[CPD Classification 2.5.12]
[PTS Vol Ps 2 ] [\z Paṭis /] [\f II /]
[PTS Page 092] [\q  92/]
[BJT Vol Ps 2 ] [\z Paṭis /] [\w II /]
[BJT Page 001] [\x   1/]

Suttantapiṭake
Khuddakanikāyo
Paṭisambhidāmaggo
2. Yuganaddhavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

1. Yuganaddhakathā

Evaṃ me sutaṃ: ekaṃ samayaṃ āyasmā ānando kosambiyaṃ viharati ghositārāme. Tatra kho āyasmā ānando bhikkhu āmantesi ’āvuso bhikkhavoti’ti. ’Āvuso’ti kho te bhikkhu āyasmato ānandassa paccassosuṃ. Āyasmā ānando etadavoca:

Yo hi koci āvuso bhikkhu vā bhikkhunī vā mema santike arahattapattaṃ 1byākaroti, sabbo so 2- catūhi maggehi etesaṃ vā aññatarena katamehi catūhi:
Idhāvuso bhikkhu samathapubbaṅgamaṃ vipasasnaṃ bhāveti, tassa samathapubbaṅgaṃ vipassanā bhāvayato maggo sañjāyati, so taṃ maggaṃ āsevati bhāveti bahulīkaroti, tassa taṃ maggaṃ āsevato bhāvayato bahulikaroto saññojanā 3- pahīyanti. Anusayā khayantihonti. 4-

Punacaparaṃ āvuso bhikkhu vipasnāpubbaṅgaṃ samathaṃ bhāveti, tassa vipassanāpubbaṅgamaṃ samathā bhāvayato maggo sañjāyati, so taṃ maggaṃ āsevati bhāveti bahulikaroti, tassa taṃ maggaṃ āsevato bhāvayato bahulikaroto saññonā 3- pahīyanti, anusayā byantī honti.

Punacaparaṃ āvuso bhikkhu samathavippanaṃ yuganaddha 5- bhāveti, tassa samathavipassanaṃ yuganaddhaṃ bhāvayato maggo sañjāyati, so taṃ maggaṃ āsevati bhāveti bahulikaroti, tassa taṃ maggaṃ āsevato bhāvayato [PTS Page 093] [\q  93/]      bahulikaroto saññonā pahīyanti, anusayā byantī honti.

1. Arahantappattiṃ - ani, arahattapattiṃ- arahattaṃ - syā, arahattapattaṃ antānaṃ pu 2. Sabbaso - machasaṃ, syā, [PTS]
3. Saññojanāti - machasaṃ, syā, [PTS] 4. Vyanti honti - ani
5. Yuganandhaṃ - sa

[BJT Page 04] [\x   4/]

Punacaparaṃ āvuso bhikkhuno dhammuddhaccaviggahitaṃ mānasaṃ 1so āvuso samayo yaṃ taṃ cittaṃ ajjhattameva 2santiṭṭhati sannisidati ekodi hoti samādhiyati, tassa maggo sañjāyati; so taṃ maggaṃ āsevati bhāveti bahulikaroti, tassa taṃ maggaṃ āsevato bhāvayato pahulikaroto saññonā pahīyanti, anusayā byantī honti.
Yo hi koci āvuso bhikkhu vā bhikkhuni vā mama santike arahattapattaṃ byākaroti, sabbo so 3- imehi catūhi maggehi etesaṃ vā aññatarenāti. [A]

Kathaṃ samathapubbaṅgamaṃ vipassanaṃ bhāveti: nekkhammavasena cittassa ekaggatā acikkhepo samādhi, tattha jāte dhamme aniccato anupassanaṭṭhena vipasnā, dukkhato anupassanaṭṭhena vipassanā, anattato anupasasanaṭṭhena vipassanā iti paṭhamaṃ samatho, pacchā vipassanā tena vuccati "samathapubbaṅgamaṃ vipassanaṃ bhāveti 4-

Bhāvetīti catasso bhāvanā: nattha jātānaṃ dhammānaṃ anitivattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā.

Maggo sañjāyatīti kathaṃ maggo sañjāyati: dassanaṭṭhena sammādiṭṭhi maggo sañjāyati, abhiniropanaṭṭhena sammāsaṅkappo maggo sañjāyati, pariggahaṭṭhena sammāvācā maggo sañjāyati, samuṭṭhānaṭṭhena sammākammanto maggo sañjāyati, vodānaṭṭhena sammāājīvo maggo sañjāyati, paggahaṭṭhena sammāvāyāmo maggo sañjāyati, upaṭṭhānaṭṭhena sammāsati maggo sañjāyati, avikkhepaṭṭhena sammāsamādhi maggo sañjāyati. Evaṃ maggo sañjāyati.

"So taṃ maggaṃ āsevati bhāveti bahulīkaroti. " Āsevatiti kathā āsevati: āvajjanto āsevati, jānanto āsevati, passanto āsevati, paccavekkhanto āsevati, [PTS Page 094] [\q  94/]      cittaṃ adhiṭṭhahanto āsevati, saddhāya adhimuccanto āsevati, viriyaṃ paggaṇhantā āsevati, satiṃ upaṭṭhapento 5- āsevati, citataṃ samādahanto āsevati, paññāya pajānanto āsevati, abhīññeyyaṃ abhijānanto āsevati, pariññeyyaṃ parijānto āsevati, pahātababaṃ pajahanto āsevati, bhāvetabbaṃ bhāvento āsevati, sacchikātabbaṃ sacchikaronto āsevati. Evaṃ āsevati.
1. Dhammuddhaccāviggahitamānasaṃ - syā
2. Ajjhattaṃyeva - ani ajjhattaññeva - syā, sī 1, 3 [PTS]
3. Sabbaso - machasaṃ, syā, [PTS]
4. Bhāvetīti - machasaṃ
5. Uṭṭhapento - machasaṃ
[A] aṅguttaranikāya (4. 4. 2. 10) Catukka - paṭipadāvagga

