[CPD Classification 2.5.12]
[PTS Vol Ps 1 ] [\z Paṭis /] [\f I /]
[BJT Vol Ps 1 ] [\z Paṭis /] [\w I /]
[PTS Page 106] [\q 106/]
[BJT Page 202] [\x 202/]

Suttantapiṭake
Khuddakanikāyo
Paṭisambhidāmaggo
1. Paṭhamo paṇṇāsako
1. Mahāvaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

42. Pariyogāhanañāṇaṃ

Kathaṃ phuṭṭhattā paññā pariyogāhane ñāṇaṃ rūpaṃ aniccato phusati, rūpaṃ dukkhato phūsati, rūpaṃ anattato phūsati, yaṃ yaṃ phūsati taṃ taṃ pariyogahatīti phūṭṭhattā paññā pariyogāhane ñāṇaṃ. Vedanaṃ aniccato phusati, vedanaṃ dukkhato phūsati, vedanaṃ anattato phūsati, yaṃ yaṃ phūsati taṃ taṃ pariyogahatīti phūṭṭhattā paññā pariyogāhane ñāṇaṃ. Saññaṃ aniccato phusati, saññaṃ dukkhato phūsati, saññaṃ anattato phūsati, yaṃ yaṃ phūsati taṃ taṃ pariyogahatīti phūṭṭhattā paññā pariyogāhane ñāṇaṃ. Saṅkhāreṇaṃ aniccato phusati, saṅkhāreṇaṃ dukkhato phūsati, saṅkhāreṇaṃ anattato phūsati, yaṃ yaṃ phūsati taṃ taṃ pariyogahatīti phūṭṭhattā paññā pariyogāhane ñāṇaṃ. Viññāṇaṃ aniccato phusati, viññāṇaṃ dukkhato phūsati, viññaṇaṃ anattato phūsati, yaṃ yaṃ phūsati taṃ taṃ pariyogahatīti phūṭṭhattā paññā pariyogāhane ñāṇaṃ. Cakkhuṃ aniccato phusati, cakkhuṃ dukkhato phūsati, cakkhaṃ anattato phūsati, yaṃ yaṃ phūsati taṃ taṃ pariyogahatīti phūṭṭhattā paññā pariyogāhane ñāṇaṃ. Jarāmaraṇaṃ aniccato phusati, jarāmaraṇaṃ dukkhato phūsati, jarāmaraṇaṃ anattato phūsati, yaṃ yaṃ phūsati taṃ taṃ pariyogahatīti phūṭṭhattā paññā pariyogāhane ñāṇaṃ.

Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati: ’phūṭṭhattā paññā pariyogāhane ñāṇaṃ. [PTS Page 107] [\q 107/]

Pariyogāhanañāṇaniddeso