[CPD Classification 2.5.12]
[PTS Vol Ps 1 ] [\z Paṭis /] [\f I /]
[BJT Vol Ps 1 ] [\z Paṭis /] [\w I /]
[PTS Page 113] [\q 113/]
[BJT Page 214] [\x 214/]

Suttantapiṭake
Khuddakanikāyo
Paṭisambhidāmaggo
1. Paṭhamo paṇṇāsako
1. Mahāvaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

53. Pubbenivāsānussatiñāṇaṃ.

Kathaṃ paccayapavattānaṃ1 dhammānaṃ nānattekattakammavipphāravasena [PTS Page 114] [\q 114/]      pariyogāhane paññā pubbenivāsānussatiñāṇaṃ:

Idha bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Muduṃ karitvā kammaniyaṃ evaṃ jānāti: 2 ’imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjati, yadidaṃ avijjāpaccayā saṅkhārāga saṅkhārapaccayāviññāṇaṃ, viññāṇapaccayā nāmārūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

So tathā bhāvitena cittena parisuddhena pariyodātena pubbenivāsānussatiñāṇāya cittaṃ abhinīharati, abhininnāmeti: so anekavihitaṃ pubbenivāsaṃ anussarati, syethidaṃ: ekampijātiṃ, dvepi jātiyo, tissopi jātiyo, catassopi jātiyo, pañcapi jātiyo, dasapi jātiyo, vīsampi jātiyo, tiṃsampi jātiyo, cattāḷīsampi jātiyo, paññāsampi jātiyo, jātisatampi, jātisahassampi, jātisatasahassampi. Anekepi saṃvaṭṭakappe, anekepi vivaṭṭakappe, anekepi saṃvaṭṭavivaṭṭakappe, ’amutrāsaṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī
Evamāyupariyanto, so tato cuto īdhūpapanno’ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussajarati.

Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati: ’paccaya pavattānaṃ dhammānaṃ nānattekattakammavipphāravasena pariyegāhane paññā pubbenivāsānussatiñāṇaṃ. ’

Pubbenivāsānussatiñāṇa niddeso.

1. Paccayānaṃ vavatthānaṃ - si 2. Pajānāti - syā, [PTS]