[CPD Classification 2.5.12]
[PTS Vol Ps 1 ] [\z Paṭis /] [\f I /]
[BJT Vol Ps 1 ] [\z Paṭis /] [\w I /]
[PTS Page 118] [\q 118/]
[BJT Page 224] [\x 224/]

Suttantapiṭake
Khuddakanikāyo
Paṭisambhidāmaggo
1. Paṭhamo paṇṇāsako
1. Mahāvaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

64-67 Suddhikapaṭisambhidāñāṇaṃ

Kathaṃ atthapaṭisambhide ñāṇaṃ, dhammapaṭisambhide ñāṇaṃ, niruttipaṭisambhada ñāṇaṃ, paṭibhānapaṭisambide ñāṇaṃ:

Atthesu ñāṇaṃ atthapaṭisambhidā, dhammesu ñāṇaṃ dhammapaṭisambhidā, niruttīsu ñāṇaṃ niruttīpaṭisambhidā, paṭibhānesu ñāṇaṃ paṭibhānapaṭisambhidā.

Atthanānatte paññā atthapaṭisambhide ñāṇaṃ, dammanānatte pañña dhemmapaṭisambhide ñāṇaṃ, niruttinānatte paññā niruttipaṭisambhide ñāṇaṃ.

Atthavavatthāne paññā atthapaṭisambhide ñāṇaṃ, dhammavavatthāne paññā dhammapaṭisambhide ñāṇaṃ, niruttivavatthāne [PTS Page 120] [\q 120/]      paññā niruttipaṭisambhade ñāṇaṃ, paṭibhānavavatthāno paññā paṭibhānapaṭisambhide ñāṇaṃ

Atthasallakkhaṇe paññā atthapaṭisambhide ñāṇaṃ, dhammasallakkhaṇe paññā dhammapaṭisambhide ñāṇaṃ, niruttisallakkhaṇe paññā niruttipaṭisambhide ñāṇaṃ, paṭibhānasallakkhaṇe paññā paṭibhānapaṭisambhide ñāṇaṃ.

Atthūpalakkhaṇe paññā atthapaṭisambhide ñāṇaṃ, dhammūpalakkhaṇe paññā dhammapaṭisambhide ñāṇaṃ, niruttupalakkhaṇe paññā niruttipaṭisambhide ñāṇaṃ, paṭibhānūpalakkhaṇe paññā paṭibhānapaṭisambhide ñāṇaṃ.

Atthappabhede paññā atthapaṭisambhide ñāṇaṃ, dhammappabhede paññā dhammapaṭisambhide ñāṇaṃ, niruttippabhede paññā niruttipaṭisambhide ñāṇaṃ, paṭibhānappabhede paññā paṭibhānapaṭisambhide ñāṇaṃ.

Atthappabhāvane paññā atthapaṭisambhide ñāṇaṃ, dhammappabhāvane paññā dhammapaṭisambhide ñāṇaṃ, niruttippabhāvane paññā niruttipaṭisambhide ñāṇaṃ, paṭibhānappabhāvane paññā paṭibhānapaṭisambhide ñāṇaṃ.

Atthajotane paññā atthapaṭisambhide ñāṇaṃ, dhammajotane paññā dhammapaṭisambhide ñāṇaṃ, niruttijotane paññā niruttipaṭisambhide ñāṇaṃ, paṭibhānajotane paññā paṭibhāna paṭisambhade ñāṇaṃ

[BJT Page 226] [\x 226/]

Atthavirocane paññā atthapaṭisambhide ñāṇaṃ, dhammavirocane paññā dhammapaṭisambhide ñāṇaṃ, niruttivirocane paññā niruttipaṭisambhide ñāṇaṃ, paṭibhānavirocane paññā paṭibhānapaṭisambhide ñāṇaṃ.

Atthappakāsane paññā atthapaṭisambhide ñāṇaṃ, dhammappakāsane paññā dhammapaṭisambhide ñāṇaṃ, niruttippakāsane paññā nirutti paṭisambhide ñāṇaṃ, paṭibhānappakāsane paññā paṭibhānapaṭisambhide ñāṇaṃ.

Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati: ’atthapaṭisambhide ñāṇaṃ, dhammapaṭisambhide ñāṇaṃ, niruttipaṭisambhide ñāṇaṃ, paṭibhānapaṭisambhide ñāṇaṃ. [PTS Page 121  [\q 121/]     ’]

Suddhikapaṭisambhadāñāṇaniddeso.