[BJT Page 06] [\x   6/]

Bhāvetīti kathaṃ bhāveti: āvajjanto bhāveti, jānanto bhāveti, passanto bhāveti, paccavekkhanto bhāveti, cittaṃ adhiṭṭhahanto bhāveti, saddhāya adhimuccanto bhāveti, viriyaṃ paggaṇhanto bhāveti, satiṃ upaṭṭhapento bhāveti, cittaṃ samādahanto bhāveti, paññāya pajānanto bhāveti, abhiññeyyaṃ abhijānanto bhāveti, pariññeyyaṃ parijānanto bhiveti, pahātabbaṃ pajahanto bhāveti, bhāvetabbaṃ bhāvento bhāveti, sacchikātabbaṃ sacchikaronto bhāveti. Evaṃ bhiveti.

Bahulīkarotīti kathaṃ bahulīkaroti: āvajjanto bahulīkaroti, jānanto bahulikaroti, passanto bahulikaroti, paccavekkhanto pahulikaroti, cittaṃ adhiṭṭhahanto bahulīkaroti, saddhāya adhimuccanto bahulīkaroti, viriyaṃ, paggaṇhanto bahulikaroti, satiṃ upaṭṭhapento bahulīkaroti, cittaṃ samādahanto bahulikareti, paññāya pajānanto bahulikaroti, abhiññeyyaṃ abhijānanto bahulikaroti, pariññeyaṃ parijānanto bahulīkaroti, pahātabbaṃ pajāhanto bahulīkaroti, bhāvetabbaṃ bhāvenato bahulikaroti, sacchikātabbaṃ sacchikaronto bahulikaroti, evaṃ bahulikaroti.

Tassa taṃ maggaṃ āsevato bhāvayato bahulikaroto saññojanā 1- pahīyanti anusayā byattihontī’ti kathaṃ saṃyojanā pahīyanti, anusayā byantī honti: sotāpattimaggena sakkāyadiṭṭhi vicikicchā silabbataparāmāso imāni tīṇi saññojanāni pahiyanti, diṭṭhānusayo vicikicchānusayo ime dve anusāyā byantī honti. Sakadāgāmimaggena oḷārikaṃ kāmarāgasaññojanaṃ paṭighasaññojanaṃ imāni dve saññojanāni pahīyanti, oḷāriko kāmarāgānusayo paṭighānusayo ime dve anusayā byantī honti. Anāgāmimaggena aṇusahagataṃ kāmarāgasaññojanaṃ [PTS Page 095] [\q  95/]      paṭighasaññojanaṃ imāni dve sañojanāti pahiyanti, aṇusahagato kāmarāgānusayo paṭighānusayo ime dve anusayā byantī honti. Arahattamaggena rūparāgo arūparāgo māno uddhaccaṃ avijjā imāni pañca saññojanāni pahiyanti, mānānusayo bhavarāgānusayo avijjānusayo ime tayo anusayā byantī honti, evaṃ saṃyojanā pahīyanti, anusayā byantī honti

Abyāpādavasena cittassa ekaggatā avikkhepo sāmādhi - pe -
Ālokesaññāvasena cittassa ekaggatā avikkhepo samādhi - pe -
Paṭinissaggānupassi assāsamasena, paṭinissaggānupassī passāsavasena cittassa ekaggatā avikkhepo samādhi, tattha jāte dhamme aniccato anupassanaṭṭhena vipassanā, dukkhato anupassanaṭṭhena vipassanā, anattato anupassanaṭṭhena vipassanā, iti paṭhamaṃ samatho, pacchā vipassanā. Tena vuccati: "samathapumaṅgamaṃ vipassanaṃ bhāveti" 2-

1. Saññojanāti - machasaṃ, syā [PTS]
2. Bhāvetīti - machasaṃ.

[BJT Page 08] [\x   8/]

Bhāvetīti catasso bhāvanā: nattha jātānaṃ dhammānaṃ anitivattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā.

Maggo sañjāyatīti kathaṃ maggo sañjāyati: dassanaṭṭhena sammādiṭṭhi maggo sañjāyati, abhiniropanaṭṭhena sammāsaṅkappo maggo sañjāyati, pariggahaṭṭhena sammāvācā maggo sañjāyati, samuṭṭhānaṭṭhena sammākammanto maggo sañjāyati, vodānaṭṭhena sammāājīvo maggo sañjāyati, paggahaṭṭhena sammāvāyāmo maggo sañjāyati, upaṭṭhānaṭṭhena sammāsati maggo sañjāyati, avikkhepaṭṭhena sammāsamādhi maggo sañjāyati. Evaṃ maggo sañjāyati.

"So taṃ maggaṃ āsevati bhāveti bahulīkaroti. " Āsevatiti kathā āsevati: āvajjanto āsevati, jānanto āsevati, passanto āsevati, paccavekkhanto āsevati, cittaṃ adhiṭṭhahanto āsevati, saddhāya adhimuccanto āsevati, viriyaṃ paggaṇhantā āsevati, satiṃ upaṭṭhapento 5- āsevati, citataṃ samādahanto āsevati, paññāya pajānanto āsevati, abhīññeyyaṃ abhijānanto āsevati, pariññeyyaṃ parijānto āsevati, pahātababaṃ pajahanto āsevati, bhāvetabbaṃ bhāvento āsevati, sacchikātabbaṃ sacchikaronto āsevati. Evaṃ āsevati.
Bhāvetīti kathaṃ bhāveti: āvajjanto bhāveti, jānanto bhāveti, passanto bhāveti, paccavekkhanto bhāveti, cittaṃ adhiṭṭhahanto bhāveti, saddhāya adhimuccanto bhāveti, viriyaṃ paggaṇhanto bhāveti, satiṃ upaṭṭhapento bhāveti, cittaṃ samādahanto bhāveti, paññāya pajānanto bhāveti, abhiññeyyaṃ abhijānanto bhāveti, pariññeyyaṃ parijānanto bhiveti, pahātabbaṃ pajahanto bhāveti, bhāvetabbaṃ bhāvento bhāveti, sacchikātabbaṃ sacchikaronto bhāveti. Evaṃ bhiveti.

