[CPD Classification 2.5.12]
[BJT Vol Ps 1 ] [\z Paṭis /] [\w I /]
[BJT Page 514] [\x 514/]
[PTS Vol Ps 2 ] [\z Paṭis /] [\f II /]
[PTS Page 086] [\q  86/]

Suttantapiṭake
Khuddakanikāyo
Paṭisambhidāmaggo
1. Paṭhamo paṇṇāsako
1. Mahāvaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

10. Maṇḍapeyyakathā

"Maṇḍapeyyamidaṃ bhikkhave brahmacariyaṃ, satthā sammukhībhūto"1, [a,] tidhattamaṇḍo. 2 Satthari sammukhībhūte: desanāmaṇḍo, paṭiggahamaṇḍo3. Brahmacariyamaṇḍo.

Katamo desanāmaṇḍo: catunnaṃ ariyasaccānaṃ ācikkhanā desanā paññāpanā4 paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ5. Catunnaṃ satipaṭṭhānānaṃ ācikkhanā desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ. Catunnaṃ sammappadhānānaṃ ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ. Catunnaṃ iddhipādānaṃ ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ. Pañcananaṃ indriyānaṃ ācikkhanā desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ. Pañcannaṃ balānaṃ ācikkhanā desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ. Sattānaṃ bojjhaṅgānaṃ ācikkhanā desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ. Ariyassa aṭṭhaṅgikassa maggassa ācikkhanā desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkakammaṃ. Ayaṃ desanā maṇḍo. (1)

Katamo paṭiggahamaṇḍo: bhikkhu bhikkhunīyo upāsakā upāsikāyo devā manussā, yevā panaññepi keci viññātāro. Ayaṃ paṭiggahamaṇḍo. (2)

Katamo brahmacariyamaṇḍo: ayameva ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ. 6 Sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ brahmacariyamaṇḍo. (3)

Adhimokkhamaṇḍo saddhindriyaṃ, assaddhiyaṃ kasaṭo, assaddhiyaṃ kasaṭaṃ chaḍḍetvā saddhindriyassa [PYS Page 087] adhimokkhamaṇḍaṃ pivatīti maṇḍapeyyaṃ. Paggahamaṇḍo viriyindriyaṃ, kosajjaṃ kasaṭo, kosajjaṃ kasaṭaṃ chaḍḍetvā viriyindriyassa paggahamaṇḍaṃ pivatīti maṇḍapeyyaṃ. Upaṭṭhānamaṇḍo satindriyaṃ, pamādo kasaṭo, pamādaṃ kasaṭaṃ chaḍḍetvā satindriyassa upaṭṭhānamaṇḍaṃ pivatīti maṇḍapeyyaṃ. Avikkhepamaṇḍo samādhindriyaṃ, uddhaccaṃ kasaṭo, uddhaccaṃ kasaṭaṃ chaḍḍetvā samādhindiyassa avikkhepamaṇḍaṃ pivatīti maṇḍapeyyaṃ dassanamaṇḍo paññindiyaṃ, avijjā7 kasaṭo, avijjaṃ kasaṭaṃ chaḍḍetvā paññindiyassa dassanamaṇḍaṃ pivatīti maṇḍapeyyaṃ.

Assaddhiye akampiyamaṇḍo saddhābalaṃ, assaddhiyaṃ kasaṭo, assaddhiyaṃ kasaṭaṃ chaḍḍetvā saddhābalassa assaddhiye akampiyamaṇḍaṃ pivatīti maṇḍapeyyaṃ. Kosajje akampiyamaṇḍo viriyabalaṃ, kosajjaṃ kasaṭo, kosajjaṃ kasaṭaṃ chaḍḍetvā viriyabalassa kosajje akampiyamaṇḍaṃ pivatīti maṇḍapeyyaṃ. Pamāde akampiyamaṇḍo satibalaṃ, pamādo kasaṭo, pamādaṃ kasaṭaṃ chaḍḍetvā satibalassa pamāde akampiyamaṇḍaṃ pivatīti maṇḍapeyyaṃ. Uddhacce akampiyamaṇḍo samādhibalaṃ, uddhaccaṃ kasaṭo, uddhaccaṃ kasaṭaṃ chaḍḍetvā samādhibalassa uddhacce akampiyamaṇḍaṃ pivatīti maṇḍapeyyaṃ. Avijjāya akampiyamaṇḍo paññābalaṃ avijjā kasaṭo, avijjaṃ kasaṭaṃ chaḍḍetvā paññābalassa avijjāya akampiyamaṇḍaṃ pivatīti maṇḍapeyyaṃ.

