[CPD Classification 2.5.12]
[PTS Vol Ps 1 ] [\z Paṭis /] [\f I /]
[BJT Vol Ps 1 ] [\z Paṭis /] [\w I /]
[PTS Page 125] [\q 125/]
[BJT Page 234] [\x 234/]

Suttantapiṭake
Khuddakanikāyo
Paṭisambhidāmaggo
1. Paṭhamo paṇṇāsako
1. Mahāvaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

72-73. Sababaññuta - anāvaraṇañāṇāni

Katamaṃ tathāgatassa sabbaññūtañāṇaṃ:

Sabbaṃ saṅkhatamasaṅkhataṃ2 anavasesaṃ jānātiti sabbaññūtañāṇaṃ, tattha āvaraṇaṃ natthīti anāvaraṇañāṇaṃ2

Atītaṃ sabbaṃ jānātīti sabbaññūtañāṇaṃ, tattha āvaraṇaṃ natthīti anāvaraṇañāṇaṃ.

Anāgataṃ sabbaṃ janātīti sabbaññūtañāṇaṃ, tattha āvaraṇaṃ natthīti anāvaraṇañāṇaṃ.

Paccuppannaṃ sabbaṃ janātiti sabbaññutañāṇaṃ, tattha āvaraṇaṃ natthi anāvaraṇañāṇaṃ.

Cakkuñceva4 rūpā ca etaṃ sabbaṃ5 jānātīti sabbaññūtañāṇaṃ tattha āvaraṇaṃ natthi anāvaraṇañāṇaṃ, sotañceva saddā ca etaṃ sabbaṃ5 jānātīti sabbaññūtañāṇaṃ tattha āvaraṇaṃ natthi anāvaraṇañāṇaṃ, ghānañceva gandhā ca etaṃ sabbaṃ5 jānātīti sabbaññūtañāṇaṃ tattha āvaraṇaṃ natthi anāvaraṇañāṇaṃ, jivhā ceva rasā ca etaṃ sabbaṃ5 jānātīti sabbaññūtañāṇaṃ tattha āvaraṇaṃ natthi anāvaraṇañāṇaṃ, kāyo ceva phoṭṭhabbā ca etaṃ sabbaṃ5 jānātīti sabbaññūtañāṇaṃ tattha āvaraṇaṃ natthi anāvaraṇañāṇaṃ, mano ceva dhammā ca etaṃ sabbaṃ5 jānātīti sabbaññūtañāṇaṃ tattha āvaraṇaṃ natthi anāvaraṇañāṇaṃ,

1. Antaggāhikadiṭṭhiyā- si1 2. Sabbasaṅkhatamasaṅkataṃ - syā, si2 5. Anāvaraṇaṃñāṇaṃ - syā 4. Cakkhu ceva - macasaṃ 5. Evaṃ taṃ sabbaṃ-machasaṃ

[BJT Page 244] [\x 244/]

Yāvatā aniccaṭṭhaṃ dukkhaṭṭhaṃ anattaṭṭhaṃ, taṃ sabbaṃ jānātīti sabbaññūtañāṇaṃ tattha āvaraṇaṃ natthīti anāvaraṇañāṇaṃ yāvatā rūpassa aniccaṭṭhā [PTS Page 132] [\q 132/]      dukkhaṭṭhaṃ anattaṭṭhaṃ, taṃ sabbaṃ jānātīti sabbaññūtañāṇaṃ tattha āvaraṇaṃ natthīti anāvaraṇañāṇaṃ. Yāvatā vedanāya dukkhaṭṭhaṃ anattaṭṭhaṃ, taṃ sabbaṃ jānātīti sabbaññūtañāṇaṃ tattha āvaraṇaṃ natthīti anāvaraṇañāṇaṃ. Yāvatā viññāṇassa dukkhaṭṭhaṃ anattaṭṭhaṃ, taṃ sabbaṃ jānātīti sabbaññūtañāṇaṃ tattha āvaraṇaṃ natthīti anāvaraṇañāṇaṃ. Yāvatā cakkhussa dukkhaṭṭhaṃ anattaṭṭhaṃ, taṃ sabbaṃ jānātīti sabbaññūtañāṇaṃ tattha āvaraṇaṃ natthīti anāvaraṇañāṇaṃ. Yāvatā jarāmaraṇassa dukkhaṭṭhaṃ anattaṭṭhaṃ, taṃ sabbaṃ jānātīti sabbaññūtañāṇaṃ tattha āvaraṇaṃ natthīti anāvaraṇañāṇaṃ.