Bahulīkarotīti kathaṃ bahulīkaroti: āvajjanto bahulīkaroti, jānanto bahulikaroti, passanto bahulikaroti, paccavekkhanto pahulikaroti, cittaṃ adhiṭṭhahanto bahulīkaroti, saddhāya adhimuccanto bahulīkaroti, viriyaṃ, paggaṇhanto bahulikaroti, satiṃ upaṭṭhapento bahulīkaroti, cittaṃ samādahanto bahulikareti, paññāya pajānanto bahulikaroti, abhiññeyyaṃ abhijānanto bahulikaroti, pariññeyaṃ parijānanto bahulīkaroti, pahātabbaṃ pajāhanto bahulīkaroti, bhāvetabbaṃ bhāvenato bahulikaroti, sacchikātabbaṃ sacchikaronto bahulikaroti, evaṃ bahulikaroti.

. 0Tassa taṃ maggaṃ āsevato bhāvayato bahulikaroto saññojanā pahīyanti anusayā byattihontī’ti kathaṃ saññejanā pahīyanti, anusayā byantī honti: [PTS Page 096] [\q  96/]      sotāpattimaggena sakkāyadiṭṭhi vicikicchānusaso ime dve anusāyā byantī honti. Sakadāgāmimaggena oḷārikaṃ kāmarāgasaññojanaṃ paṭighasaññojanaṃ imāni dve saññojanāni pahīyanti, oḷāriko kāmarāgānusayo paṭighānusayo ime dve anusayā byantī honti. Anāgāmimaggena aṇusahagataṃ kāmarāgasaññojanaṃ paṭighasaññojanaṃ imāni dve sañojanāti pahiyanti, aṇusahagato kāmarāgānusayo paṭighānusayo ime dve anusayā byantī honti. Arahattamaggena rūparāgo arūparāgo māno uddhaccaṃ avijjā imāni pañca saññojanāni pahiyanti, mānānusayo bhavarāgānusayo avijjānusayo ime tayo anusayā byantī honti, evaṃ saṃyojanā pahīyanti, anusayā byantī honti

Evaṃ samathapubbaṅgamaṃ vipassanaṃ bhāveti.

Kathaṃ vipassanāpubbaṅgamaṃ samathaṃ bhāveti: aniccato anupassanaṭṭhena vipassanā, dukkhato anupassanaṭṭhena vipassanā, anattato anupassanaṭṭhena vipassanā, tattha jātānaṃ dhammānañca vossaggārammaṇatā 1- cittassa ekaggatā acikkhepo sādhi iti paṭhamaṃ samathaṃ bhāveti". 2-

1. Vosaggārammaṇatā - machasaṃ, vacassaggārammaṇatā - sa
2. Bhāvetīti - machasaṃ

[BJT Page 10] [\x  10/]

Bhāvetīti catasso bhāvanā: nattha jātānaṃ dhammānaṃ anitivattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā.

Maggo sañjāyatīti kathaṃ maggo sañjāyati: dassanaṭṭhena sammādiṭṭhi maggo sañjāyati, abhiniropanaṭṭhena sammāsaṅkappo maggo sañjāyati, pariggahaṭṭhena sammāvācā maggo sañjāyati, samuṭṭhānaṭṭhena sammākammanto maggo sañjāyati, vodānaṭṭhena sammāājīvo maggo sañjāyati, paggahaṭṭhena sammāvāyāmo maggo sañjāyati, upaṭṭhānaṭṭhena sammāsati maggo sañjāyati, avikkhepaṭṭhena sammāsamādhi maggo sañjāyati. Evaṃ maggo sañjāyati. Evaṃ saññojanā pahiyanti anusayā khayantihonti
Rūpaṃ aniccato anupassanaṭṭhena vipassanā, rūpaṃ dukkhato anupassanaṭṭhena vipassanā, rūpaṃ anattato anupassanaṭṭhena vipassāna tattha jātānaṃ dhammānañca vossaggārammaṇatā 1cittassa ekaggatā acikkhepo samādhi iti paṭhamaṃ vipassanā, pacchā samatho. Tena vuccati: "vipassanāpubbaṅgamaṃsamathaṃ bhāveti" 2-

. 1Bhāvetīti catasso bhāvanā: nattha jātānaṃ dhammānaṃ anitivattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā.

