[CPD Classification 2.5.12]
[PTS Vol Ps 1 ] [\z Paṭis /] [\f I /]
[BJT Vol Ps 1 ] [\z Paṭis /] [\w I /]
[PTS Page 103] [\q 103/]
[BJT Page 196] [\x 196/]

Suttantapiṭake
Khuddakanikāyo
Paṭisambhidāmaggo
1. Paṭhamo paṇṇāsako
1. Mahāvaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

38. Viriyārambhañāṇaṃ.

Kathaṃ asallīnattapahitattapaggahaṭṭhe paññā viriyārambhe ñāṇaṃ:
Anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya asallīnattā pahitattā paggahaṭṭhe paññā viriyārambhe ñāṇaṃ, uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya asallīnattā pahitattā paggahaṭṭhe paññā viriyārambhe ñāṇaṃ, anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya asallīnattā pahitattā paggahaṭṭhe [PTS Page 104] [\q 104/]      paññā viriyārambhe ñāṇaṃ, uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripuriyā asallinattā pahitattā paggahaṭṭhe paññā viriyārambhe ñāṇaṃ.

Anuppannassa kāmacchandassa anuppādāya asallinattā pahitattā paggahaṭṭhe paññā viriyārambhe ñāṇaṃ, uppannassa kāmacchandassa pahānāya asallinattā pahitattā paggahaṭṭhe paññā viriyārambhe ñāṇaṃ anuppannassa nekkhammassa uppādāya asallinattā pahitattā paggahaṭṭhe paññā viriyārambhe ñāṇaṃ, uppannassa nekkhammassa ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripuriyā asallinattā pahitattā paggahaṭṭhe paññā viriyārambhe ñāṇaṃ -peanuppannānaṃ sabbakilesānaṃ anuppādāya asallinattā pahitattā paggahaṭṭhe paññā viriyārambhe ñāṇaṃ, uppannānaṃ sabbakilesānaṃ pahānāya asallinattā pahitattā paggahaṭṭhe paññā viriyārambhe ñāṇaṃ, anuppannassa arahattamaggassa uppādāya asallīnattā pahitattā paggahaṭṭhe paññā viriyārambhe ñāṇaṃ. Uppannassa arahattamaggassa ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripuriyā asallīnattā pahitattā paggahaṭṭhe paññā viriyārambhe ñāṇaṃ.

Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati: asallinattapahitattapaggahaṭṭhepaññā viriyārambhe ñāṇaṃ’

Viriyārambhañāṇa niddeso.