[CPD Classification 2.5.12]
[PTS Vol Ps 1 ] [\z Paṭis /] [\f I /]
[BJT Vol Ps 1 ] [\z Paṭis /] [\w I /]
[PTS Page 106] [\q 106/]
[BJT Page 204] [\x 204/]

Suttantapiṭake
Khuddakanikāyo
Paṭisambhidāmaggo
1. Paṭhamo paṇṇāsako
1. Mahāvaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

44-49. Vivaṭaṭañāṇachakkaṃ.

(44 Saññāvivaṭṭañāṇaṃ)

Kathaṃ adhipatattā paññā saññāvivaṭṭe ñāṇaṃ:
Nekkhammādhipatattā1 paññā kāmacchandato saññāya vivaṭṭatīti adhipatattā paññā saññāvivaṭṭe4 ñāṇaṃ, abyāpādādhipatattā paññā byāpādato saññāya vivaṭṭatīti adhipatattā paññā saññāvivaṭṭe ñāṇaṃ, ālokasaññādhipatattā [PTS Page 108] [\q 108/]      paññā thinamiddhato saññāya vivaṭṭatīti adhipatattā paññā saññāvivaṭṭe ñāṇaṃ, avikkhepādhipatattā paññā uddhaccato saññāya vivaṭṭatīti adhipatattā paññā saññāvivaṭṭe ñāṇaṃ, dhammavavatthānādhipatattā paññā vicikicchāya saññāya vivaṭṭatīti adhipatattā paññā saññāvivaṭṭe4 ñāṇaṃ, ñāṇādhipatattā paññā avijjāya saññāya vivaṭṭatīti adhipatattā paññā saññāvivaṭṭe4 ñāṇaṃ, pāmojjādhipatattā paññā aratiyā saññāya vivaṭṭatīti adhipatattā paññā saññāvivaṭṭe4 ñāṇaṃ, paṭhamajjhānādhipatattā paññā nīvaraṇehi saññāya vivaṭṭatīti adhipatattā paññā saññāvivaṭṭe ñāṇaṃ, dutiyena jhānenādhipatatti paññā nīvaraṇehi vitakkavicārena kampatīti samathabalaṃ saññā vivaṭṭatīti adhipatattāpaññā saññā vivaṭṭe ñāṇaṃ tatiyena jhānenādhipatti paññānīvaraṇe pītiyā na kampatīti samathabalaṃgha saññā vivaṭṭatīti adhipatattā paññā saññā vivaṭṭe ñāṇaṃ catutthena jhānenādhipatatti paññā nīvaraṇe sukhadukkhe na kampatīti samathabalaṃ, ākāsānañcāyatana samāpattiyā rūpasaññāya paṭighasaññāya nānattasaññāya na kampatīti samathabalaṃ. Viññāṇañcāyatanasamāpattiyā ākāsānañcāyatanasaññāya na kampatīti samaphabalaṃ, ākiñcaññāyatanasamāpattiyā viññāṇañcāyatanasaññāya na kampatīti samathabalaṃ. Neva saññānāsaññāyatanasamāpattiyā ākiñcaññāyatanasaññāya na kampatīti samathabalaṃ, uddhacceuddhaccasahagatakilese ca khandhe ca na kampati, na calati, na vedhatīti samathabalaṃ nīvaraṇehi saññā vivaṭṭatīti adhipatattāpaññā saññā vivaṭṭe ñāṇaṃ. Arahatta maggattā paññā sabbakilesehi saññāya vivaṭṭatīti adhipatattā paññā saññā vivaṭṭe ñāṇaṃ. Taṃ ñātaṭṭhena ñāṇaṃ. Pajānanaṭṭhena paññā. Tena vuccati: ’ adhipatattā paññā saññāvivaṭṭe ñāṇa. ’

(45. Cetovivaṭṭañāṇaṃ)

Kathaṃ nānatte paññā cetovivaṭṭe ñāṇaṃ:

Kāmacchando nānattaṃ, nekkhammaṃ5 ekattaṃ, nekkhammekattaṃ cetayato kāmacchandato cittaṃ vivaṭṭatīti2 nānatte paññācetovivaṭṭe ñāṇaṃ. Byāpādo nānattaṃ, abyāpādo ekattaṃ, abyāpādekattaṃ cetayato byāpādato cittaṃ vivaṭṭatīti nānatte paññā cetovivaṭṭe ñāṇaṃ. Thinamiddhaṃ nānattaṃ, alokasaññā ekattaṃ, ālokasaññekattaṃ cetayato thinamiddhato cittaṃ vivaṭṭatīti nānatte paññā tetovivaṭṭe ñāṇaṃ. Thinamiddhaṃ nānattaṃ, alokasaññā ekattaṃ. Ālokasaññekatta cetayato thinamiddhato cittaṃ vivaṭṭatīti nānatte paññā cetovivaṭṭe ñāṇaṃ. Avikkhepādhipattaālokasaññekattaṃ cetayato ālokasaññekattaṃ saññāvivaṭṭe ñāṇaṃ. Dhammavavatthānādhipattaālokasaññekattā vicikicchāya saññāya vivaṭṭatīti dhammavavatthānādhipatta āloka saññāya vivaṭṭatīti ñāṇaṃ. Ñāṇādhipatattaālokasaññekatta avijjāya saññāya vivaṭṭatīti dhammavavatthānādhipatta āloka saññāya vivaṭṭatiti adhipatattā paññā saññāvivaṭṭe ñāṇaṃ, pāmojjādhipattaālokasaññekattaṃ aratiyā saññāya vivaṭṭatiti pāmojjadhipatta ālokasaññekattā saññāvivaṭṭe ñāṇaṃ, paṭhamajjhānādhipattaālokasaññekatta nīvaraṇehi saññā vivaṭṭatīti paṭhamajjhānādhipattaālokasaññekatta saññā vivaṭṭe ñāṇaṃ. Dutiyanajhānenaālokasaññekatta nīvaraṇe na kampatīti samathabalaṃ saññā vivaṭṭatīti ālokasaññekatta saññā vivaṭṭe ñāṇaṃ. Tatiyena jhānena pītiyā na kampatīti samathabalaṃ saññā vivaṭṭe ñāṇaṃ. Catutthena jhānena sukhadukkhe na kampatita samathabalaṃ adhipatattāpaññāālokasaññekattaṃ sañña vivaṭṭe ñāṇaṃ. Ākāsānañcāyatana samāpattiyā rūpasaññāya paṭighasaññāya nānattayaññāya na kampatīti samathabalaṃ saññā vivaṭṭeñāṇaṃ. Vuññāṇañcāyatanasamāpattiyā ākāsānañcāyatanasaññāya na kampatiti samathabalaṃ adhipatattāpaññāālokasaññekattaṃ paññā tetovivaṭṭe ñāṇaṃ. Ākiñcaññāyatanasamāpattiyā viññāṇañcāyatanasaññāya na kampatīti samathabalaṃ adhipatattāālokasaññekattaṃ cetayato vivaṭṭe ñāṇaṃ. Nevasaññānāsaññāyatanasamāpattiyā ākiñcaññāyatanasaññāya na kampatīti samathabalaṃ adhipatattāālokasaññekattaṃ saññā vivaṭṭe ñāṇaṃ. Arahatta maggattā ekattaṃ. Arahattamaggekattaṃ cetayato sabbakilesehi cittaṃ vivaṭṭatīti nānatte paññā cetovivaṭṭe ñāṇaṃ.

Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati: ’nānatte paññā cetovivaṭṭe ñāṇaṃ. ’

1. Nekkhammādhipavattā -sa 2. Vivattatīti - sī1. 2 3. Adhipavattā - sa 4. Saññāvivatte-sī1, 2 5. Nikkhammaṃ-sī1, 2 6. Nānatte- sī2.