Maggo sañjāyatīti kathaṃ maggo sañjāyati: dassanaṭṭhena sammādiṭṭhi maggo sañjāyati, abhiniropanaṭṭhena sammāsaṅkappo maggo sañjāyati, pariggahaṭṭhena sammāvācā maggo sañjāyati, samuṭṭhānaṭṭhena sammākammanto maggo sañjāyati, vodānaṭṭhena sammāājīvo maggo sañjāyati, paggahaṭṭhena sammāvāyāmo maggo sañjāyati, upaṭṭhānaṭṭhena sammāsati maggo sañjāyati, avikkhepaṭṭhena sammāsamādhi maggo sañjāyati. Evaṃ maggo sañjāyati. Evaṃ saṃyojanā pahiyanti anusayā khayantihonti
Vedanaṃ anattato anupassanaṭṭhena vipassāna tattha jātānaṃ dhammānañca vossaggārammaṇatā cittassa ekaggatā acikkhepo samādhi iti paṭhamaṃ vipassanā, pacchā samatho. Tena vuccati: "vipassanāpubbaṅgamaṃsamathaṃ [PTS Page 097] [\q  97/]
Bhāveti"

Saññaṃ anattato anupassanaṭṭhena vipassāna tattha jātānaṃ dhammānañca vossaggārammaṇatā cittassa ekaggatā acikkhepo samādhi iti paṭhamaṃ vipassanā, pacchā samatho. Tena vuccati: "vipassanāpubbaṅgamaṃsamathaṃ bhāveti"

Saṅkhāre anattato anupassanaṭṭhena vipassāna tattha jātānaṃ dhammānañca vossaggārammaṇatā cittassa ekaggatā acikkhepo samādhi iti paṭhamaṃ vipassanā, pacchā samatho. Tena vuccati: "vipassanāpubbaṅgamaṃsamathaṃ bhāveti"

Viññāṇaṃ anattato anupassanaṭṭhena vipassāna tattha jātānaṃ dhammānañca vossaggārammaṇatā cittassa ekaggatā acikkhepo samādhi iti paṭhamaṃ vipassanā, pacchā samatho. Tena vuccati: "vipassanāpubbaṅgamaṃsamathaṃ bhāveti"

Cakkhuṃ anattato anupassanaṭṭhena vipassāna tattha jātānaṃ dhammānañca vossaggārammaṇatā cittassa ekaggatā acikkhepo samādhi iti paṭhamaṃ vipassanā, pacchā samatho. Tena vuccati: "vipassanāpubbaṅgamaṃsamathaṃ bhāveti"

Jarāmaraṇaṃ dukkhato anattato anupassanaṭṭhena vipassāna tattha jātānaṃ dhammānañca vossaggārammaṇatā cittassa ekaggatā acikkhepo samādhi iti paṭhamaṃ vipassanā, pacchā samatho. Tena vuccati: "vipassanāpubbaṅgamaṃsamathaṃ bhāveti"

Bhāvetīti catasso bhāvanā: nattha jātānaṃ dhammānaṃ anitivattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā.

Maggo sañjāyatīti kathaṃ maggo sañjāyati: dassanaṭṭhena sammādiṭṭhi maggo sañjāyati, abhiniropanaṭṭhena sammāsaṅkappo maggo sañjāyati, pariggahaṭṭhena sammāvācā maggo sañjāyati, samuṭṭhānaṭṭhena sammākammanto maggo sañjāyati, vodānaṭṭhena sammāājīvo maggo sañjāyati, paggahaṭṭhena sammāvāyāmo maggo sañjāyati, upaṭṭhānaṭṭhena sammāsati maggo sañjāyati, avikkhepaṭṭhena sammāsamādhi maggo sañjāyati. Evaṃ maggo sañjāyati. Evaṃ saṃyojanā pahiyanti anusayā khayantihonti
Evaṃ vipassanāpubbaṅgamaṃ samathaṃ bhāveti.

Kathaṃ samathavipassanaṃ yuganaddhaṃ 3- bhāveti: soḷasahi ākārehi samathavipassanaṃ yuganaddhaṃ bhāveti: ārammaṇaṭṭhena, gocaraṭṭhena, pahānaṭṭhena, pariccāgaṭṭhena, vuṭṭhānaṭṭhena, vivaṭṭanaṭṭhena, santaṭṭhena, paṇitaṭṭhena, appaṇihitaṭṭhena suññataṭṭhena, ekarasaṭṭhena, anativattanaṭṭhena, yuganaddhaṭṭhena.

Kathaṃ ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti: uddhaccaṃ pajahato cittassa ekaggatā avikkhepo samādhi nirodhārammaṇā, avijjaṃ pajahato anupassanaṭṭhena vipassanā nirodhārammaṇā. Iti ārammaṇaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ nātivattanti. 4- Tena vuccati ’ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ 3- bhāveti’

1. Vosaggārammaṇatā - machasaṃ vossakkārammaṇatā - sī 1, vacassaggārammaṇatā - sa 2. Bhāvetīti - machasaṃ 4. Nātivattantīti - machasaṃ, syā [PTS]
3. Yugannadhaṃ - syā [PTS]

[BJT Page 12] [\x  12/]

Bhāvetīti catasso bhāvanā: nattha jātānaṃ dhammānaṃ anitivattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā.

Maggo sañjāyatīti kathaṃ maggo sañjāyati: dassanaṭṭhena sammādiṭṭhi maggo sañjāyati, abhiniropanaṭṭhena sammāsaṅkappo maggo sañjāyati, pariggahaṭṭhena sammāvācā maggo sañjāyati, samuṭṭhānaṭṭhena sammākammanto maggo sañjāyati, vodānaṭṭhena sammāājīvo maggo sañjāyati, paggahaṭṭhena sammāvāyāmo maggo sañjāyati, upaṭṭhānaṭṭhena sammāsati maggo sañjāyati, avikkhepaṭṭhena sammāsamādhi maggo sañjāyati. Evaṃ ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti.

Evaṃ vipassanāpubbaṅgamaṃ samathaṃ bhāveti.

