[CPD Classification 2.5.12]
[PTS Vol Ps 1 ] [\z Paṭis /] [\f I /]
[BJT Vol Ps 1 ] [\z Paṭis /] [\w I /]
[PTS Page 106] [\q 106/]
[BJT Page 202] [\x 202/]

Suttantapiṭake
Khuddakanikāyo
Paṭisambhidāmaggo
1. Paṭhamo paṇṇāsako
1. Mahāvaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

43. Padesavihārañāṇaṃ.

Kathaṃ samodahane1 paññā padesavihāre ñāṇaṃ:

Micchādiṭṭhipaccayāpi vedayitaṃ, miccādiṭṭhivūpasamapaccayāpi vedayitaṃ, sammādiṭṭhipaccayāpi vedayitaṃ, sammādiṭṭhivūpasamapaccayāpi vedayitaṃ, micchā saṅkappapaccayāpi vedayitaṃ, micchāsaṅkappavūpasamapaccayāpi vedayitaṃ, sammāsaṅkappapaccayāpi vedayitaṃ, sammāsaṅkappavūpasamapaccayāpi vedayitaṃ, sammāsaṅkappa paccayāpi vedayitaṃ, sammāsaṅkappavūpasamapaccayāpi vedayi sammāsaṅkappapaccayāpi vedayitaṃ, sammāsaṅkappavūpasamapaccayāpi vedayitaṃ, micchāvumuttipaccayāpi vedayitaṃ, micchāvumuttivūpasamapaccayāpi vedayitaṃ, sammāvimuttipaccayāpi vedayitaṃ, sammāvumuttivūpasamapaccayāpi vedayitaṃ, chandapaccayāpi vedayitaṃ, chandavūpasamapaccayāpi vedayitaṃ, mitakkapaccayāpi vedayitaṃ, vitakkavūpasamapaccayāpi vedayitaṃ, saññāpaccayāpi vedayitaṃ, saññāvūpasamapaccayāpi vedayitaṃ.

Chando ca avupasanto hoti, vitakko ca avupasanto hoti, saññā ca avupasantā2hoti, tappaccayāpi vedayitaṃ, chando ca vūpasanto hoti, vitakko ca avupasanto hoti, saññā va avupasantā hoti, tappaccayāpi vedayitaṃ, chando ca vūpasanto hoti, vitakko ca vūpasanto hoti, saññā ca avupasantā hoti, tappaccayāpi vedayitaṃ, chando ca vūpasanto hoti, vitakko ca vūpasanto hoti, saññā ca vūpasantā hoti, tappaccayāpi vedayitaṃ, appattassa pattiyā atthi āsavaṃ3 tasmimpi ṭhāne anuppatte tappaccayāpi vedayitaṃ.

Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati: ’samodahane1 paññā padesavihāre ñāṇaṃ’

Padesavihārañāṇaniddeso.

1. Samodāhane [PTS]
2. Avupasanto - si1,  [PTS]
3. Āsāvaṃ- pu, āsavaṃmachasaṃ, sa,