[CPD Classification 2.5.12]
[PTS Vol Ps 1 ] [\z Paṭis /] [\f I /]
[BJT Vol Ps 1 ] [\z Paṭis /] [\w I /]
[PTS Page 126] [\q 126/]
[BJT Page 236] [\x 236/]

Suttantapiṭake
Khuddakanikāyo
Paṭisambhidāmaggo
1. Paṭhamo paṇṇāsako
1. Mahāvaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

71. Mahākarunāsamāpattiñāṇaṃ.

Katamaṃ tathāgatassa mahānaruṇāsamāttiyā ñāṇaṃ:

Bahukehi ākārehi passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākarunā okkamati: ’āditto lokasannivāso’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. ’Uyyutto lokasannivāso’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. ’Payāto lokasannivāso’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. ’Kummaggapaṭipanno. 1 ’ Lokasannivāso’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. ’ Upanīyati loko adadhuvo’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati, ’atāṇo2 lokoanabhissaro’ti passantāyaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. ’Assako [PTS Page 127] [\q 127/]      loko sabbaṃ pahāya gamanīya’nti passantānaṃ baduddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. ’Ūno loko atitto taṇhādāso’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākarunā okkamati. ’Atāyano3 lokasannivāso’tipassantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākarāṇā okkamati. ’Aleṇo lokasannivāso’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākarāṇā okkamati. ’Asaraṇo lokasannivāso’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākarāṇā okkamati.

’Uddhato loko avupasanto’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākarāṇā okkamati. ’Sasallo lokasannivāse viddho puthusallehi. Tassa natthañño koci sallānaṃ uddhātā4 aññatra mayā’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākarāṇā okkamati. ’Avijjandhakārāvaraṇo lokasannivāse5 kilesapañjarapakkhitto, 6 tassa natthañño koci ālokaṃ dassetā aññatra mayā’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākarāṇā okkamati. ’Avijjāgato lokasannivāso andabhuto7 pariyonaddho8 tantākulakajāto9 guḷāguṇaṭhikajāto10muñjababbajabhūto11 apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattatī’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākarāṇā okkamati. ’Avijjāvisadosasaṃlitto12 lokasannivāso kilesakalalībhuto’ti 13 passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākarāṇā okkamati.

’Rāgadosamohajaṭājaṭito14 lokasannivāso, tassa natthañño koci jaṭaṃ vijaṭetā15 aññatra mayā’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākarāṇā okkamati. ’Taṇhā saṅghāṭapaṭimukko16 lokasannivāso’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākarāṇā okkamati. ’Taṇhājālena otthaṭo17 lokasannivāso’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākarāṇā okkamati. ’Taṇhāso tena vuyhati lokasannivāso’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākarāṇā okkamati. ’Taṇhāsaṃyojanena saññūtto lokasannivāso’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākarāṇā okkamati. ’Taṇhānusayena anusaṭo18 lokasannivāso’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākarāṇā okkamati. ’Taṇhāsantāpena santappati lokasannivāso’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākarāṇā okkamati. Taṇhāpariḷāhena [PTS Page 128] [\q 128/]      pariḍayhati19 losannivāso’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākarāṇā okkamati.
1. Kumaggapaṭipanno-[PTS] 2. Attāṇo-syā, 3. Atāṇo-[PTS] 4. Uddhatāmachasaṃ, udadhato-[PTS,] uddharako-si2. Udadhūtā-syā. 5. , . . . Sannivāso aṇḍabhuto-machasaṃ, 6. Pañjaraṃ pakakhitto-syā, 7. Andhabhuto-[PTS] 8. Pariyonandho-[PTS] 9. Tannākulajāto-syā, [PTS] 10. Kulāguṇḍikajāto-machasaṃ, gulāguṇḍika-syā. 11. Pabbajabhuto-[PTS] 1. dosasallito-[PTS] 13.  Kilesakalibhuto-[PTS] 14. Mehajaṭito-[PTS] syā 15. Vijamitā-syā, [PTS, 16.] Saṅghātapatimukko-sī1. 2. 17. Ottaṭo-[PTS 18.] Anusahagato-[PTS] Si2 19. Pariḷiyhati-[PTS]