Yāvatā abhiññāya abhiññaṭṭhaṃ, taṃ sabbaṃ jānātīti sabbaññutañāṇaṃ, tattha āvaraṇaṃ natthīti anāvaraṇañāṇaṃ, yāvatā pariññāya pariññaṭṭhaṃ taṃ sabbaṃ jānātīti sabbaññutañāṇaṃ tattha āvaraṇaṃ natthīti anāvaraṇañāṇaṃ, yāvatā pahānassa1 pahānaṭṭhaṃ taṃ sabbaṃ jānātīti sabbaññūtañāṇaṃ tattha āvanaraṇaṃ natthīti anāvaraṇañāṇaṃ. Yāvatā bhāvanāya bhāvanaṭṭhaṃ taṃ sabbaṃ jānātīti sabbaññūtañāṇaṃ tattha āvanaraṇaṃ natthīti anāvaraṇañāṇaṃ. Yāvatā sacchikiriyāya sacchikiriyaṭṭhaṃ taṃ sabbaṃ jānātīti sabbaññūtañāṇaṃ tattha āvanaraṇaṃ natthīti anāvaraṇañāṇaṃ.

Yāvatā dhandhānaṃ khandhaṭṭhaṃ taṃ sabbaṃ jānātīti sabbaññūtañāṇaṃ tattha āvaraṇaṃ natthīti anāvaraṇañāṇaṃ. Yāvatā dhātūnaṃ dhātuṭṭhaṃ taṃ sabbaṃ jānātīti sabbaññūtañāṇaṃ tattha āvaraṇaṃ natthīti anāvaraṇañāṇaṃ. Yāvatā āyatanānaṃ āyatanaṭṭhaṃ taṃ sabbaṃ jānātīti sabbaññūtañāṇaṃ tattha āvaraṇaṃ natthīti anāvaraṇañāṇaṃ. Yāvatā saṅkhatānaṃ saṅkhataṭṭhaṃ taṃ sabbaṃ jānātīti sabbaññūtañāṇaṃ tattha āvaraṇaṃ natthīti anāvaraṇañāṇaṃ. Yāvatā asaṅkhatassa asaṅkhataṭṭhaṃ taṃ sabbaṃ jānātīti sabbaññūtañāṇaṃ tattha āvaraṇaṃ natthīti anāvaraṇañāṇaṃ.

Yāvatā kusale dhamme sabbaṃ* jānātīti saññūbbatañāṇaṃ, tattha āvaranaṃ natthīti anāvaraṇañāṇaṃ. Yāvatā akusale dhamme sabbaṃ jānātīti saññūbbatañāṇaṃ, tattha āvaraṇaṃ natthīti anāvaraṇañāṇaṃ. Yāvatā abyākate dhamme sabbaṃ jānātīti saññubbatañāṇaṃ, tattha āvaraṇa natthīti anāvaraṇañāṇaṃ.

Yāvatā kāmāvacare dhamme sabbaṃ jānātīti saññubbatañāṇaṃ, tattha āvaraṇaṃ natthīti anāvaraṇañāṇaṃ. Yāvatā rūpāvacare dhamme sabbaṃ jānātīti saññubbatañāṇaṃ, tattha āvaraṇaṃ natthīti anāvaraṇañāṇaṃ. Yāvatā arūpāvacare dhamme sabbaṃ jānātīti saññubbatañāṇaṃ, tattha āvaraṇaṃ natthīti anāvaraṇañāṇaṃ. Yāvatā apariyāpanne dhamme sabbaṃ jānātīti saññubbatañāṇaṃ, tattha āvaraṇaṃ natthīti anāvaraṇañāṇaṃ.

Yāvatā dukkhassa dukkhaṭṭhaṃ taṃ sabbaṃ jānātīti saññubbatañāṇaṃ, tattha āvaraṇaṃ natthīti anāvaraṇañāṇaṃ. Yāvatā samudayassa samudayaṭṭhaṃ taṃ sabbaṃ jānātīti saññubbatañāṇaṃ, tattha āvaraṇaṃ natthīti anāvaraṇañāṇaṃ. Yāvatā nirodhassa nirodhaṭṭhaṃ taṃ sabbaṃ jānātīti saññubbatañāṇaṃ, tattha āvaraṇaṃ natthīti anāvaraṇañāṇaṃ. Yāvatā maggassa maggaṭṭhaṃ taṃ sabbaṃ jānātīti saññubbatañāṇaṃ, tattha āvaraṇaṃ natthīti anāvaraṇañāṇaṃ.

