[CPD Classification 2.5.12]
[PTS Vol Ps 1 ] [\z Paṭis /] [\f I /]
[BJT Vol Ps 1 ] [\z Paṭis /] [\w I /]
[PTS Page 112] [\q 112/]
[BJT Page 212] [\x 212/]

Suttantapiṭake
Khuddakanikāyo
Paṭisambhidāmaggo
1. Paṭhamo paṇṇāsako
1. Mahāvaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

51. Sotadhātuvusuddhiñāṇaṃ

Kathaṃ citakkavipphāravasena nānattekattasaddanimittānaṃ pariyogāhane paññā sotadhātuvisuddhiñāṇaṃ:

Idha bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. So imesu catusu iddhipādesu cittaṃ paribhāveti, paridameti, muduṃ karoti kammaniyaṃ so imesu catusu iddhipādesu cittaṃ paribhāvetvā paridametvā muduṃ karitvā kammaniyaṃ, dūrepi saddānaṃ1 saddanimittaṃ manasi kāroti, santikepi saddānaṃ saddanimittaṃ manasikaroti, oḷārikanampisaddānaṃ saddanimittaṃ manasikaroti, sukhumānampi saddānaṃ saddanimittaṃ manasikaroti, saṇhasaṇhānampi saddānaṃ saddanimittaṃ manasikaroti, puratthimāyapi disāya saddānaṃ saddanimittaṃ manasikaroti, pacchimāyapi disāya saddānaṃ saddanimittaṃ manasikaroti, uttarāyapi disāya saddānaṃ saddanimittaṃ manasikaroti, dakkhiṇāyapi disāya saddānaṃ saddanimittaṃ manasikaroti, puratthimāyapi anudisāya saddānaṃ saddanimittaṃ manasikaroti, pacchimāyapi anudisāya saddānaṃ saddanimittaṃ manasikaroti. Uttarāyapi anudisāya saddānaṃ saddanimittaṃ manasikaroti. Dakkhiṇāyapi anudisāya saddānaṃ saddanimittaṃ manasikaroti. Heṭṭhimāyapi disāya saddānaṃ saddanimittaṃ manasikaroti. Uparimāyapi disāya saddānaṃ saddanimittaṃ manasikaroti.

So tathā bhāvitena cittena parisuddhena pariyodātena sotadhātu2 visuddhiñāṇāya cittaṃ abinīharati abhinīnnāmeti. So dibbāya sotadhātuyā vusuddhāya atikkantamānusikāya3 ubho sadde suṇāti dibbe ca mānuse ca, ye dūre ca santite ca.

Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati: ’vitakkavipphāravasena nānattekattasaddanimittānaṃ pariyogāhane paññā sotudhātuvisuddiñānaṃ’.
[PTS Page 113] [\q 113/]

Sotadhātuvisuddhiñāṇaniddeso.