[BJT Page 206] [\x 206/]

(46 Vittavivaṭṭañāṇaṃ)

Kathaṃ adhiṭṭhāne paññā cittavivaṭṭe ñāṇaṃ:

Kāmaccandaṃ pajahanto nekkhammavasena cittaṃ adiṭṭhātīti adhiṭṭhāne paññā cittavivaṭṭeñāṇaṃ. Byāpādaṃ [PTS Page 109] [\q 109/]      pajahanto abyāpādavasena cittaṃ adhiṭṭhātīti adiṭṭhānepaññā cittavivaṭṭe ñāṇaṃ. Thinamiddhaṃ pajahanto ālokasaññāvasena cittaṃ adhiṭṭhātīti adhiṭṭhāne paññā cittavivaṭṭe ñāṇaṃ. -Pesabbakilese pajahanto arahattamaggavasena cittaṃ adhiṭṭhātīti adiṭṭhāne paññā cittavivaṭṭe ñāṇaṃ.

Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati: ’adhiṭṭhāne paññā cittavivaṭṭe ñāṇaṃ’.

(47. Ñāṇavivaṭṭañāṇaṃ)

Kathaṃ suññate pañña ñāṇavivaṭṭe ñāṇaṃ:

Cakkhuṃ suññaṃ1 attena vā attaniyena vā niccena vā dhuvena vā sassatena vā aviparināmadhammena vāti yathābhūtaṃ jānato2 passato cakkhābhinivesato3 ñāṇaṃ vivaṭṭatīti suññate paññā ñāṇavivaṭṭe ñāṇaṃ. ’Sotaṃ suññaṃ1 attena vā attaniyena
Vā niccena vā dhuvena vā sassatena vā aviparināmadhammena vāti yathābhūtaṃ jānato2 passato cakkhābhinivesato3 ñāṇaṃ vivaṭṭatīti suññate paññā ñāṇavivaṭṭe ñāṇaṃ. ’Ghānaṃ suññaṃ1 attena vā attaniyena vā niccena vā dhuvena vā sassatena vā aviparināmadhammena vāti yathābhūtaṃ jānato2 passato cakkhābhinivesato3 ñāṇaṃ vivaṭṭatīti suññate paññā ñāṇavivaṭṭe ñāṇaṃ. ’Jivhā suñño attena vā attaniyena vā niccena vā dhuvena vā sassatena vā aviparināmadhammena vāti yathābhūtaṃ jānato2 passato cakkhābhinivesato3 ñāṇaṃ vivaṭṭatīti suññate paññā ñāṇavivaṭṭe ñāṇaṃ. ’Kāyo suñño attena vā attaniyena vā niccena vā dhuvena vā sassatena vā aviparināmadhammena vāti yathābhūtaṃ jānato2 passato cakkhābhinivesato3 ñāṇaṃ vivaṭṭatīti suññate paññā ñāṇavivaṭṭe ñāṇaṃ. ’Mano suñño attena vā attaniyena vā niccena vā dhuvena vā sassatena vā aviparināmadhammena vāti yathābhūtaṃ jānato2 passato mānābhinivesato3 ñāṇaṃ vivaṭṭatīti suññate paññā ñāṇavivaṭṭe ñāṇaṃ. ’

(48. Vimokkhavivaṭṭañāṇaṃ)

Kathaṃ vossagge paññā vimokkhavivaṭṭe ñāṇaṃ:

Nekkhammena kāmacchandaṃ vossajjatīti vossagge paññā vimokkhavivaṭṭe ñāṇaṃ, abyāpādena vyāpādaṃ vossajjatīti vossaggo paññā vimokkhavivaṭṭe ñāṇaṃ, ālokasaññāya thīnamiddhaṃ vossajjatī’ti vossagge paññā vimokkhavivaṭṭe ñāṇaṃ. Avikkhepena uddhaccaṃ vossajjatīti vossagge paññā vimokkhavivaṭṭe ñāṇaṃ, dammavavatthānena vicikicchaṃ vossajjatīti vossagge paññā [PTS Page 110] [\q 110/]      vimokkhavivaṭṭe ñāṇaṃ -pe-arahattamaggena sabbakilese vossajjatīti vossagge paññā vimokkhavivaṭṭe ñāṇaṃ.

