[CPD Classification 2.5.12]
[PTS Vol Ps 1 ] [\z Paṭis /] [\f I /]
[BJT Vol Ps 1 ] [\z Paṭis /] [\w I /]
[PTS Page 112] [\q 112/]
[BJT Page 212] [\x 212/]

Suttantapiṭake
Khuddakanikāyo
Paṭisambhidāmaggo
1. Paṭhamo paṇṇāsako
1. Mahāvaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

52. Cetopariyañāṇaṃ

Kathaṃ tiṇṇaṃ cittānaṃ vipphārattā indriyānaṃ pasādavasena nānattekattaviññāṇacariyāpariyogāhane paññā cetopariyañāṇaṃ:

Idha bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. So imesu catusu iddhipādesu bhāvitesu cittaṃ paribhāveti, paridameti, muduṃ karoti kammaniyaṃ. So imesu catusu iddhipādesu cittaṃ paribhāvetvā paridametvā muduṃ karitvā kammaniyaṃ evaṃjānāti: 4 ’ idaṃ rūpaṃ somanassindriyasamuṭṭhitaṃ, idaṃ rūpaṃ domanassindriyasamuṭṭhitaṃ, idaṃ rūpaṃ upekkhindriyasamuṭṭhita’nti.

1. Sattānaṃ - sī1 2. Sotadhātuyā - syā 3. Atikkantamānusakāya - sa 4. Pajanāti - machajaṃ, [PTS.]
[BJT Page: 214 [\x  214/]     ]

So tathā bhāvitena cittena parisuddhena pariyodātena ceto pariyañāṇāya cittaṃ abhinīharati, abhininnāmeti. So parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti. Sarāgaṃ vā cittaṃ ’sarajagaṃ citta’nti pajānāti, cītarāgaṃ vā cittaṃ ’vītarāgaṃ cittaṃ’nti pajānāti, sadosaṃ vā cittaṃ sadosaṃ vā citta’nti pajānāti, vītadosaṃ vā citta vītadosaṃ citta’nti pajānāti, samohaṃ vā cittaṃ samehaṃ citta’nti pajānāti, vītamohaṃ vā cittaṃ vītamohaṃ citta’nti pajānāti, saṅkhittaṃ vā cittaṃ saṅkhittaṃ citta’nti pajānāti, vikkhittaṃ vā citaṃ vikkhittaṃ vā citta’nti pajānāti, mahaggataṃ vi cittaṃ mahaggataṃ vā citta’nti pajānāti amahaggataṃ vā cittaṃ amahaggataṃ vā citta’nti pajānāti, sauttaraṃ vā cittaṃ sauttaraṃ vā citta’nti pajānāti anuttaraṃ vā cittaṃ anuttaraṃ vi citta’nti pajānāti samāhitaṃ vā cittaṃ samāhitaṃ vā citta’nti pajānāti, asamāhitaṃ vā cittaṃ asamāhitaṃ vā citta’nti pajānāti, vimuttaṃ vā cittaṃ vimuttaṃ citta’nti pajānāti, avumuttaṃ vā cittaṃ ’avimuttaṃ citta’nti pajānāti.

Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati: ’tiṇṇaṃ cittānaṃ vipphārattā induyānaṃ pasādavasena nānattekattaviññāṇavariyāpariyogāhane paññā cetopariyañāṇaṃ. ’

Cetopariyañāṇaniddeso.