[BJT Page 238] [\x 238/]

’Diṭṭhisaṅghāṭapaṭimukko lokasannivāso’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. Diṭṭhijālena otthaṭo lokasannivāso’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. ’Diṭṭhisotena vuyhati lokasannivāso’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. ’Diṭṭhisaṃyojanena saññutto lokasannivāso’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. ’Diṭṭhānusayena anusaṭo lokasannivāso’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. ’Diṭṭhisantāpena santappati lokasannivāso’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. Diṭṭhipariḷāhena pariḍayhati lokasannivāso’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati.

’Jātiyā anugato lokasannivāso’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. ’Jarāya anusaṭo1 lokasannivāso’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. ’Byādhinā abhibhuto lokasannivāso’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. Maraṇena abbhāhato2 lokasannivāso’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. Dukkhe patiṭṭhito3 lokasannivāso’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati.

’Taṇhāya uḍḍito lokasannivāso’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. ’Jarāpākāraparikkhitto lokasannivāso’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. ’Maccupāsena4 parikkhitto lokasannivāso’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. ’Mahābandhanabaddho5 lokasannivāso rāgabandhanena dosabandhanena moha bandhanena mānabandhanena diṭṭhibandhanena kilesabandhanena duccarita bandhanena, tassa natthañño koci bandhanaṃ mocetā aññatra mayā’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. ’ Mahāsambādhapaṭipanno lokasannivāso, tassa natthañño koci okāsaṃ dassetā ’mahāpaḷibodhena paḷibuddho lokasannivāso, tassa natthañño koci paḷibodhaṃ chettā6 aññatra mayā’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. ’Haebabāke bakiko lokasannivāso, tassa natthañño koci papātā uddhātā7 añña’haebabāke bakiko lokasannivāso, tassa natthañño koci papātā uddhātā7 ’haebabāke bakiko lokasannivāso, tassa natthañño koci papātā uddhātā7 aññatra mayā’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. ’Mahākantārapaṭipanno lokasannivāso, tassa natthañño koci kantāraṃ tāretā aññatra mayā’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. ’Mahāsaṃsārapaṭipanno lokasannivāso, tassa natthañño koci saṃsāmocetā8 aññatra mayā’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. ’Mahāvidugge samparivattati lokasannivāso, tassa natthañño koci vuduggā uddhātā7 aññatra mayā’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. ’Mahāpaḷipe paḷipanno [PTS Page 129] [\q 129/]      lokasannivāso, tassa natthañño koci paḷipā uddhātā7 aññatra mayā’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati.

’Abbhāhato lokasannivāso’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. ’Aditto lokasannivāso rāgagginā dosagginā mohagginā jātiyā jarāmaraṇena9 sokeha paridevehi dukkhehi domanassehi upāyāsehi, tassa natthañño koci nibbāpetā aññatra mayā’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. Unnītako10 lokasannivāso haññati niccamatāṇo11 pattadaṇḍo

1. Anusahagato- [PTS] 2. Ahihato-syā, [PTS] 3. Dukkhapatino-syā. [PTS] 4. Paccupāsena-[PTS, 5.] Bandho-[PTS] 6. Choditā-machasaṃ, chedetā syā, [PTS] 7. Uddhatā-machasaṃ, uddhattā syā, 8. Saṃsārā mocetā-machasaṃ, [PTS] 9. Jarāya maraṇena- machasaṃ, 10. Unnitako-syā. 11. Niccamantāṇo-syā.

[BJT Page 240] [\x 240/]
Takkaro’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. ’Vajjabandhanabaddho lokasannivāso āghātanapaccupaṭṭhito, tassa natthañño koci mocetā; aññatra mayā’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. ’Anāto lokasannivāso paramakāpaññappatto2 tassa natthañño koci tāyetā3 aññatra mayā’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. ’Dukkhābhitunno4 lokasannivāso cirarattapiḷito’ti5 passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. ’Niccagadhito6 lokasannivāso niccapipāsito’ti7 passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati.