Taṃ ñātaṭṭhena ñāṇaṃ. Pajānanaṭṭhena paññā. Te vuccati: ’ vossagge paññā vimokkhavivaṭṭe ñāṇaṃ’.

1. Cakkhu suññaṃ- machasaṃ’sa 2. Pajānato-syā. 3. Passato va kāmābhinivesato-syā.

[BJT Page 208] [\x 208/]

(49. Saccavivaṭṭañāṇaṃ)

Kathaṃ tathaṭṭhe paññā saccavivaṭṭe ñāṇaṃ:

Dukkhassa pīḷanaṭṭhaṃ saṅkhataṭṭhaṃ santāpaṭṭhaṃ viparināmaṭṭhaṃ parijānanto vivaṭṭatīti tathaṭṭhepaññā saccavivaṭṭe ñāṇaṃ, samudayassa āyūhanaṭṭhaṃ nidānaṭṭhaṃ saññogaṭṭhaṃ paḷibodhaṭṭhaṃ pajahanto vivaṭṭatīti tathaṭṭhe paññā saccavivaṭṭe ñāṇaṃ, nirodhassa nissaraṇaṭṭhaṃ vivekaṭṭhaṃ asaṅkhataṭṭhaṃ amataṭṭhaṃ sacchikaronto vivaṭṭatīti tathaṭṭhe paññāsaccavivaṭṭe ñāṇaṃ, maggassa niyyānaṭṭhaṃ hetuṭṭhaṃ1 dassanaṭṭhaṃ ādhipateyyaṭṭhaṃ bhāvento vivaṭṭatīti tathaṭṭhe paññā saccavivaṭṭe ñāṇaṃ.

Saññāvivaṭṭe, 2 cetovivaṭṭe, cittavivaṭṭe, ñāṇavivaṭṭo, mimokkhavivaṭṭe, saccavivaṭṭo. Sañjananto vivaṭṭatīti saññā vivaṭṭe, vetayanto vivaṭṭatīti cetovivaṭṭo vijānanto vivaṭṭatīti cittavivaṭṭe, ñāṇaṃ karonto vivaṭṭatīti ñāṇavivaṭṭe vossajjanto vivaṭṭatīti vimokkhavivaṭṭe, tathaṭṭhe vivaṭṭatīti saccavivaṭṭo.

Yattha saññāvivaṭṭe tattha cetovivaṭṭo. Yattha cetovivaṭṭe tattha saññāvivaṭṭe, yattha saññāvivaṭṭe cetovivaṭṭe tattha cittavivaṭṭo, yattha cittavivaṭṭo tattha saññāvivaṭṭe cetovivaṭṭo, yattha saññāvivaṭṭo cetovivaṭṭo cittavivaṭṭo tattha ñāṇavivaṭṭo, yattha ñāṇavivaṭṭo tattha saññāvivaṭṭo cetovivaṭṭo cittavivaṭṭo, yattha saññāvivaṭṭo cetovivaṭṭo cittavivaṭṭo ñaṇavivaṭṭo tattha vimokkhavivaṭṭo, yattha vimokkhavivaṭṭe tattha saññāvivaṭṭo cetovivaṭṭo cittavivaṭṭo ñāṇavivaṭṭo, yattha saññāvivaṭṭo cetovivaṭṭo cittavivaṭṭo ñāṇavivaṭṭe vimokkhavivaṭṭe tattha saccavivaṭṭo, yattha saccavivaṭṭo tattha saññāvivaṭṭo cetovivaṭṭe cittavivaṭṭo ñāṇavivaṭṭe vimokkhavivaṭṭo.

Taṃ ñātaṭṭhena [PTS Page 111] [\q 111/]      ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati: ’tathaṭṭhe paññā saccavivaṭṭe ñāṇaṃ. ’

Vivaṭṭañāṇachakkaniddeso.

1. Hetaṭṭhaṃ- syā 2. Saññāvivatto ( iccādi) -si1, 2.