[CPD Classification 2.5.12]
[PTS Vol Ps 1 ] [\z Paṭis /] [\f I /]
[BJT Vol Ps 1 ] [\z Paṭis /] [\w I /]
[PTS Page 113] [\q 113/]
[BJT Page 218] [\x 218/]

Suttantapiṭake
Khuddakanikāyo
Paṭisambhidāmaggo
1. Paṭhamo paṇṇāsako
1. Mahāvaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

55. Āsavakkhayañāṇaṃ.

Kathaṃ vatusaṭṭhiyā ākārehi tiṇṇaṃ1 indriyānaṃ vasībhāvatā paññā āsavānaṃ khaye ñāṇaṃ:

Katamesaṃ tiṇṇaṃ1 indriyānaṃ: anaññātaññassāmītindriyassa, aññindriyassa, aññātāvindriyassa.

Anaññataññassāmītindriyaṃ kati ṭhānāni gacchati, aññindriyaṃ katiṭhānāni gacchati, aññātāvinduyaṃ kati ṭhānāni gacchati: anaññātaññassāmītindriyaṃ ekaṃ ṭhānaṃ gacchati: sotāpattimagga. Aññindriyaṃ cha ṭhānāni gacchati: [PTS Page 116] [\q 116/]      sotāpattiphalaṃ, sakadāgāmumaggaṃ, sakadāgāmiphalaṃ anāgāmi maggaṃ anāgāmiphalaṃ, arahattamaggaṃ. Aññātāvindriyaṃ ekaṃ ṭhānaṃ gacchati: arahattaphalaṃ.

Sotāpattimaggakkhaṇe anaññātaññassāmītindriyassa saddhindriyaṃ adhimokkhaparivāraṃ hoti, viriyindriyaṃ paggahaparivāraṃ hoti, satindriyaṃ upaṭṭhānaparivāraṃ hoti, samādhindriyaṃ avikkhepaparivāraṃ hoti, paññindriyaṃ dassanaparivāraṃ hoti, manindriyaṃ vijānanaparivāraṃ hoti, somanassindriyaṃ abhisandanaparivāraṃ2 hoti, jīvitindriyaṃ pavattasantatādhipateyyaparivāraṃ hoti, sotāpattimaggakkhaṇe jātā dhammā ṭhapetvā
Cittasamuṭṭhānaṃ rūpaṃ sabbeva kusajala honti, sabbeva anāsavā honti, sabbeva niyyānikā honti, sabbeva apavayagāmino honti, sabbeva lokuttarā honti, sabbeva nibbānārammaṇā honti, sotāpattimaggakkhaṇe anaññātaññassamītinduyassa imāni aṭṭhindriyāni sahajātaparivārā honti, aññamaññaparivārā honti, nissayaparivārā honti, sampayuttaparivārā honti, sahagatā honti. Sahajātā honti, saṃsaṭṭhā honti, sampayuttā honti. Teva tassa ākārā ceva honti parivārā ca.

Sotāpattiphalakkhaṇe aññinduyassa saddhinduyaṃ adimokkhaparivāraṃ hoti, viriyindriyaṃ paggahaparivāraṃ hoti, satindriyaṃ upaṭṭhānaparivāraṃ hoti, samādindriyaṃ avikkhepaparivāraṃ hoti, paññindriyaṃ dassanaparivāraṃ hoti, manindriyaṃ vijānanaparivāraṃhoti, somanassindriyaṃ abhisandanaparivāraṃ2 hoti, jīvitindriyaṃ pavattasantatādhipateyyaparivāraṃ hoti, sotāpatti phalakkhaṇe jātā dhammā sabbeva abyākatā honti ṭhapetvā cittasamuṭṭhānaṃ rūpaṃ, sabbeva anāsavā honti, sabbeva lokuttarā honti, sabbeva nibbānārammaṇā honti, sotāpattiaññamaññaparivārāhonti, nissayaparivārā honti, sampayuttaparivārā honti, sahagatā honti, sahajātā honti, saṃsaṭṭhā honti, sampayuttā honti, teva tassa ākārā ceva honti parivārā ca. [PTS Page 117] [\q 117/]

1. Tiṇṇannaṃ machasaṃ, - syā[PTS] 2. Abhinandanaparivāraṃsyā, [PTS,] sī 1, 2

[BJT Page 220] [\x 220/]