Kathaṃ samathavipassanaṃ yuganaddhaṃ bhāveti: soḷasahi ākārehi samathavipassanaṃ yuganaddhaṃ bhāveti: ārammaṇaṭṭhena, gocaraṭṭhena, pahānaṭṭhena, pariccāgaṭṭhena, vuṭṭhānaṭṭhena, vivaṭṭanaṭṭhena, santaṭṭhena, paṇitaṭṭhena, appaṇihitaṭṭhena suññataṭṭhena, ekarasaṭṭhena, anativattanaṭṭhena, yuganaddhaṭṭhena.

Kathaṃ ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti: uddhaccaṃ pajahato cittassa ekaggatā avikkhepo samādhi nirodhārammaṇā, avijjaṃ pajahato anupassanaṭṭhena vipassanā nirodhārammaṇā. Iti ārammaṇaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ nātivattanti. Tena vuccati evaṃ ’ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti’

Tathā gocaraṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti: uddhaccaṃ gajahato cittassa ekaggatā acikkhepo samādhi nirodhagocaro, avijajaṃ pajahato anupassanaṭṭhena vipassanā nirodhagocaro. Iti gocaraṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ [PTS Page 098] [\q  98/]      nātivattanti. Tena vuccati: ’gocaraṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti’

Kathaṃ pahānaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti: uddhaccasahagatakilese ca khandhe ca pajahato cittassa ekaggatā avikkhepo samādhi nirodhagocaro, avijjāsahagatikilese ca khandhe ca pajahato anupassanaṭṭhena vipassanā nirodhagocarā. Iti ārammaṇaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ nātivattanti. Tena vuccati ’pahānaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti’

Bhāvetīti catasso bhāvanā: nattha jātānaṃ dhammānaṃ anitivattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā.

Maggo sañjāyatīti kathaṃ maggo sañjāyati: dassanaṭṭhena sammādiṭṭhi maggo sañjāyati, abhiniropanaṭṭhena sammāsaṅkappo maggo sañjāyati, pariggahaṭṭhena sammāvācā maggo sañjāyati, samuṭṭhānaṭṭhena sammākammanto maggo sañjāyati, vodānaṭṭhena sammāājīvo maggo sañjāyati, paggahaṭṭhena sammāvāyāmo maggo sañjāyati, upaṭṭhānaṭṭhena sammāsati maggo sañjāyati, avikkhepaṭṭhena sammāsamādhi maggo sañjāyati. Evaṃ ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti.

Evaṃ vipassanāpubbaṅgamaṃ samathaṃ bhāveti.

Kathaṃ samathavipassanaṃ yuganaddhaṃ bhāveti: soḷasahi ākārehi samathavipassanaṃ yuganaddhaṃ bhāveti: ārammaṇaṭṭhena, gocaraṭṭhena, pahānaṭṭhena, pariccāgaṭṭhena, vuṭṭhānaṭṭhena, vivaṭṭanaṭṭhena, santaṭṭhena, paṇitaṭṭhena, appaṇihitaṭṭhena suññataṭṭhena, ekarasaṭṭhena, anativattanaṭṭhena, yuganaddhaṭṭhena.

Kathaṃ ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti: uddhaccaṃ pajahato cittassa ekaggatā avikkhepo samādhi nirodhārammaṇā, avijjaṃ pajahato anupassanaṭṭhena vipassanā nirodhārammaṇā. Iti ārammaṇaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ nātivattanti. Tena vuccati evaṃ ’ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti’

. 3Kathaṃ vuṭṭhānaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti: uddhaccasahagatakilesehi ca khandhe ca ca khandhe vuṭṭhāhato cittassa ekaggatā acikkhepo sāmādhi nirodhagocaro, avijjāsahagatilesehi ca khandhehi ca vuṭṭhahato anupassanaṭṭhena vipassanā nirodhagocarā. Iti vuṭṭhānaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ nātivattanti. Tena vuccati vuṭṭhānaṭṭhena samavipassanaṃ yuganaddhaṃ bhāveti’

Bhāvetīti catasso bhāvanā: nattha jātānaṃ dhammānaṃ anitivattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā.

Maggo sañjāyatīti kathaṃ maggo sañjāyati: dassanaṭṭhena sammādiṭṭhi maggo sañjāyati, abhiniropanaṭṭhena sammāsaṅkappo maggo sañjāyati, pariggahaṭṭhena sammāvācā maggo sañjāyati, samuṭṭhānaṭṭhena sammākammanto maggo sañjāyati, vodānaṭṭhena sammāājīvo maggo sañjāyati, paggahaṭṭhena sammāvāyāmo maggo sañjāyati, upaṭṭhānaṭṭhena sammāsati maggo sañjāyati, avikkhepaṭṭhena sammāsamādhi maggo sañjāyati. Evaṃ ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti.

Evaṃ vipassanāpubbaṅgamaṃ samathaṃ bhāveti.

Kathaṃ samathavipassanaṃ yuganaddhaṃ bhāveti: soḷasahi ākārehi samathavipassanaṃ yuganaddhaṃ bhāveti: ārammaṇaṭṭhena, gocaraṭṭhena, pahānaṭṭhena, pariccāgaṭṭhena, vuṭṭhānaṭṭhena, vivaṭṭanaṭṭhena, santaṭṭhena, paṇitaṭṭhena, appaṇihitaṭṭhena suññataṭṭhena, ekarasaṭṭhena, anativattanaṭṭhena, yuganaddhaṭṭhena.