1. Satthari sammukhībhūte-syā, [PTS] 2. Tividho maṇḍo-syā, sī 1, 2. [PTS. 3.] Pariggahamaṇḍo-machasaṃ. 4. Paññāpanā-syā, sī 1, 2, [PTS. 5. -]Syā, sī 1, 2, [PTS. 5.]
Uttanikamma-[PTS] 6. Seyyathīdaṃ-machasaṃ. 7. Avijjā-machasaṃ. 8. Saṃyuttanikāya-nidāna balavagga.

[BJT Page 516] [\x 516/]

Upaṭṭhānamaṇḍo satisambojjhaṅgo, pamādo kasaṭo, pamādaṃ kasaṭaṃ chaḍḍetvā satisambojjhaṅgassa upaṭṭhānamaṇḍaṃ pivatīti maṇḍapeyyaṃ. Pavicayamaṇḍo dhammavijayasambojjhaṅgo, avijjā kasaṭo, avijjaṃ kasaṭaṃ chaḍḍetvā dhammavicayasambojjhaṅgassa pavicayamaṇḍaṃ pivatīti maṇḍapeyyaṃ paggahamaṇḍo viriyasambojjhaṅgo, kosajjaṃ kasaṭo, kosajjaṃ kasaṭaṃ chaḍḍetvā viriyasambojjhaṅgassa paggahamaṇḍaṃ pivatīti maṇḍapeyyaṃ. Pharaṇamaṇḍo pītisambojjhaṅgo, pariḷāho kasaṭo, pariḷāhaṃ kasaṭaṃ chaḍḍetvā pītisambojjhaṅgassa pharaṇamaṇḍaṃ pivatīti maṇḍapeyyaṃ. Upasamamaṇḍo [PTS Page 088] [\q  88/]      passaddhisambojjhaṅgo, duṭṭhullaṃ kasaṭo, duṭṭhullaṃ kasaṭaṃ chaḍḍetvā passaddhisambojjhaṅgassa upasamamaṇḍaṃ pivatīti maṇḍapeyyaṃ. Avikkhepamaṇḍo samādhisambojjhaṅgo, uddhaccaṃ kasaṭo, uddhaccaṃ kasaṭaṃ chaḍḍetvā samādhisamojjhaṅgassa avikkhepamaṇḍa pivatīti maṇḍapeyyaṃ. Paṭisaṅkhānamaṇḍo upekkhāsambojjhaṅgo, appaṭisaṅkhā kasaṭo, appaṭisaṅkhaṃ kasaṭaṃ chaḍḍetvā upekkhā sambojjhaṅgassa paṭisaṅkhānamaṇḍaṃ pivatīti maṇḍapeyyaṃ.

Dassanamaṇḍo sammādiṭṭhi, micchādiṭṭhi kasaṭo, micchaṃ diṭṭhiṃ kasaṭaṃ chaḍḍetvā sammā diṭṭhiyā dassanamaṇḍaṃ pivatīti maṇḍapeyyaṃ, abhiniropanamaṇḍo sammāsaṅkappo, micchāsaṅkappo kasaṭo, micchāsaṅkappaṃ kasaṭaṃ chaḍḍetvā sammāsaṅkappassa abhiniropanamaṇḍaṃ pivatīti maṇḍapeyyaṃ, pariggahamaṇḍo sammāvācā, micchāvācā kasaṭo, micchāvācaṃ kasaṭaṃ chaḍḍetvā samāmāvācāya pariggahamaṇḍaṃ pivatīti maṇḍapeyyaṃ, samuṭṭhānamaṇḍo sammākammanto, micchākammanto kasaṭo, micchākammantaṃ kasaṭaṃ chaḍḍetvā sammākammantassa samuṭṭhānamaṇḍaṃ pivatīti maṇḍapeyyaṃ, vodānamaṇḍo sammāājīvo, micchāājīvo kasaṭo micchāājīvaṃ kasaṭaṃ chaḍḍetvā sammāājīvassa vodānamaṇḍaṃ pivatīti maṇḍapeyyaṃ, paggahamaṇḍo sammāvāyāmo, micchāvāyāmo kasaṭo, micchāvāyāmaṃ kasaṭaṃ chaḍḍetvā sāmāvāyāmassa paggahamaṇḍaṃ pivatīti maṇḍapeyyaṃ, upaṭṭhānamaṇḍo sammāsati, micchāsati kasaṭo, micchāsatiṃ kasaṭaṃ chaḍḍetvā sammāsatiyā upaṭṭhānamaṇḍaṃ pivatīti maṇḍapeyyaṃ, avikkhepamaṇḍā sammāsamādhi, micchāsamādhi kasaṭo, micchāsamādhiṃ kasaṭaṃ chaḍḍetvā sammāsamādhissa avikkhepamaṇḍaṃ pivatīti maṇḍapeyyaṃ.