Sakadāgāmimaggakkhaṇe aññindriyassa saddhindriyaṃ adhimokkhaparivāraṃ hoti, sakadāgāmiphalakkhaṇe aññindriyassa saddhindriyaṃ adhimokkhaparivāraṃ hoti, anāgāmimaggakkhaṇe aññindriyassa saddhindriyaṃ adhimokkhaparivāraṃ hoti, anāgāmiphalakkhaṇe aññindriyassa saddhindriyaṃ adhimokkhaparivāraṃ hoti, arahattimaggakkhaṇe aññindriyassa saddhindriyaṃ adhimokkhaparivāraṃ hoti, viriyindriyaṃ paggahaparivāraṃ hoti, satindriyaṃ upaṭṭhānaparivāraṃ hoti, samādhindriyaṃ avikkhepaparivāraṃ hoti, paññindriyaṃ dassanaparivāraṃ hoti, manindriyaṃ vijānanaparivāraṃ hoti, somanassindriyaṃ abhisandanaparivāraṃ2 hoti, jīvitindriyaṃ pavattasantatādhipateyyaparivāraṃ hoti,
Arahattamaggakkhaṇe jātā dhammā ṭhapetvā cittasamuṭṭhānaṃ rūpaṃ sabbeva kusalā honti, sabbeva anāsavā honti, sabbeva niyyānikā honti, sabbeva apacayagāmino honti, sabbeva lokuttarā honti, sabbeva nibbānārammaṇā honti aharattamaggakkhaṇe aññindriyassa imāni aṭṭhindriyāni sahajātaparivārā honti, aññamaññaparivārā honti, nissayaparivārā honti, sampayuttaparivārā honti, sahagatā honti, sahajātā honti, saṃsaṭṭhā honti, sampayuttā honti. Teva tassa ākārāceva honti parivārā ca.

Arahattaphalakkhaṇe aññātāvindriyassa saddhindriyaṃ adhimokkhaparivāraṃ hoti, viriyindriyaṃ paggahaparivāraṃ hoti, satindriyaṃ upaṭṭhānaparivāraṃ hoti, samādhindriyaṃ avikkhepaparivāraṃ hoti, paññindriyaṃ dassanaparivāraṃ hoti, manindriyaṃ vijānanaparivāraṃ hoti, somanassindriyaṃ abhisandanaparivāraṃ2 hoti, jīvitindriyaṃ pavattasantatādhipateyyaparivāraṃ hoti. Arahattaphalakkhaṇe jātā dhammā sabbeva abyākatā honti, ṭhapetvā cittasamuṭṭhānaṃ rūpaṃ, sabbeva anāsavā honti, sabbeva lokuttarā honti, sabbeva nibbānārammaṇā honti. Arahattaphalakkhaṇe aññatāvindriyassa imāni aṭṭhindriyāni sahajātaparivārā honti, aññamaññaparivārā honti, nissayaparivārā honti, sampayuttaparivārā honti, sahagatā honti, sahajātā honti, saṃsaṭṭhā honti, sampayuttā honti. Teva tassa ākārā ceva honti parivārā ca. Iti imāni aṭṭhaṭṭhakāni catusaṭṭhi honti.

Āsavāti katame te āsavā: kāmāsavo, bhavāsavo, diṭṭhāsavo, avijjāsavo.

Katthete āsavā khīyanti: sotāpattimaggena anavaseso diṭṭhāsavo khiyati, apāyagamanīyo [PTS Page 118] [\q 118/]      kāmāsavo khīyati, apāyagamanīyo bhavāsavo khīyati, apāyagamanīyo avijjāsavo khīyati, etthete āsavā khīyanti.

Sakadāgāmumaggena oḷāriko kāmāsavo khīyati, tadekaṭṭho bhavāsavo khīyati, tadekaṭṭho avijjāsavo kīyati, etthete āsavā khīyanti.

Anāgāmimaggena anavaseso kāmāsavo khīyati, tadekaṭṭho gavāsavo khīyati, tadekaṭṭho avijjāsavo khīyati, etthete āsavā khīyanti.

Arahattamaggena anavaseso bhavāsavo khīyati, anavaseso avijjāsavo khīyati, etthete āsavā khīyanti.

Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati: ’catusaṭṭhiyā ākārehi tiṇṇaṃ indriyānaṃ vasībhāvatā paññā āsavānaṃ khaye ñāṇaṃ’.

Āsavakkhayañāṇaniddeso.