[CPD Classification 2.5.12]
[PTS Vol Ps 1 ] [\z Paṭis /] [\f I /]
[BJT Vol Ps 1 ] [\z Paṭis /] [\w I /]
[PTS Page 104] [\q 104/]
[BJT Page 198] [\x 198/]

Suttantapiṭake
Khuddakanikāyo
Paṭisambhidāmaggo
1. Paṭhamo paṇṇāsako
1. Mahāvaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

39. Atthasandassanañāṇaṃ

Kathaṃ nānādhammapakāsantā paññā atthasandassane ñāṇaṃ:

Nānādhammāni pañcakkakhandhā, dvādasāyatanāni, aṭṭhārasa dhātuyo, kusalā dhammā, akusalā dhammā, abyākatā dhammā, kāmāvacarā dhammā, rūpāvacarā dhammā, arūpāvacarā dhammā, pariyāpannā dhammā.

Pakāsanatāti rūpaṃ aniccato pakāseti, rūpaṃ dukkhato pakāseti, rūpaṃ anattatopakāseti. Vedanaṃ -pe- saññaṃ -pe- saṅkhāre -pe- viññāṇaṃ -pecakkhuṃ [PTS Page 105]  [\q 105/]  -pe-  jarāmaraṇaṃ aniccato pakāseti, jarāmaṇaṃ dukkhato pakāseti, jarāmaraṇaṃ anattato pakāseti.

Atthasandassaneti kāmacchandaṃ pajahanto nekkhammatthaṃ sandasseti, byāpādaṃ pajahanto abyāpādatthaṃ sandasseti, thinamiddhaṃ pajahanto ālokasaññatthaṃ sandasseti, uddhaccaṃ pajahanto avikkhepatthaṃ sandasseti, vicikicchaṃ pajahanto dhammavavatthānatthaṃ sandasseti, avijjaṃ pajahanto ñāṇatthaṃ sandasseti, aratiṃ pajahanto pāmojjatthaṃ sandasseti, nīvaraṇe pajahanto paṭhamajjhānatthaṃ sandasseti -pesabbakilese pajahanto arahattamaggatthaṃ sandasseti.

Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati: nānādhammapakāsanatā paññāatthasandassane ñāṇaṃ’

Atthasandassanañāṇa niddeso.