Yāvatā atthapaṭisambhidāya atthapaṭisambhidaṭṭhaṃ taṃ sabbaṃ jānātīti saññubbatañāṇaṃ, tattha āvaraṇaṃ natthīti anāvaraṇañāṇaṃ. Yāvatā dhammapaṭisambhidāya dhammapaṭisambhidaṭṭha taṃ sabbaṃ jānātīti saññubbatañāṇaṃ, tattha āvaraṇaṃ natthīti anāvaraṇañāṇaṃ. Yāvatā niruttipaṭisambhidāya niruttipaṭisambhidaṭṭhaṃ taṃ sabbaṃ jānātīti saññubbatañāṇaṃ, tattha āvaraṇaṃ natthīti anāvaraṇañāṇaṃ. Yāvatā [PTS Page 133] [\q 133/]      paṭibhānapaṭisambhidāya paṭibhānapaṭisambhidaṭṭhaṃ taṃ sabbaṃ jānātīti saññubbatañāṇaṃ, tattha āvaraṇaṃ natthīti anāvaraṇañāṇaṃ.

Yāvatā induyaparopariyatte ñāṇaṃ taṃ sabbaṃ jānātīti saññubbatañāṇaṃ, tattha āvaraṇaṃ natthīti anāvaraṇañāṇaṃ. Yāvatā sattānaṃ āsayānusaye ñāṇaṃ taṃ sabbaṃ jānātīti saññubbatañāṇaṃ, tattha āvaraṇaṃ natthīti anāvaraṇañāṇaṃ. Yāvatā yamakapāṭihīre ñāṇaṃ taṃ sabbaṃ jānātīti saññubbatañāṇaṃ, tattha āvaraṇaṃ natthīti anāvaraṇañāṇaṃ. Yāvatā mahākaruṇāsamāpattiyā ñāṇaṃ, taṃ sabbaṃ jānātīti saññubbatañāṇaṃ, tattha āvaraṇaṃ natthīti anāvaraṇañāṇaṃ.

1. Pahānaya- syā.
*"Sabbe jānātīti bahuvacanapāṭho sundaro, ekavacanasote panītattā pana potthakesuthakavacanena likhitaṃ" yanu aṭuvāyi.

[BJT Page 246] [\x 246/]

Yāvatā sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, sabbaṃjānātīti sabbaññutañāṇaṃ, tattha āvaranaṃ natthīti anāvaraṇa ñāṇaṃ.

1. ’Na tassa addiṭṭhamidhatthi1 kiñci
Atho aviññātamajānitabbaṃ,
Sabbaṃ abhiññāsi yadatthi neyyaṃ2
Tathāgato tena samantacakkhū’ti.

Samantacakkhūti kenaṭṭhena samantacakkhu:

Cūddasa buddhañāṇāni: dukkhe ñāṇaṃ buddhañāṇaṃ, dukkhasamudaye ñāṇaṃ buddhañāṇaṃ, dukkhanirodhe ñāṇaṃ buddhañāṇaṃ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ buddhañāṇaṃ, atthapaṭisambhide ñāṇaṃ buddhañāṇaṃ, dhammapaṭisambhide ñāṇaṃ buddhañāṇaṃ, niruttipaṭisambhide ñāṇaṃ buddhañāṇaṃ, paṭibhānapaṭisambhide ñāṇaṃ buddhañāṇaṃ, indriyaparopariyatte ñāṇaṃ buddhañāṇaṃ, āsayānusaye ñāṇaṃ buddhañāṇaṃ, yamakapāṭihīre ñāṇaṃ buddhañāṇaṃ, mahākaruṇāsamāpattiyā ñāṇaṃ buddhañānaṃ, sabbaññuta ñāṇaṃ buddhañāṇaṃ anāvaraṇañāṇaṃ buddhañāṇaṃ, imāni cuddasa buddhañāṇāni. Imasaṃ cuddasannaṃ buddhañāṇānaṃ aṭṭha ñāṇāni sāvakasādhāraṇāni, cha ñāṇāni asādhāraṇāni sāvakehi. [PTS Page 134] [\q 134/]

Yāvatā dukkhassa dukkhaṭṭho sabbo ñāto, aññāto dukkhaṭṭho natthīti sabbaññutañāṇaṃ. Tattha āvaraṇaṃ natthīti anāvaraṇañāṇaṃ.