Atthi maṇḍo, atthi peyyaṃ, atthi kasaṭo;

Adhimokkhamaṇḍo saddhindriyaṃ, assaddhiyaṃ kasaṭo, yo tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ, paggahamaṇḍo viriyindiyaṃ, kosajjaṃ kasaṭo, yo tattha [PTS Page 089] [\q  89/]      attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ, upaṭṭhānamaṇḍā satindriyaṃ pamādo kasaṭo, yo tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ, avikkhepamaṇḍo samādhindiyaṃ, uddhaccaṃ kasaṭo, yo tattha attharaso, dhammaraso vimuttiraso idaṃ peyyaṃ. Dassamaṇḍo paññindriyaṃ, avijjā kasaṭo, yo tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ.

1. Avijjaṃ - machasaṃ.

[BJT Page 518] [\x 518/]

Assaddhiye akampiyamaṇḍo saddhābalaṃ, assaddhiyaṃ kasaṭo, yo tattharaso dhammaraso vimuttiraso, idaṃ peyyaṃ, kosajja akampiyamaṇḍo viriyabalaṃ, kosajjaṃ kasaṭo, yo tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ, pamāde akampiyamaṇḍo satibalaṃ, pamādo kasaṭo, yo tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ uddhacce akampiyamaṇḍo samādhibalaṃ, uddhaccaṃ kasaṭo, yo tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ, avijjāya akampiyamaṇḍo paññābalaṃ, avijjā kasaṭo, yo tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ.

Upaṭṭhānamaṇeḍā satisambojjhaṅgo, pāmādo kasaṭo, yo tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ, pavicayamaṇḍo dhammavicayasambojjhaṅgo, avijjā kasaṭo, yo tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ, paggahamaṇḍo viriyasambojjhaṅgo, kosajjaṃ kasaṭo, yo tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ, pharaṇamaṇḍo pītisambojjhaṅgo, pariḷāho kasaṭo, yo tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ, upasamamaṇḍo passaddhi sambojhaṅgo, duṭṭhullaṃ kasaṭo, yo tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ, avikkhepamaṇḍo samādhisambojjhaṅgo, uddhaccaṃ kasaṭo, yo tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ, paṭisaṅkhānamaṇḍo upekkhāsambojjhaṅgo, apaṭisaṅkhā kasaṭo, yo tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ.

Dassanamaṇḍo sammādiṭṭhi, micchādiṭṭhi kasaṭo, yo tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ, abhiniropanamaṇḍo sammāsaṅkappo, micchāsaṅkappo kasaṭo, yo tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ, pariggahamaṇḍo sammāvācā, micchāvācā kasaṭo, yo tattha [PTS Page 090] [\q  90/]      attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ, samuṭṭhānamaṇḍo sammākammanto, micchākammanto kasaṭo, yo tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ, vodānamaṇḍo sammāājīvo, micchāājīvo kasaṭo, yo tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ, paggahamaṇḍo sammāvāyāmo micchāvāyāmo kasaṭo, yo tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ, upaṭṭhānamaṇḍo sammāsati, micchāsati kasaṭo, yo tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ, avikkhepamaṇḍo sammāsamādhi, micchāsamādhi kasaṭo, yo tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ,

[BJT Page 520] [\x 520/]

Dassanamaṇḍo sammādiṭṭhi, abhiniropanamaṇḍo sammāsaṅkappo, pariggahamaṇḍo sammāvācā, samuṭṭhānamaṇḍo sammākammanto, vodānamaṇḍo sammāājīvo, paggahamaṇḍo sammāvāyāmo, upaṭṭhānamaṇḍo sammāsati, avikkhepamaṇḍo sammāsamādhi.

