[CPD Classification 2.5.12]
[PTS Vol Ps 1 ] [\z Paṭis /] [\f I /]
[BJT Vol Ps 1 ] [\z Paṭis /] [\w I /]
[PTS Page 113] [\q 113/]
[BJT Page 216] [\x 216/]

Suttantapiṭake
Khuddakanikāyo
Paṭisambhidāmaggo
1. Paṭhamo paṇṇāsako
1. Mahāvaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

54. Dibbacakkhūñāṇaṃ.

Kathaṃ obhāsavasena nānattekattarūpanimittānaṃ dassanaṭṭhe paññā dibbacakkhuñāṇaṃ. :

Idha bhikkhu chandasamādhi padhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Idha bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. So imesu catusu iddhipādesu cittaṃ paribhāveti, paridameti, muduṃ karoti kammaniyaṃ so imesu catusu iddhipādesu cittaṃ paribhāvetvā paridametvā muduṃ karitvā kammaniyaṃ, so imesu catusu iddhipādesu cittaṃ paribhāvetvā paridametvā muduṃ karitvā [PTS Page 115] [\q 115/]      kammaniyaṃ ālokasaññaṃ manasikaroti, divāsaññaṃ adhiṭṭhāti, ’yathā divā tathā rattī, yathā ratti tathā divā3 iti vivaṭena1 cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti.

So tathā bhāvitena cittena parisuddhena pariyedātena sattānaṃ cūtupapātañāṇāya cittaṃabhinīharati, abhininnāmeti, so dibbena cakkhunā vusuddhena atikkantamānusakena satte passati cavamāne uppajjamāne2 hīne paṇīte suvaṇṇe3 dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: ’ime vata bhonto sattā kāya duccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃvinīpātaṃ nirayaṃ upapannā. Ime vā pana bhento sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakāsammādiṭṭhikā sammadiṭṭhikammasamādānā, te kāyassabhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā’ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne2 hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā kammūpage satte pajānāti.

Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati: ’obhāsavasena nānattekattarūpanimittānaṃ dassanaṭṭhe paññā dibbacakkhuñāṇaṃ. ’

Dibbacakkhuñāṇaniddeso

1. Vivattena - sī, 2. 2. Upapajjamāne- machasaṃ. Syā[PTS] 3. Savaṇṇe-[PTS]