Yāvatā dukkhassa dukkhaṭṭho sabbo diṭṭho aññāto dukkhaṭṭho natthi sabbaññutañāṇaṃ. Tattha āvaraṇaṃ natthīti anāvaraṇañāṇaṃ. Sabbo vidito aññāto dukkhaṭṭho natthi sabbaññutañāṇaṃ. Tattha āvaraṇaṃ natthīti anāvaraṇañāṇaṃ. Sabbo sacchikato aññāto dukkhaṭṭho natthi sabbaññutañāṇaṃ. Tattha āvaraṇaṃ natthīti anāvaraṇañāṇaṃ. Sabbo phassito paññāya, aphassito paññāya dukkhaṭṭho natthīti sabbaññutañāṇaṃ. Tattha āvaraṇaṃ natthīti anāvaraṇañāṇaṃ.

Yāvatā samudayassa samudayaṭṭho natthīti sabbaññutañāṇaṃ. Tattha āvaraṇaṃ natthīti anāvaraṇañāṇaṃ.
Yāvatā samudayassa samudayaṭṭhe sabbo diṭṭho sabbo phassito paññāya, aphassito paññāya dukkhaṭṭho natthi sabbaññutañāṇaṃ, tattha āvaraṇi natthi anāvaraṇa ñāṇaṃ
Yāvatā nirodhassa nirodhaṭṭho natthi sabbaññutañāṇaṃ, tattha āvaraṇaṃ natthīti anāvaraṇañāṇaṃ.

Yāvatā nirodhassa nirodhaṭṭhe sabbo diṭṭho sabbo phassito paññāya, aphassito paññāya niroṭṭho natthi sabbaññutañāṇaṃ, tattha āvaraṇi natthi anāvaraṇa ñāṇaṃ
Yāvatā maggassa maggaṭṭho natthīti sabbaññutañāṇaṃ, tattha āvaraṇaṃ natthīti anāvaraṇañāṇaṃ.

Yāvatā maggassa maggaṭṭho sabbo diṭṭho sabbo phassito paññāya, aphassito paññāya maggaṭṭho natthi sabbaññutañāṇaṃ, tattha āvaraṇi natthi anāvaraṇa ñāṇaṃ

Yāvatā atthapaṭisambhidāya attha paṭisambhidaṭṭho natthi sabbaññutañāṇaṃ, tattha āvaraṇaṃ natthīti anāvaraṇañāṇaṃ.

Yāvatā atthapaṭisambhidāya attha paṭisambhidaṭṭho sabbo diṭṭho sabbo phassito paññāya, aphassito paññāya attha paṭisambhadaṭṭho natthi sabbaññutañāṇaṃ, tattha āvaraṇi natthi anāvaraṇa ñāṇaṃ

Yāvatā dhammapaṭisambhidāya dhammapaṭisambhidaṭṭho natthi sabbaññutañāṇaṃ, tattha āvaraṇaṃ natthīti anāvaraṇañāṇaṃ.

Yāvatā dhammapaṭisambhidāya dhammapaṭisambhidaṭṭho sabbo diṭṭho sabbo phassito paññāya, aphassito paññāya dhammapaṭisambhidaṭṭho natthi sabbaññutañāṇaṃ, tattha āvaraṇi natthi anāvaraṇa ñāṇaṃ

Yāvatā niruttipaṭisambhidāya niruttipaṭisambhidaṭṭho natthi sabbaññutañāṇaṃ, tattha āvaraṇaṃ natthīti anāvaraṇañāṇaṃ.

Yāvatā niruttipaṭisambhidāya niruttipaṭisambhidaṭṭho sabbo diṭṭho sabbo phassito paññāya, aphassito paññāya niruttipaṭisambhidaṭṭho natthi sabbaññutañāṇaṃ, tattha āvaraṇi natthi anāvaraṇa ñāṇaṃ

Yāvatā paṭibhānapaṭisambhidāya paṭibhānapaṭisambhidaṭṭho sabbo ñāto natthi sabbaññutañāṇaṃ, tattha āvaraṇaṃ natthīti anāvaraṇañāṇaṃ.

