[CPD Classification 2.5.12]
[PTS Vol Ps 1 ] [\z Paṭis /] [\f I /]
[BJT Vol Ps 1 ] [\z Paṭis /] [\w I /]
[PTS Page 102] [\q 102/]
[BJT Page 196] [\x 196/]

Suttantapiṭake
Khuddakanikāyo
Paṭisambhidāmaggo
1. Paṭhamo paṇṇāsako
1. Mahāvaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

37. Sallekhaṭṭhañāṇaṃ.

Kathaṃ puthunānattekattatejapariyādāne3- paññā sallebaṭṭhe ñāṇaṃ.

Puthuti rāgo puthu, doso puthu, moho puthu, kodho -peupanāho -pemakkho -pe- paḷāso -pe- issā -pemacchariyaṃ -pe- māyā -pe- sāṭṭheyyaṃ -pe- thambho -pesārambho -pe- māno -pe- atimāno -pe- mado -pepamādo -pe- sabbe kilesā -pe- sabbeduccaritā -pesabbe abhisaṅkhārā -pe-sabbe bhavagāmi kammā puthu. [PTS Page 103] [\q 103/]

Nānattekattanti kāmacchando nānattaṃ, nekkhammaṃ ekattaṃ. Byāpādo nānattaṃ, abyāpādo ekattaṃ thinamiddhaṃ nānattaṃ, ālokasaññā ekattaṃ uddhaccaṃ nānattaṃ, avikkhepo ekattaṃ. Vicikicchā nānattaṃ, dhammacavatthānaṃ ekattaṃ avijjā nānattaṃ, ñāṇaṃ ekattaṃ. Arati nānattaṃ, pāmojjaṃ ekattaṃ nīvaraṇā nānattaṃ, paṭhamaṃjhānaṃ ekattaṃ -pe- sabbe kilesā nānattaṃ, arahattamaggo ekattaṃ.

Tejoti pañca tejā: caraṇatejo, guṇatejo, paññātejo, puññatejo, dhammatejo, caraṇatejena tejitattā dussilyatejaṃ pariyādiyati, guṇatejena tejitattāaguṇatejaṃ pariyādiyati, paññātejena tejitattā duppaññatejaṃ pariyādiyati, puññatejena tejitattā apuññatejaṃ pariyādiyati, dhammatejena tejitattā adhammatejaṃ pariyādiyati

1. Khandhanasīsañca - syā, sī 2. Saṃkilesasīsañca -machasaṃ 3. Puthunānatteja - katthaci

[BJT Page 196] [\x 196/]

Salleboti kāmacchando asallokho, nekkhammaṃ sallekho, byāpādo asallokho, abyāpādo sallekho, thinamiddhaṃ asallekho, ālokasaññā sallekho, uddhaccaṃ asallekho, avikkhepo sallekho, vicikicchā asallekho, dhammavavatthānaṃ sallekho, avijjā asallelakho, ñāṇaṃ sallekho, arati asallekho, pāmojjaṃ sallekho, nīvaraṇāasallekho, paṭamaṃ jhānaṃ sallekho -pe- sabbe kilesā asallekho, arahattamaggo sallekho.

Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati: puthunānattekattatejapariyādāne paññā sallekhaṭṭhe ñāṇaṃ’

Sallekhaṭṭhañāṇa niddeso.