[CPD Classification 2.5.12]
[PTS Vol Ps 1 ] [\z Paṭis /] [\f I /]
[BJT Vol Ps 1 ] [\z Paṭis /] [\w I /]
[PTS Page 106] [\q 106/]
[BJT Page 200] [\x 200/]

Suttantapiṭake
Khuddakanikāyo
Paṭisambhidāmaggo
1. Paṭhamo paṇṇāsako
1. Mahāvaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

41. Khantiñāṇaṃ.

Kathaṃ viditattā paññā khantiñāṇaṃ:

Rūpaṃ aniccato viditaṃ, rūpaṃ dukkhato vīditaṃ rūpaṃ anattato vīditaṃ, yaṃ yaṃ viditaṃ taṃtaṃ khamatīti viditattā paññā khantiñāṇaṃ. Vedanā aniccato viditaṃ, vedanānaṃ dukkhato viditaṃ, vedanānaṃ anattato viditaṃ, yaṃ yaṃ viditaṃ taṃ taṃ khamatīti viditattā paññā khantiñāṇaṃ. Saññāṇaṃ aniccato viditaṃ, saññāṇaṃ dukkhato viditaṃ, saññāṇaṃ anattato viditaṃ, yaṃ yaṃ viditaṃ taṃ taṃ khamatīti viditattā paññā khantiñāṇaṃ. Saṅkhārāṇaṃ aniccato viditaṃ, saṅkhārāṇaṃ dukkhato viditaṃ, saṅkhārāṃṇa anattato viditaṃ, yaṃ yaṃ viditaṃ taṃ taṃ khamatīti viditattā paññā khantiñāṇaṃ. Viññāṇaṃ aniccato viditaṃ, viññāṇaṃ dukkhato viditaṃ, viññāṇaṃ anattato viditaṃ, yaṃ yaṃ viditaṃ taṃ taṃ khamatīti viditattā paññā khantiñāṇaṃ. Cakkhuṃ aniccato viditaṃ, cakkhuṃ dukkhato viditaṃ, cakkhuṃ anattato viditaṃ, yaṃ yaṃ viditaṃ taṃ taṃ khamatīti viditattā paññā khantiñāṇaṃ. Jarāmaraṇaṃ aniccato viditaṃ, jarāmaraṇaṃ dukkhato viditaṃ, jarāmaraṇaṃ anattato viditaṃ, yaṃ yaṃ viditaṃ taṃ taṃ khamatīti viditattā paññā khantiñāṇaṃ. Ñāṇaṃ.

Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati: ’viditattā paññā khantiñāṇaṃ. ’

Khantiñāṇaniddeso