[CPD Classification 2.5.12]
[PTS Vol Ps 1 ] [\z Paṭis /] [\f I /]
[BJT Vol Ps 1 ] [\z Paṭis /] [\w I /]
[PTS Page 123] [\q 123/]
[BJT Page 230] [\x 230/]

Suttantapiṭake
Khuddakanikāyo
Paṭisambhidāmaggo
1. Paṭhamo paṇṇāsako
1. Mahāvaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

69 Āsayānusayañāṇaṃ.

Katamaṃ tathāgatassa sattānaṃ āsayānusayañāṇaṃ:

Idha tathāgato sattānaṃ āsayaṃ jānāti, anusayaṃ jānāti, caritaṃ jānāti, adhimuttiṃjānāti, bhabbābhabbe satte jānāti.

Katamo ca sattānaṃ āsayo: ’sassato loko’ti vā ’asassato loko’ti vi’ antavā loko’ti vi ’anantavā loko’ti vā taṃ jīvaṃ taṃ sarīranti vā ’aññaṃ jīvaṃ aññaṃ sarīra’nti vā ’ hoti tathāgato parammaraṇāti’ vā ’ na hoti tathāgato parammaraṇā’ti vā ’ hoti ca na hoti ca1 tathāgato parammaraṇā’ti vā ’neva hoti na na hoti tathāgato parammaraṇā’ti vā. Iti bhavadiṭṭhisannissitā vā sattā honti vibhavadiṭṭhisantissītā vā.

Ete vā pana ubho ante anupagamma idappaccayatā paṭiccasamuppannesu dhammesu anulomikā khanti2 paṭiladdhā hoti, yathābhūtaṃ vā ñāṇaṃ.

Kāmaṃ sevantaññeva jānāti ’ ayaṃ puggalo kāmagaruko kāmāsayo kāmādhimutto’ti, kāmaṃ3 sevantaññeva jānāti ayaṃ puggalo nekkhammagaruko nekkhammāsayo nekkhammādhimutto’ti, nekkhammaṃ sevantaññeva jānāti ’ ayaṃ puggalo nekkhammagaruko nekkhammāsayo nekkhammādimutto’ti, nekkhammaṃ seṭantaññeva jānāti ’ ayaṃ puggalo kāmagaruko kāmāsayo kāmādhimutto’ti.

Byāpādaṃ sevantaññava jānāti ’ ayaṃ puggalo byāpādagaruko byāpādāsayo byāpādādhimutto’ti, byābādaṃ sevantaññeva jānāti ’ ayaṃ puggalo abyāpādagaruko abyāpādāsayo abyāpādādhimutto’ti, abyāpādaṃ sevantaññeva jānāti ’ ayaṃ puggalo abyāpādagaruko abyāpādāsayo abyāpādādhimutto’ti, abyāpādaṃ sevantameva jānāti ’ ayaṃ puggagalā byāpādagaruko byāpādāsayo byāpādādhimutto’ti.

1. Hiti ca na ca hoti - machasaṃ, syā 2. Anulomikhanti - si 1. 2. 3. Kāyaṃ, [PTS.]

[BJT Page 232] [\x 232/]

Thīnamiddhaṃ sevantaññeva jānāti ’ ayaṃ puggalo thinamiddhagaruko thīnamiddhāsayo thīnamiddhādhimutto’ti, thīnamiddhaṃ sevantaññeva jānāti ’ ayaṃ puggalo ālokasaññāgaruko ālokasaññāsayo ālokasaññādhimutto’ti, ālokasaññaṃ sevantaññeva jānāti ’ayaṃ puggalo ālokasaññāgaruko ālokasaññāsayo ālokasaññādhimutto’ti, ālokasaññaṃ sevantaññeva jānāti ’ayaṃ puggalo thīnamiddhagaruko thīnamiddhāsayo thīnamiddhādhimutto’ti. * Ayaṃ sattānaṃ āsayo.

Katamo ca sattānaṃ anusayo: sattānusayā, kāmarāgānusayo, paṭighānusayo, mānānusayo, diṭṭhānusayo, vicikicchānusayo, bhavarāgānusayo, avijjānusayo.

Yaṃ loke piyarūpaṃ sātarūpaṃ, ettha sattānaṃ kāmarāgānusayo anuseti; yaṃ loke appiyarūpaṃ1 [PTS Page 124] [\q 124/]      asātarūpaṃ, ettha sattānaṃ paṭighānusayo anuseti; iti imesu dvīsu dhammesu avijā anupatitā tadekaṭṭho māno ca diṭṭhi ca vicikicchā ca daṭṭhabbā. Ayaṃ sattānaṃ anusayo.

Katamaṃ ca sattānaṃ caritaṃ: puññābhisaṅkhāro, apuññābhisaṅkhāro, āneñjābhisaṅkhāro parittabhumako vā mahābhumako vā, idaṃ sattānaṃ caritaṃ.

Katamā ca sattānaṃ adhimutti: santi sattā hīnādimuttikā, santi sattā paṇītādhimuttikā, hinādhimuttikā sattā hīnādimuttike satte sevanti bhajanti payirupāsanti, paṇitādhimuttikāsattā paṇītādhimuttike satte sevanti bhajanti payirupāsanti. Atītampi addhānaṃ hīnādhimuttikā sattā hinādhimuttike satte seviṃsu bhajiṃsu payirupāsiṃsu, paṇītādimuttikā sattā paṇītādhimuttike satte seviṃsu bhajiṃsu payirupāsiṃsu, anāgatampi addhānaṃ hīnādhimuttikā sattā hīnādimuttike satte sevissanti bhajissanti payirupāsissanti, paṇitādhimuttikā sattā paṇītādhimuttike satte sevissanti bhajissanti payirupāsissanti. Ayaṃ sattānaṃ adhimutti.

Katame sattā abhabbā: ye te sattā kammāvaraṇena samannāgatā, kilesāvaraṇena samannāgatā, vipākāvaraṇena samannāgatā, asaddhā acchandukā, duppaññā abhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ. Ime te sattā bhabbā.

Idaṃ tathāgatassa sattānaṃ āsayānusaye ñāṇaṃ. [PTS Page 125] [\q 125/]

Āsayānusayañāṇaniddeso.

*. ’Kāma’nticcādi vākyappadeso- syā [PTS] potthakesu ca katthaci sihaḷakkhara potthakesuca vyākulo visadisoca dissate.

1. Apiyarūpaṃ-[PTS]