Yāvatā paṭibhānapaṭisambhidāya paṭibhānapaṭisambhidaṭṭho sabbo ñāto sabbo diṭṭho sabbo phassito paññāya, aphassito paññāya paṭibhānapaṭisambhidaṭṭho sabbo ñāto natthi sabbaññutañāṇaṃ, tattha āvaraṇi natthi anāvaraṇa ñāṇaṃ

Yāvatā sabbo diṭṭho natthi sabbaññutañāṇaṃ, tattha āvaraṇaṃ natthīti anāvaraṇañāṇaṃ.

Yāvata sabbo diṭṭho sabbo phassito paññāya, aphassito paññāya sabbe diṭṭho natthi sabbaññutañāṇaṃ, tattha āvaraṇi natthi anāvaraṇa ñāṇaṃ

Yāvatā sabbo vidito natthi sabbaññutañāṇaṃ, tattha āvaraṇaṃ natthīti anāvaraṇañāṇaṃ.

Yāvatā sabbo vidito sabbo diṭṭho sabbo phassito paññāya, aphassito paññāya sabbo vidito natthi sabbaññutañāṇaṃ, tattha āvaraṇi natthi anāvaraṇa ñāṇaṃ

Yāvatā sabbo sacchikato natthi sabbaññutañāṇaṃ, tattha āvaraṇaṃ natthīti anāvaraṇañāṇaṃ.

Yāvatā sabbo sacchikato sabbo diṭṭho sabbo phassito paññāya, aphassito paññāya sabbo sacchikato natthi sabbaññutañāṇaṃ, tattha āvaraṇi natthi anāvaraṇa ñāṇaṃ

Sabbo phassito paññāya, aphassito paññāya paṭibhānapaṭisambhidaṭṭho natthīti sabbaññutañāṇaṃ, tattha āvaraṇaṃ natthīti anāvaraṇañāṇaṃ

[BJT Page 248] [\x 248/]

Yāvatā indriyaparopariyatte ñāṇaṃ natthi sabbaññutañāṇaṃ, tattha āvaraṇaṃ natthīti anāvaraṇañāṇaṃ.

Yāvatā indriyaparopariyatte ñāṇaṃ sabbo diṭṭho sabbo phassito paññāya, aphassito paññāya indriyaparopariyatto ñāṇaṃ natthi sabbaññutañāṇaṃ, tattha āvaraṇi natthi anāvaraṇa ñāṇaṃ

Yāvatā sattānaṃ āsayānusaye ñāṇaṃ natthi sabbaññutañāṇaṃ, tattha āvaraṇaṃ natthīti anāvaraṇañāṇaṃ.

Yāvatā sattānaṃ āsayānusaye ñāṇaṃ sabbo diṭṭho sabbo phassito paññāya, aphassito paññāya sattānaṃ āsayānusaye ñāṇaṃ natthi sabbaññutañāṇaṃ, tattha āvaraṇi natthi anāvaraṇa ñāṇaṃ

Yāvatā yamakapāṭihīre ñāṇaṃ natthi sabbaññutañāṇaṃ, tattha āvaraṇaṃ natthīti anāvaraṇañāṇaṃ.

Yāvatā yamakapaṭihīre ñāṇaṃ sabbo diṭṭho sabbo phassito paññāya, aphassito paññāya yamakapaṭihīre ñāṇaṃ natthi sabbaññutañāṇaṃ, tattha āvaraṇi natthi anāvaraṇa ñāṇaṃ

Yāvatā mahākaruṇāsamāpattiyā ñāṇaṃ sabbaṃ ñātaṃ natthi sabbaññutañāṇaṃ, tattha āvaraṇaṃ natthīti anāvaraṇañāṇaṃ.

Yāvatā mahākaruṇāsamāpattiyā ñāṇaṃ sabbaṃ ñātaṃ sabbo diṭṭho sabbo phassito paññāya, aphassito paññāya mahākaruṇāsamāpattiyā ñāṇaṃ sabbaṃ ñātaṃ natthi sabbaññutañāṇaṃ , tattha āvaraṇi natthi anāvaraṇa ñāṇaṃ

Yāvatā sabbaṃ diṭṭhaṃ natthi sabbaññutañāṇaṃ, tattha āvaraṇaṃ natthīti anāvaraṇañāṇaṃ.

