[CPD Classification 2.5.12]
[PTS Vol Ps 1 ] [\z Paṭis /] [\f I /]
[BJT Vol Ps 1 ] [\z Paṭis /] [\w I /]
[PTS Page 111] [\q 111/]
[BJT Page 210] [\x 210/]

Suttantapiṭake
Khuddakanikāyo
Paṭisambhidāmaggo
1. Paṭhamo paṇṇāsako
1. Mahāvaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

50. Iddhividhañāṇaṃ

Kathaṃ kāyampa cittampi ekavavatthānatā sukhasaññañca lahusaññañca adhiṭṭhānavasena ijjhanaṭṭhepaññā iddhividhe ñāṇaṃ:

Idha bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhapādaṃ bhāveti, viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīmaṃsāsamādhipadhānasaṅkhārasamannāgatasaṃ iddhipādaṃ bhāveti, so imesu catusu iddhipādesu cittaṃ paribhāveti, paridameti, muduṃ karoti kammaniyaṃ. So imesu catusu iddhipādesu cittaṃ paribhāvetvā paridametvā muduṃ karitvā kammaniyaṃ kāyampi citte samodahati, cittampi kāye samodahati, kāyavasena cittaṃ parināmeti, cittavasena kāyaṃ parināmeti, kāyavasena cittaṃ adhiṭṭhāti, cittavasena kāyaṃ adhiṭṭhāti, kāyavasena cittaṃ parināmetvā, cittavasena kāyaṃ parinametvā, kāyavasena cittaṃ adhiṭṭhahitvā, cittavasena kāyaṃ adhiṭṭhahitvā, sukhasaññañca lahusaññañca kāye okkamitvā viharati so tathā bhāvitena cittena parisuddhena pariyodātena iddhividhañāṇāya cittaṃ abhinīharati abhininnāmeti.

So anekavihitaṃ iddhividhaṃ paccanubhoti: ekopi hutvā bahudhā hoti, bahudhāpi hutvāeko hoti, āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākase. Paṭhaviyāpi1 ummujjanimujjaṃ karoti seyyathāpiudake. Udakepi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ. Akāsepi pallaṅkenakamati2 seyyathāpi pakkhī sakuṇo. Imepi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parimasati parimajjati. Yāva brahmalokāpi kāyena vasaṃ vatteti.

Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati: ’kāyampi cittampi ekavavatthānatā sukhasaññāñca lahusaññañca adhiṭṭhānavasena ijjhanaṭṭhe paññā iddhividhe ñāṇaṃ. [PTS Page 112  [\q 112/]     ’]

Iddhividhañāṇaniddeso.

1. Pathaviyāpi - macasaṃ. Caṅkamati - syā,
[BJT Page 212] [\x 212/]