Upaṭṭhānamaṇḍo satisambojjhaṅgo, pavicayamaṇḍo dhammavicaya sambojjhaṅgo paggahamaṇḍo viriyasambojjhaṅgo, pharaṇamaṇḍo pītisambojjhaṅgo upasamamaṇḍo passaddhisambojjhaṅgo, avikkhepamaṇḍo samādhisambojjhaṅgo, paṭisaṅkhānamaṇḍo upekkhāsambojjhaṅgo.

Assaddhiye akampiyamaṇḍo saddhābalaṃ, kosajje akampiyamaṇḍo viriyabalaṃ, pamāde akampiyamaṇḍo satibalaṃ, uddhacce akampiyamaṇḍo samādhibalaṃ, avijjāya akampiyamaṇḍo paññābalaṃ.

Adhimokkhamaṇḍo saddhābalaṃ, paggahamaṇḍo viriyabalaṃ, upaṭṭhānamaṇḍo satibalaṃ, avikkhepamaṇḍo samādhibalaṃ, dassanamaṇḍo paññābalaṃ.

Ādhipateyyaṭṭhena indriyaṃ1 maṇḍo2 akampiyaṭṭhena balaṃ3 maṇḍo, niyyānaṭṭhena bojjhaṅgo4 maṇḍo, hetuṭṭhena 5 maggo maṇḍo, upaṭṭhānaṭṭhena satipaṭṭhānaṃ6 maṇḍo, padahanaṭṭhena sammappadhānaṃ7 maṇḍo, ijjhanaṭṭhena iddhipādo8 maṇḍo, tathaṭṭhena saccaṃ9 maṇḍo, avikkhepaṭṭhena samatho maṇḍo anupassanaṭṭhena vipassanā maṇḍo, ekarasaṭṭhena samathavipassanā maṇḍo, anativattanaṭṭhena yuganaddhaṃ10 maṇḍo, saṃvaraṭṭhena sīlavisuddhi maṇḍo, avikkhepaṭṭhena cittavisuddhi maṇḍo, dassanaṭṭhena diṭṭhivisuddhi maṇḍo, [PTS Page 091] [\q  91/]      muttaṭṭhena vimokkho maṇḍo, paṭivedhaṭṭhena vijjā maṇḍo, pariccāgaṭṭhena vimutti maṇḍo, samucchedaṭṭhena khaye ñāṇaṃ maṇḍo, paṭippassaddhaṭṭhena anuppāde ñāṇaṃ maṇḍo.

Chando mulaṭṭhena maṇḍo, manasikāro samuṭṭhānaṭṭhena maṇḍo, phasso samodhānaṭṭhena maṇḍo, vedanā samosaraṇaṭṭhena maṇḍo, samādhi pamukhaṭṭhena maṇḍo, sati ādhipateyyaṭṭhena maṇḍo, paññā taduttaraṭṭhena 11 maṇḍo, vimutti sāraṭṭhena maṇḍo, amatogadhaṃ nibbānaṃ pariyosānaṭṭhena maṇḍoti.

Maṇḍapeyyakathā samattā.

Catutthakabhāṇavāraṃ

Mahāvaggo paṭhamo.

Tassa vaggassa uddānaṃ bhavati:
Ñāṇa12 diṭṭhi ca assāsā
Indriyaṃ vimokkha pañcamā, gatikammavipallāsā
Vaggo maṇḍena te dasā’ti.

Esa nikāyadharaṭṭhapito13
Asamo paṭhamo pavaro varavaggo’ti14. [PTS Page 092] [\q  92/]

1. Indriyā-machasaṃ, syā.
2. Indriyamaṇḍo-sī 1, 2, 3, sa.
3. Balā-machasaṃ,
4. Bojjhaṅgā-machasaṃ,
5. Hetaṭṭhena-syā. Sī 1, 2, 3.
6. Satipaṭṭhānā machasaṃ, syā.
[PTS] 7. Sammappadhānā-machasaṃ, syā.
[PTS] 8. Iddhipādā-machasaṃ, syā.
[PTS] 9. Saccā-machasaṃ, syā, saccamaṇḍo-sī 1, 2;3
10. Yuganaddhā-machasaṃ, yuganandhā-syā.
[PTS] 11. Tatuttaraṭṭhena-machasaṃ. Sī 1.
12. Ñāṇaṃ-sī 2.
13. Nikāyadharehi ṭhapito-machasaṃ nikāyacaro ṭhapito-syā.
[PTS. 14.] Paṭhamo ca pavaro varavaggoti-syā. Pavaro varo ca vaggoti-[PTS.]