Kathaṃ ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti: uddhaccaṃ pajahato cittassa ekaggatā avikkhepo samādhi nirodhārammaṇā, avijjaṃ pajahato anupassanaṭṭhena vipassanā nirodhārammaṇā. Iti ārammaṇaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ nātivattanti. Tena vuccati evaṃ ’ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti’
. 3
Kathaṃ vivaṭṭanaṭṭhena 1- samathavipassanaṃ yuganaddhaṃ bhāveti: uddhaccasahagatakilesehi ca ca khandhe ca vivaṭṭhāto 2- cittassa ekaggatā acikkhepo sāmādhi nirodhagocaro, avijjāsahagatilesehi iti vivaṭṭanaṭṭhena samathavipassanā ekarasā henti, yuganaddhā honti. Aññamaññaṃ nātivattanti. Tena vuccati: ’vivaṭṭanaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti’

Bhāvetīti catasso bhāvanā: nattha jātānaṃ dhammānaṃ anitivattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā.

Maggo sañjāyatīti kathaṃ maggo sañjāyati: dassanaṭṭhena sammādiṭṭhi maggo sañjāyati, abhiniropanaṭṭhena sammāsaṅkappo maggo sañjāyati, pariggahaṭṭhena sammāvācā maggo sañjāyati, samuṭṭhānaṭṭhena sammākammanto maggo sañjāyati, vodānaṭṭhena sammāājīvo maggo sañjāyati, paggahaṭṭhena sammāvāyāmo maggo sañjāyati, upaṭṭhānaṭṭhena sammāsati maggo sañjāyati, avikkhepaṭṭhena sammāsamādhi maggo sañjāyati. Evaṃ ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti.

Evaṃ vipassanāpubbaṅgamaṃ samathaṃ bhāveti.

Kathaṃ samathavipassanaṃ yuganaddhaṃ bhāveti: soḷasahi ākārehi samathavipassanaṃ yuganaddhaṃ bhāveti: ārammaṇaṭṭhena, gocaraṭṭhena, pahānaṭṭhena, pariccāgaṭṭhena, vuṭṭhānaṭṭhena, vivaṭṭanaṭṭhena, santaṭṭhena, paṇitaṭṭhena, appaṇihitaṭṭhena suññataṭṭhena, ekarasaṭṭhena, anativattanaṭṭhena, yuganaddhaṭṭhena.

Kathaṃ ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti: uddhaccaṃ pajahato cittassa ekaggatā avikkhepo samādhi nirodhārammaṇā, avijjaṃ pajahato anupassanaṭṭhena vipassanā nirodhārammaṇā. Iti ārammaṇaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ nātivattanti. Tena vuccati evaṃ ’ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti’

1. Vivattataṭṭhena - sī, 1, 3.
2. Vivattato - sī 1, 3.

[BJT Page 14] [\x  14/]

. 1Kathaṃ sattaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti: uddhaccaṃ pajahato cittassa ekaggatā acikkhepo sāmādhi santo hoti nirodhagocaro, avijjaṃ [PTS Page 099] [\q  99/]      pajahato anupassanaṭṭhena vipassanā santā hoti nirodhagocarā. Iti santaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ nātivattanti. Tena vuccati samavipassanaṃ yuganaddhaṃ bhāveti’
Bhāvetīti catasso bhāvanā: nattha jātānaṃ dhammānaṃ anitivattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā.

Maggo sañjāyatīti kathaṃ maggo sañjāyati: dassanaṭṭhena sammādiṭṭhi maggo sañjāyati, abhiniropanaṭṭhena sammāsaṅkappo maggo sañjāyati, pariggahaṭṭhena sammāvācā maggo sañjāyati, samuṭṭhānaṭṭhena sammākammanto maggo sañjāyati, vodānaṭṭhena sammāājīvo maggo sañjāyati, paggahaṭṭhena sammāvāyāmo maggo sañjāyati, upaṭṭhānaṭṭhena sammāsati maggo sañjāyati, avikkhepaṭṭhena sammāsamādhi maggo sañjāyati. Evaṃ ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti.

Evaṃ vipassanāpubbaṅgamaṃ samathaṃ bhāveti.

Kathaṃ samathavipassanaṃ yuganaddhaṃ bhāveti: soḷasahi ākārehi samathavipassanaṃ yuganaddhaṃ bhāveti: ārammaṇaṭṭhena, gocaraṭṭhena, pahānaṭṭhena, pariccāgaṭṭhena, vuṭṭhānaṭṭhena, vivaṭṭanaṭṭhena, santaṭṭhena, paṇitaṭṭhena, appaṇihitaṭṭhena suññataṭṭhena, ekarasaṭṭhena, anativattanaṭṭhena, yuganaddhaṭṭhena.

Kathaṃ ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti: uddhaccaṃ pajahato cittassa ekaggatā avikkhepo samādhi nirodhārammaṇā, avijjaṃ pajahato anupassanaṭṭhena vipassanā nirodhārammaṇā. Iti ārammaṇaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ nātivattanti. Tena vuccati evaṃ ’ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti’
. 1
Kathaṃ paṇitaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti: uddhaccaṃ pajahato cittassa ekaggatā acikkhepo sāmādhi paṇito hoti nirodhagocaro, avijjaṃ pajahato anupassanaṭṭhena vipassanā paṇitā hoti nirodhagocarā. Iti paṇitaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ nātivattanti. Tena vuccati ’paṇitataṭṭhena samavipassanaṃ yuganaddhaṃ bhāveti’

Bhāvetīti catasso bhāvanā: nattha jātānaṃ dhammānaṃ anitivattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā.

Maggo sañjāyatīti kathaṃ maggo sañjāyati: dassanaṭṭhena sammādiṭṭhi maggo sañjāyati, abhiniropanaṭṭhena sammāsaṅkappo maggo sañjāyati, pariggahaṭṭhena sammāvācā maggo sañjāyati, samuṭṭhānaṭṭhena sammākammanto maggo sañjāyati, vodānaṭṭhena sammāājīvo maggo sañjāyati, paggahaṭṭhena sammāvāyāmo maggo sañjāyati, upaṭṭhānaṭṭhena sammāsati maggo sañjāyati, avikkhepaṭṭhena sammāsamādhi maggo sañjāyati. Evaṃ ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti.

