[CPD Classification 2.5.12]
[PTS Vol Ps 1 ] [\z Paṭis /] [\f I /]
[BJT Vol Ps 1 ] [\z Paṭis /] [\w I /]
[PTS Page 125] [\q 125/]
[BJT Page 234] [\x 234/]

Suttantapiṭake
Khuddakanikāyo
Paṭisambhidāmaggo
1. Paṭhamo paṇṇāsako
1. Mahāvaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

70. Yamakapāṭihīrañāṇaṃ.

Katamaṃ tathāgatassa yamakapāṭihīre ñāṇaṃ.

Idha tathāgato yamakapāṭihīraṃ karoti asādhāranaṃ sāvakehi. Uparimakāyato aggikkhandho pavattati, heṭṭhimakāyato udakadhārā pavattati; heṭṭhimakāyato aggikkhandho pavattati, uparimakāyato udakadhārā pavattati; puratthimakāyato aggikkhandho pavattati, pacchimakāyato udakadhārā pavattati; pacchimakāyato aggikkhandho pavattati, puratthimakāyato udakadhārā pavattati; dakkhiṇakkhito aggikkhandho pavattati, vāmakkhito udakadhārā pavattati; vāmakkhito aggikkhandho pavattati, dakkhiṇakkhito udakadhārā pavattati. Dakkhiṇakaṇṇasotato aggikkhadho pavattati, vāmakaṇṇasotato udakadhārā pavattati; vāmakaṇṇasotato aggikkhandho pavattati, dakkhiṇakaṇṇasotato udakadhārā pavattati, dakkhiṇanāsikāsotato aggikkhandho pavattati, vāmanāsikāsotato udakadhārā pavattati; vāmanāsikāsotato aggikkhandho pavattati, dakkhiṇanāsikāsotato udakadhārā pavattati; dakkhiṇaṃsakuṭato1 aggīkkhandho pavattati, vāmaṃsakuṭato2 udakadhārā pavattati; vāmaṃsakuṭato aggikkhandho pavattati, dakkhiṇaṃsakuṭato udakadhārā pavattati; dakkhiṇahatthato aggikkhandho pavattati, vāmahatthato udakadhārā pavattati; vāmahatthato aggikkhandho pavattati, dakkhiṇahatthato udakadhārā pavattati; dakkhiṇapassato aggikkhandho pavattati, vāmapassato udakadhārā pavattati; vāmapassato aggikkhandhopavattati, dakkhiṇapassato udakadhārā pavattati; dakkhīṇapādato aggikkhandho pavattati, dakkhiṇapādato udakadhārā pavattati, aṅgulaṅgulehi aggikkhandho pavattati, aṅgulantarikāhi udakadhārā pavattati; aṅgulantarikāhi aggikkhandho pavattati, aṅgulaṅgulehi udakadhārā pavattati; ekekalomato aggikkhandho pavattati, ekekalomato udakadhārā pavattati, lomakūpato lomakupato [PTS Page 126] [\q 126/]      aggikkhandho pavattati, lomakūpato lomakūpato udakadhārā pavattati, channaṃ vaṇṇānaṃ nīlānaṃ pītakānaṃ lohitakānaṃ odātānaṃ mañjiṭṭhānaṃ3 pabhassarānaṃ.

Bhagavā vaṅkamati, * nimmito tiṭṭhati vā nisīdati vā seyyaṃ vā kappeti. Bhagavā tiṭṭhati, nimmito vaṅkamati vā nisīdati vā seyyaṃ vā kappeti; bhagavā nisidati, nimmito caṅkamati vā tiṭṭhati ca nisīdati vā; nimmito caṅkamati, bhagavā tiṭṭhati vā nisīdati vā seyyaṃ vā kappeti; nimmito tiṭṭhati, bhagavācaṃkamati vā nisīdati vā seyyaṃ vā kappeti; nimmito nisīdati, bhagavā caṅkamati vā nisīdati vā seyyaṃ vā kappeti; nimmito seyyaṃ kappeti, bhagavā caṅkamati vā tiṭṭhati vā nisīdati vāti’.

Idaṃ tathāgatassa yamakapāṭihīre ñāṇaṃ.

Yamakapaṭihīrañāṇaniddeso

1. Dakkhiṇamaṃsakuṭato- [PTS,] dakkhiṇa aṃsa - machasaṃ,
2. Vāmamaṃsakuṭa to- [PTS,] vāmaaṃsa- machasaṃ, 3. Mañjeṭṭhānaṃ - [PTS,]
* Pāḷīpapadeso’tra syā makkharapotthake visadiso dissati.