[CPD Classification 2.5.12]
[PTS Vol Ps 1 ] [\z Paṭis /] [\f I /]
[BJT Vol Ps 1 ] [\z Paṭis /] [\w I /]
[PTS Page 121] [\q 121/]
[BJT Page 226] [\x 226/]

Suttantapiṭake
Khuddakanikāyo
Paṭisambhidāmaggo
1. Paṭhamo paṇṇāsako
1. Mahāvaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

68. Indriyaparopariyattañāṇaṃ.

Katamaṃ tathāgatassa indurayaparopariyatta1 ñāṇaṃ.

Idha tathāgato satte passati: apparajakkhe mahārajakkhe tikkhindriye mudundriye svākāre dvākāre suviññāpaye duviññāpaye appekacce paralokavajjabhayadassāvino appekacce na paralokavajjabhayadassāvino.

Apparajakkhe mahārajakkheti saddho puggalo apparajakkho, assaddho2 puggalo mahārajakkho; āraddhaviriyo puggalo apparajakkho, kusito puggalo mahārajakkho; upaṭṭhitassati puggalo apparajakkho, muṭṭhassati puggalo mahārajakkho; samāhito puggalo apparajakkho, asamāhito puggalo mahārajakkho; paññavā puggalo apparajakkho, duppañño puggalo mahārajakkho,
Tikkhindriye mudindriyeti saddho puggalo tikkhindriyo, assaddho puggalo mūdindriyo; āraddhaviriyo puggalo tikkhindriyo, kusīto puggalo mudindriyo; upaṭṭhitassati puggalo tikkhindriyo, muṭṭhassati puggalo mūdindriyo; samāhito puggalo tikkhindriyo, asamāhito puggalo mudindriyo; paññavā puggalo tikkhindriyo, duppañño puggalo mudindriyo.

1. Indriyānaṃ paropariyatte- syā. Indriyaparopariyantemachasaṃ, [PTS] sī1, 2, 3, 2. Asaddho[PTS.]

[BJT Page 228] [\x 228/]

Svākare dvākāreti saddho puggalo svākāro, assaddho puggalo dvakāro;āraddhaviriyo puggalo svākāro, kusīto puggalo dvākaro; upaṭṭhitassati puggale svākāro, muṭṭhassati puggalo dvākāro; samāhito puggalo svākāro, asamāhito puggalo. Dvākāro; paññavā puggalo svākāro, duppañño puggalo dvākāro.
Suviññāpaye duviññāpayeti saddho puggalo suviññāpayo, assaddho puggalo duviññāpayo; āraddhaviriyo puggalo suviññāpayo, kusito puggalo duviññāpayo; upaṭṭhitassati puggalo suviññāpayo, muṭṭhassati puggalo duviññāpayo; samāhito puggalo [PTS Page 122] [\q 122/]      suviññāpayo, asamāhito puggalo duviññāpayo; paññavā puggalo suviññāpayo, duppañño puggalo duviññāpayo.

Appekacce paralokavajjabhayadassāvino appekacce na paralokavajjabhayadassāvinoti saddho puggalo paralokavajjabhayadassāvino, assaddho puggalo na appekacce paralokavajjabhayadassāvi; kusito puggalo na paralokavajjabhayadassāvi; upaṭṭhitassati puggalo paralokavajjabhayadassāvi, muṭṭhassati puggalo na paralokavajjabhayadassāvi; samāhito puggalo paralokavajjabhayadassāvi; asamāhito puggalo na paralokavajjabhayadassāvi; paññavā puggalo paralokavajjabhayadassāvi; duppaññe puggalo na paralokavajjabhayadassāvi.

Lokoti bandhaloko, dhātuloko, āyatanaloko, vipattibhavaloko, vipattisambhavaloko, sampattibhavaloko, sampattisambhavaloko.

Eko loko: sabbesattā āhāraṭṭhitikā, dve lokā: nāmañca rūpañca, tayolokā: tisso vedanā, cattāro lokā: cattāro āhārā, pañca lokā: pañcupādānakkhandhā, cha lokā: cha ajjhattikāni āyatanāni, satta lokā: satta viññāṇaṭṭhitiyo, aṭṭha lokā: aṭṭha lokadhammā, nava lokā: nava sattāvāsā, dasa lokā: dasāyatanāni, dvādasa lokā: dvādasāyatanāni, aṭṭhārasa lokā: aṭṭhārasa dhātuyo.

Vajjanti sabbe kilesā vajjā, sabbe duccaritā vajjā, sabbe abhisaṅkhārā, sabbe bhavagāmī kammā vajjā.

[BJT Page 230] [\x 230/]

Iti imasmiñca loke imasmiñca vajje tibbā bhayasaññā paccupaṭṭhitā hoti, seyyathāpiukkhittāsike vadhake. Imehi paññāsāya ākārehi imāni pañcindriyāni jānāti, passati, aññāti, paṭivijjhati.

Idaṃ tathāgatassa indriyaparopariyattañāṇaṃ. [PTS Page 123] [\q 123/]

Indriyaparopariyattañāṇaniddeso.