Yāvatā sabbaṃ diṭṭhaṃ sabbo diṭṭho sabbo phassito paññāya, aphassito paññāya sabbaṃ diṭṭhaṃ natthi sabbaññutañāṇaṃ , tattha āvaraṇi natthi anāvaraṇa
Yāvatā sabbaṃ viditaṃ natthi sabbaññutañāṇaṃ, tattha āvaraṇaṃ natthīti anāvaraṇañāṇaṃ.

Yāvatā sabbaṃ viditaṃ sabbo diṭṭho sabbo phassito paññāya, aphassito paññāya sabbaṃ viditaṃ natthi sabbaññutañāṇaṃ , tattha āvaraṇi natthi anāvaraṇa ñāṇaṃ

Yāvatā sabbaṃ sacchikataṃ natthi sabbaññutañāṇaṃ, tattha āvaraṇaṃ natthīti anāvaraṇañāṇaṃ.

Yāvatā sabbaṃ sacchikataṃ sabbo diṭṭho sabbo phassito paññāya, aphassito paññāya sabbaṃ sacchikataṃ natthi sabbaññutañāṇaṃ, tattha āvaraṇi natthi anāvaraṇa ñāṇaṃ sabba phassitaṃ paññāya, aphassitaṃ paññāya mahākaruṇāsamāpattiyā ñāṇaṃ natthīti sabbaññūtañāṇaṃ, tattha āvaraṇaṃ natthīti anāvaraṇañāṇaṃ.

Yāvatā sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā,
Yāvatā mahākaruṇāsamāpattiyā ñāṇaṃ sabbaṃ ñātaṃ natthi sabbaññutañāṇaṃ, tattha āvaraṇaṃ natthīti anāvaraṇañāṇaṃ.

Yāvatā mahākaruṇāsamāpattiyā ñāṇaṃ sabbaṃ ñātaṃ sabbo diṭṭho sabbo phassito paññāya, aphassito paññāya mahākaruṇāsamāpattiyā ñāṇaṃ sabbaṃ ñātaṃ natthi sabbaññutañāṇaṃ , tattha āvaraṇi natthi anāvaraṇa ñāṇaṃ

Yāvatā sabbaṃ diṭṭhaṃ natthi sabbaññutañāṇaṃ, tattha āvaraṇaṃ natthīti anāvaraṇañāṇaṃ.

Yāvatā sabbaṃ diṭṭhaṃ sabbo diṭṭho sabbo phassito paññāya, aphassito paññāya sabbaṃ diṭṭhaṃ natthi sabbaññutañāṇaṃ , tattha āvaraṇi natthi anāvaraṇa
Yāvatā sabbaṃ viditaṃ natthi sabbaññutañāṇaṃ, tattha āvaraṇaṃ natthīti anāvaraṇañāṇaṃ.

Yāvatā sabbaṃ viditaṃ sabbo diṭṭho sabbo phassito paññāya, aphassito paññāya sabbaṃ viditaṃ natthi sabbaññutañāṇaṃ , tattha āvaraṇi natthi anāvaraṇa ñāṇaṃ

Yāvatā sabbaṃ sacchikataṃ natthi sabbaññutañāṇaṃ, tattha āvaraṇaṃ natthīti anāvaraṇañāṇaṃ.

Yāvatā sabbaṃ sacchikataṃ sabbo diṭṭho sabbo phassito paññāya, aphassito paññāya sabbaṃ sacchikataṃ natthi sabbaññutañāṇaṃ, tattha āvaraṇi natthi anāvaraṇa ñāṇaṃ sabba phassitaṃ paññāya, aphassitaṃ paññāya mahākaruṇāsamāpattiyā ñāṇaṃ natthīti sabbaññūtañāṇaṃ, tattha āvaraṇaṃ natthīti anāvaraṇañāṇaṃ.

Na tassa addiṭṭhamidhatthi kiñci
Atho aviññātamajānitabbaṃ,
Sabbaṃ abhiññāsi yadatthi neyyaṃ
Tathāgato tena samantacakkhū’ti

Sabbaññutañāṇaniddeso.

Ñāṇakathāsamattā.