [\z Paṭis /] [\w I /]
[PTS Page 101] [\q 101/]
[BJT Page 192] [\x 192/]

Suttantapiṭake
Khuddakanikāyo
Paṭisambhidāmaggo
1. Paṭhamo paṇṇāsako
1. Mahāvaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

36. Samasīsaṭṭhañāṇaṃ.

Kathaṃ sabbadhammānaṃ sammāsamucchede nirodhe ca anupaṭṭānatā paññā samasīsaṭṭhe ñāṇaṃ:

Sabbadhammānanti: pañcakkhandhā, dvādasāyatanāni, aṭṭhārasadhātuyo, kusalā dhammā, akusalā dhammā, abyākatā dhammā, kāmāvacarā dhammā, rūpāvacarā dhammā, arūpāvacarā dhammā, apariyāpannā dhammā.

Sammāsamucchedeti: nekkhammena kāmacchandhaṃ sammā samucchindati, abyāpādena byāpādaṃ sammā samucchindati, ālokāsaññāya thīnamiddhaṃ sammā samucchindati, avikkhepena uddhaccaṃ sammā samucchindati, dhammavavatthānena vicikicchaṃ sammā samucchindati. Ñāṇena avijjaṃ sammā samucchindati, pāmojjena aratiṃ sammā samucchindati, paṭhamena jhānena nīvaraṇe sammā samucchindati -pearahattamaggena sabbakalese sammā samucchindati.

Nirodheti: nekkhammena kāmacchandaṃ nirodheti, abyāpādena byāpādaṃ nirodheti, alokasaññāya thinamiddhaṃ nirodheti, avikkhepena uddhaccaṃ nirodheti, dhammavavatthānena vicikicchaṃ nirodheti, ñāṇeṇa aviccaṃ nirodheti, pāmejjena aratiṃ nirodheti, paṭhamena jhānena nivaraṇe nirodheti -pearahattamaggena sabbakilese nirodheti.

Anupaṭṭhānatāti: nekkhammaṃ paṭiladdhassa kāmacchando na upaṭṭhāti, abyāpādaṃ paṭiladdhassa [PTS Page 102] [\q 102/]      byāpādo na upaṭṭhāti, ālokasaññaṃ paṭiladdhassa thinamiddhaṃ na upaṭṭhāti, avikkhepaṃ paṭiladdhassa uddhaccaṃ na upaṭṭhāti, dhammavavavatthānaṃ paṭiladdhassa vicikicchā na upaṭṭhāti, ñāṇaṃ paṭiladdhassa avijjāna upaṭṭhāti, pāmojjaṃ paṭiladdhassa arati na upaṭṭhāti, paṭhamaṃ jhānaṃ paṭiladdhassa nīvaraṇā na upaṭṭhahanti2-pearahattamaggaṃ paṭiladdhassa sabbakilesā na upaṭṭhahanti3-

1. Cakkhusmiṃ pavattaṃ - sī 1, 2 2. Nīvaraṇaṃ na uppajjati si 2, upaṭṭhanti - [PTS] syā 3. Sabbakileso na uppajjati - sī 1, uppajjati - sī 2, upaṭṭhanti - [PTS] syā

[BJT Page 194] [\x 194/]
Samanti kāmacchandassa pahīnattā nekkhammaṃ samaṃ, byāpādassa pahīnattā abyāpādo samaṃ, thinamiddhassa pahīnattā ālokasaññā samaṃ, uddhaccassa pahīnattā avikkhepo samaṃ, vicikicchāya pahīnattā dhammavavatthānaṃ samaṃ, avijjāya pahīnattā ñāṇaṃ samaṃ -pesabbakilesānaṃ pahīnattā arahattamaggo samaṃ.

Sīsanti terasa sīsāti: paḷibodhasisañca taṇhā, vinibandhanasīsañca1māno, parāmāsasīsañca diṭṭhi, vikkhepasisañca uddhaccaṃ, kilesasisañca2- avijjā, adhimokkhasīsañca saddhā, paggahasisañca viriyaṃ, upaṭṭhānasisañca sati, avikkhepasisañca samādhi, dassanasisañca paññā, pavattasīsañca jīvitindriyaṃ, gocarasīsañca vimokkho. Saṅkhārasīsaññaca niredho.

Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭena paññā, tena vuccati: sabbadhammānaṃ sammā samucchede nirodhe ca anupaṭṭhānatā paññā samasisaṭṭhe ñāṇaṃ’

Samasīsaṭṭañāṇaniddeso.