’Andhe lokasannivāso acakkhuko’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. ’Hatanetto lokasannivāso aparināyako’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. ’Vipathapakkhanno8 lokasannivāso añjasāparaddho, tassa natthañño koci ariyapathaṃ ānetā aññatra mayā’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. ’Mahoghapakkhanno lokasannivāso, tassa natthañño koci oghā uddhātā9 aññatra mayā’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati.

’Dvīhi diṭṭhigatehi pariyuṭṭhito lokasannivāso’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. ’Tīhi duccaritehi vippaṭipanno lokasannivāso’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamanati. ’Catūhi yogehi yutto 10 lokasannivāso catuyogayojito’ ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. ’Catūhi ganthehi ganthito11 lokasannivāso’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. ’Catūhi upādānehi upādīyati lokasannivāso’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. ’Pañcagatisamāruḷehā lokasannivāso’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. ’Pañcahi nīvaraṇehi [PTS Page 130] [\q 130/]      otthaṭo lokasannivāso’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. ’Chahi vivādamūlehi vivadati lokasannivāso’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. ’Chahi taṇhākāyehi rajjati lokasannivāso’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. ’Chahi diṭṭhigatehi pariyuṭṭhito lokasannivāso’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. ’Sattahi anusayehi anusaṭo lokasannivāso’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. Sattahi saṃyojanehi saññutto lokasannivāso’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. ’Sattahi mānehi unnato lokasannivāso’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. ’Aṭṭhahi lokadhammehi samparivattati lokasannivāso’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. ’Aṭṭhahi micchattehi niyyāto lokasannivāso’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. ’Aṭṭhahi purisadosehi dussati lokasannivāso’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. ’Navahi āghātavatthūhi āghātito lokasannivāso’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. ’Navavidhamānehi unnato lokasannivāso’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. ’Navahi taṇhāmūlakehi dhammehi rajjati lokasannivāso’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. ’Dasahi kilesavatthū kilissati lokasannivāso’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. ’Dasahi āghātavatthūhi āghātito lokasannivāso’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. ’Dasahi akusalakammapathehi samannāgato lokasannivāso’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. ’Dasahi saññojanehi saññutto lokasannivāso’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati.

1. Bandhanaṃ mocetā-machasaṃ, 2. Paramakāruññappanto-machasaṃ, syā [PTS. 3.] Tāyitā -tāyitāti vā pāṭho sundaro- sa. (Aṭṭhakathā) 4. Dukkhāhituṇṇo [PTS] sa 5. Cirarattaṃ pilitomachasaṃ. 6. Gadhito- machasaṃ 7. Niccaṃ pipāsito machasaṃ 8. Pakkhandho-machasaṃ, pakkhanto - bahūsu 9. Uddhatāmachasaṃ. [PTS] udadhatto-syā’ 10. Pūrito -syā, 11. Gaṇṭhehi gaṇṭhito-syā.

[BJT Page 242] [\x 242/]

Dasahi micchattehi niyyāto lokasannivāso’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. ’Dasavatthukāya micchādiṭṭhiyā samannāgato lokasannivāso’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. ’Dasavatthukāya antaggāhikāya1 diṭṭhiyā samannāgato lokasannivāso’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. ’Aṭṭhasatataṇhāpapañcasatehi papañcito lokasannivāso’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. ’Dvāsaṭṭhiyā diṭṭhigatehi pariyuṭṭhito lokasannivāso’ti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati.

’Hañcamhi tiṇṇo, loko ca atiṇṇo; ahañcamhi mutto, loko ca amutto; ahañcamhī danto, loko ca adanto; ahañcamhi santo, [PTS Page 131] [\q 131/]      loko ca asanto; ahañcamhi assattho, loko ca anassattho; ahañcamhi parinibbuto, loko ca aparinibbuto. Pahomi khvāhaṃ tiṇṇo tāretuṃ, mutto mocetuṃ, danto dametuṃ, santo sametuṃ, assattho assāsetuṃ, parinibbuto parinibbāpetu’nti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati.

Idaṃ tathāgatassa mahākaruṇāsamāpattiyā ñāṇaṃ.

Mahākaruṇāsamāpattiñāṇa niddeso.