[CPD Classification 2.5.12]
[PTS Vol Ps 1 ] [\z Paṭis /] [\f I /]
[BJT Vol Ps 1 ] [\z Paṭis /] [\w I /]
[PTS Page 118] [\q 118/]
[BJT Page 222] [\x 222/]

Suttantapiṭake
Khuddakanikāyo
Paṭisambhidāmaggo
1. Paṭhamo paṇṇāsako
1. Mahāvaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

56-63. Saccañāṇacatukkadavayaṃ

Kathaṃ pariññaṭṭhe paññā dukkhe ñāṇaṃ, pahānaṭṭhe paññā samudaye ñāṇaṃ, sacchikiriyaṭṭhepaññā nirodhe ñāṇaṃ, bhāvanaṭṭhe paññā magge ñāṇaṃ:

Dukkhassa pīḷanaṭṭho saṅkhataṭṭho sattāpaṭṭho viparināmaṭṭho pariññaṭṭho.

Samudayassa āyūhanaṭṭho nidānaṭṭho saññogaṭṭho paḷibodhaṭṭho pahānaṭṭho.

Nirodhassa nissaraṇaṭṭho vivekaṭṭho asaṅkhataṭṭho amataṭṭho sacchikiriyaṭṭho.

Maggassa niyyānaṭṭho hetuṭṭho dassanaṭṭho ādhipateyyaṭṭho bhāvanaṭṭho.

Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati ’ pariññaṭṭhe paññā dukkhe ñāṇaṃ, pahānaṭṭhe paññā samudaye ñāṇaṃ, saccikiriyaṭṭhe paññā nirodhe ñāṇaṃ, bhāvanaṭṭhe paññā magge ñāṇaṃ’.

Kathaṃ dukkhe ñāṇaṃ, dukkhasamudaye ñāṇaṃ, dukkhanirodhe ñāṇaṃ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ: [PTS Page 119] [\q 119/]

Maggasamaṅgissa ñāṇaṃ dukkhepetaṃ ñāṇaṃ, dukkhasamudayepetaṃ ñāṇaṃ, dukkhanirodhepetaṃñāṇaṃ, dukkhanirodhagāminiyā paṭipadāyapetaṃ ñāṇaṃ.

Tattha katamaṃ dukkhe ñāṇaṃ: dukkhaṃ ārabbha yā uppajjati paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaḍa nepuññaṃ vebhavyā cintā upaparikkhā bhūrī medhā parināyikā vipassanā sampajaññaṃ vebhavyā cintāupaparikkhā bhurī medhā parināyikā vipassanā sampajaññaṃ patodo paññā paññinduyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi. Idaṃ vuccati dukkhe ñāṇaṃ. Dukkhasamudayaṃ ārabbha
Dukkhaṃ ārabbha yā uppajjati paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaḍa nepuññaṃ vebhavyā cintā upaparikkhā bhūrī medhā parināyikā vipassanā sampajaññaṃ vebhavyā cintāupaparikkhā bhurī medhā parināyikā vipassanā sampajaññaṃ patodo paññā paññinduyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi. Idaṃ vuccati dukkha samudaye ñāṇaṃga

Dukkhanirodhaṃ ārabbha yā uppajjati paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaḍa nepuññaṃ vebhavyā cintā upaparikkhā bhūrī medhā parināyikā vipassanā sampajaññaṃ vebhavyā cintāupaparikkhā bhurī medhā parināyikā vipassanā sampajaññaṃ patodo paññā paññinduyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi. Idaṃ vuccati dukkha nirodhe ñāṇaṃ. Dukkhanirodhagāminiṃ paṭipadaṃ ārabbha yā uppajjati paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaḍa nepuññaṃ vebhavyā cintā upaparikkhā bhūrī medhā parināyikā vipassanā sampajaññaṃ vebhavyā cintāupaparikkhā bhurī medhā parināyikā vipassanā sampajaññaṃ patodo paññā paññinduyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi. Idaṃ vuccati dukkha nirodhagāminiyo ñāṇaṃ. Amoho dhammavicayo sammādiṭṭhi. Idaṃ vuccati dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ.

Taṃ ñātaṭṭhena ñāṇaṃ. Pajānanaṭṭhena paññā. Tena vuccati: ’dukkhe ñāṇaṃ, dukkhasamudaye ñāṇaṃ, dukkhanirodhe ñāṇaṃ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ’.

Saccañāṇacatukkadavayaniddeso.