[CPD Classification 2.5.12]
[PTS Vol Ps 1 ] [\z Paṭis /] [\f I /]
[BJT Vol Ps 1 ] [\z Paṭis /] [\w I /]
[PTS Page 105] [\q 105/]
[BJT Page 198] [\x 198/]

Suttantapiṭake
Khuddakanikāyo
Paṭisambhidāmaggo
1. Paṭhamo paṇṇāsako
1. Mahāvaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

40. Dassanavisuddhiñāṇaṃ

Kathaṃ sabbadhammānaṃ ekasaṅgahatā1- nānattekattapaṭivedhe paññā dassanavisuddhiñāṇaṃ:

Sabbadhammānanti pañcakkhandhā -pe- apariyāpannā dhammā.

Ekasaṅgahatāti1- dvādasahi ākārehi sabbe dhammā2ekasaṅgahitā tathaṭṭhena anattaṭṭhena saccaṭṭhena paṭivedhaṭṭhena abhijānanaṭṭhena parijānanaṭṭhena dhammaṭṭhena dhātuṭṭhena3ñātaṭṭhena sacchikiriyaṭṭhena phusanaṭṭhena abhisamayaṭṭhena imehi dvādasahi ākārehi sabbe dhammā ekasaṅgahitā.

1. Ekasaṅgahitā si, 1, 2 2. Sabbadhammā - sī1, 2 3. Dhātaṭṭhena - syā.

[BJT Page 200] [\x 200/]

Nānattekattanti kāmacchando nānattaṃ, nekkhammaṃ ekattaṃ, -pesabbakilesā nānattaṃ, arahattamaggo ekattaṃ

Paṭivedheti dukkhasaccaṃ pariññāpaṭivedhaṃ paṭivijjhati, samudayasaccaṃ pahānapaṭivedhaṃ paṭivijjhati, nirodhasaccaṃ sacchikiriyāpaṭivedhaṃ paṭivijjhati, maggasaccaṃ bhāvanā paṭivedhaṃpaṭivijjhati.

Dassanavisuddhīti sotāpattimaggakkhaṇe dassanaṃ visujjhati, sotāpattiphalakkhaṇe dassanaṃ visuddhaṃ, sakadāgāmimaggakkhaṇe dassanaṃ visujjhati, sakadāgāmiphalakkhaṇe dassanaṃ visuddhaṃ, anāgāmimaggakkhaṇe [PTS Page 106] [\q 106/]      dassanaṃ visujjhati, anāgāmiphalakkhaṇe dassanaṃ visuddhaṃ, arahattamaggakkhaṇe dassanaṃ vusujjhati, arahattaphalakkhaṇe dassanaṃ visuddhaṃ.

Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati: ’sabbadhammānaṃ ekasaṅgahatānānattekattapaṭivedhe paññā dassanavisuddhi ñāṇaṃ’.

Dassanavisuddhiñāṇaniddeso.