Evaṃ vipassanāpubbaṅgamaṃ samathaṃ bhāveti.

Kathaṃ samathavipassanaṃ yuganaddhaṃ bhāveti: soḷasahi ākārehi samathavipassanaṃ yuganaddhaṃ bhāveti: ārammaṇaṭṭhena, gocaraṭṭhena, pahānaṭṭhena, pariccāgaṭṭhena, vuṭṭhānaṭṭhena, vivaṭṭanaṭṭhena, santaṭṭhena, paṇitaṭṭhena, appaṇihitaṭṭhena suññataṭṭhena, ekarasaṭṭhena, anativattanaṭṭhena, yuganaddhaṭṭhena.

Kathaṃ ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti: uddhaccaṃ pajahato cittassa ekaggatā avikkhepo samādhi nirodhārammaṇā, avijjaṃ pajahato anupassanaṭṭhena vipassanā nirodhārammaṇā. Iti ārammaṇaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ nātivattanti. Tena vuccati evaṃ ’ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti’

Kathaṃ vimuttaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti: uddhaccaṃ pajahato cittassa ekaggatā acikkhepo sāmādhi kāmāsavā vimutto hoti nirodhagocaro, avijjaṃ pajahato anupassanaṭṭhena vipassanā avijjāsavā vimuttā hoti nirodhagocarā. Iti rāgavirāgā cetovimutti, avijjāvirāgā paññāvimutti. Iti vimuttiṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ nātivattanti. Tena vuccati ’vimuttaṭṭhena samathavissanaṃ yuganaddhaṃ bhāveti’

Bhāvetīti catasso bhāvanā: nattha jātānaṃ dhammānaṃ anitivattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā.

Maggo sañjāyatīti kathaṃ maggo sañjāyati: dassanaṭṭhena sammādiṭṭhi maggo sañjāyati, abhiniropanaṭṭhena sammāsaṅkappo maggo sañjāyati, pariggahaṭṭhena sammāvācā maggo sañjāyati, samuṭṭhānaṭṭhena sammākammanto maggo sañjāyati, vodānaṭṭhena sammāājīvo maggo sañjāyati, paggahaṭṭhena sammāvāyāmo maggo sañjāyati, upaṭṭhānaṭṭhena sammāsati maggo sañjāyati, avikkhepaṭṭhena sammāsamādhi maggo sañjāyati. Evaṃ ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti.

Evaṃ vipassanāpubbaṅgamaṃ samathaṃ bhāveti.

Kathaṃ samathavipassanaṃ yuganaddhaṃ bhāveti: soḷasahi ākārehi samathavipassanaṃ yuganaddhaṃ bhāveti: ārammaṇaṭṭhena, gocaraṭṭhena, pahānaṭṭhena, pariccāgaṭṭhena, vuṭṭhānaṭṭhena, vivaṭṭanaṭṭhena, santaṭṭhena, paṇitaṭṭhena, appaṇihitaṭṭhena suññataṭṭhena, ekarasaṭṭhena, anativattanaṭṭhena, yuganaddhaṭṭhena.

Kathaṃ ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti: uddhaccaṃ pajahato cittassa ekaggatā avikkhepo samādhi nirodhārammaṇā, avijjaṃ pajahato anupassanaṭṭhena vipassanā nirodhārammaṇā. Iti ārammaṇaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ nātivattanti. Tena vuccati evaṃ ’ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti’

Kathaṃ anāsamaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti: uddhaccaṃ pajahato cittassa ekaggatā avikkhepo sāmādhi kāmāsavena anāvāso hoti nirodhagocaro, avijjaṃ pajahato anupassanaṭṭhena vipassanā avijjāsavena anāsavā hoti nirodhagocarā. Iti anāsavaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ nātivattanti tena vuccati anāsavaṭṭhena samavipassanaṃ yuganaddhaṃ bhāveti’

Bhāvetīti catasso bhāvanā: nattha jātānaṃ dhammānaṃ anitivattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā.

Maggo sañjāyatīti kathaṃ maggo sañjāyati: dassanaṭṭhena sammādiṭṭhi maggo sañjāyati, abhiniropanaṭṭhena sammāsaṅkappo maggo sañjāyati, pariggahaṭṭhena sammāvācā maggo sañjāyati, samuṭṭhānaṭṭhena sammākammanto maggo sañjāyati, vodānaṭṭhena sammāājīvo maggo sañjāyati, paggahaṭṭhena sammāvāyāmo maggo sañjāyati, upaṭṭhānaṭṭhena sammāsati maggo sañjāyati, avikkhepaṭṭhena sammāsamādhi maggo sañjāyati. Evaṃ ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti.

Evaṃ vipassanāpubbaṅgamaṃ samathaṃ bhāveti.

Kathaṃ samathavipassanaṃ yuganaddhaṃ bhāveti: soḷasahi ākārehi samathavipassanaṃ yuganaddhaṃ bhāveti: ārammaṇaṭṭhena, gocaraṭṭhena, pahānaṭṭhena, pariccāgaṭṭhena, vuṭṭhānaṭṭhena, vivaṭṭanaṭṭhena, santaṭṭhena, paṇitaṭṭhena, appaṇihitaṭṭhena suññataṭṭhena, ekarasaṭṭhena, anativattanaṭṭhena, yuganaddhaṭṭhena.

Kathaṃ ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti: uddhaccaṃ pajahato cittassa ekaggatā avikkhepo samādhi nirodhārammaṇā, avijjaṃ pajahato anupassanaṭṭhena vipassanā nirodhārammaṇā. Iti ārammaṇaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ nātivattanti. Tena vuccati evaṃ ’ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti’

Kathaṃ taraṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti: uddhaccasahagatakilese ca khandhe ca tarato cittassa ekaggatā avikkhepo sāmādhi nirodhagocaro, avijjāsahagakilese ca khandhe ca tarato anupassanaṭṭhena vipassanā nirodhagocarā. Iti taraṇaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ nātivattanti. Tena vuccati ’taraṇaṭṭhena samavipassanaṃ yuganaddhaṃ bhāveti’

Bhāvetīti catasso bhāvanā: nattha jātānaṃ dhammānaṃ anitivattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā.

Maggo sañjāyatīti kathaṃ maggo sañjāyati: dassanaṭṭhena sammādiṭṭhi maggo sañjāyati, abhiniropanaṭṭhena sammāsaṅkappo maggo sañjāyati, pariggahaṭṭhena sammāvācā maggo sañjāyati, samuṭṭhānaṭṭhena sammākammanto maggo sañjāyati, vodānaṭṭhena sammāājīvo maggo sañjāyati, paggahaṭṭhena sammāvāyāmo maggo sañjāyati, upaṭṭhānaṭṭhena sammāsati maggo sañjāyati, avikkhepaṭṭhena sammāsamādhi maggo sañjāyati. Evaṃ ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti.

Evaṃ vipassanāpubbaṅgamaṃ samathaṃ bhāveti.

Kathaṃ samathavipassanaṃ yuganaddhaṃ bhāveti: soḷasahi ākārehi samathavipassanaṃ yuganaddhaṃ bhāveti: ārammaṇaṭṭhena, gocaraṭṭhena, pahānaṭṭhena, pariccāgaṭṭhena, vuṭṭhānaṭṭhena, vivaṭṭanaṭṭhena, santaṭṭhena, paṇitaṭṭhena, appaṇihitaṭṭhena suññataṭṭhena, ekarasaṭṭhena, anativattanaṭṭhena, yuganaddhaṭṭhena.

Kathaṃ ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti: uddhaccaṃ pajahato cittassa ekaggatā avikkhepo samādhi nirodhārammaṇā, avijjaṃ pajahato anupassanaṭṭhena vipassanā nirodhārammaṇā. Iti ārammaṇaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ nātivattanti. Tena vuccati evaṃ ’ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti’

[BJT Page 16] [\x  16/]

Kathaṃ animittaṭṭhena samathavipassanaṃ yuganaddhaṃ [PTS Page 100] [\q 100/]      bhāveti: uddhaccaṃ pajahato cittassa ekaggatā avikkhepo sāmādhi sabbanimittehi animitto hoti nirodhagocaro, avijjaṃ pajahato anupassanaṭṭhena vipassanā sabbanimittehi animintā hoti nirodhagocarā. Iti animittaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ nātivattanti tena vuccati ’animittaṭṭhena samavipassanaṃ yuganaddhaṃ bhāveti’

Bhāvetīti catasso bhāvanā: nattha jātānaṃ dhammānaṃ anitivattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā.

Maggo sañjāyatīti kathaṃ maggo sañjāyati: dassanaṭṭhena sammādiṭṭhi maggo sañjāyati, abhiniropanaṭṭhena sammāsaṅkappo maggo sañjāyati, pariggahaṭṭhena sammāvācā maggo sañjāyati, samuṭṭhānaṭṭhena sammākammanto maggo sañjāyati, vodānaṭṭhena sammāājīvo maggo sañjāyati, paggahaṭṭhena sammāvāyāmo maggo sañjāyati, upaṭṭhānaṭṭhena sammāsati maggo sañjāyati, avikkhepaṭṭhena sammāsamādhi maggo sañjāyati. Evaṃ ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti.

Evaṃ vipassanāpubbaṅgamaṃ samathaṃ bhāveti.

Kathaṃ samathavipassanaṃ yuganaddhaṃ bhāveti: soḷasahi ākārehi samathavipassanaṃ yuganaddhaṃ bhāveti: ārammaṇaṭṭhena, gocaraṭṭhena, pahānaṭṭhena, pariccāgaṭṭhena, vuṭṭhānaṭṭhena, vivaṭṭanaṭṭhena, santaṭṭhena, paṇitaṭṭhena, appaṇihitaṭṭhena suññataṭṭhena, ekarasaṭṭhena, anativattanaṭṭhena, yuganaddhaṭṭhena.

Kathaṃ appaṇīhitaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti: uddhaccaṃ pajahato cittassa ekaggatā avikkhepo sāmādhi sabbapaṇidhihi appaṇīhito hoti nirodhagocaro, avijjaṃ pajahato anupassanaṭṭhena vipassanā sabbapaṇidhihi appaṇihitā hoti nirodhagocarā. Iti appaṇihitaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ nātivattanti. Tena vuccati ’appaṇihitaṭṭhena samavipassanaṃ yuganaddhaṃ bhāveti’

Bhāvetīti catasso bhāvanā: nattha jātānaṃ dhammānaṃ anitivattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā.

Maggo sañjāyatīti kathaṃ maggo sañjāyati: dassanaṭṭhena sammādiṭṭhi maggo sañjāyati, abhiniropanaṭṭhena sammāsaṅkappo maggo sañjāyati, pariggahaṭṭhena sammāvācā maggo sañjāyati, samuṭṭhānaṭṭhena sammākammanto maggo sañjāyati, vodānaṭṭhena sammāājīvo maggo sañjāyati, paggahaṭṭhena sammāvāyāmo maggo sañjāyati, upaṭṭhānaṭṭhena sammāsati maggo sañjāyati, avikkhepaṭṭhena sammāsamādhi maggo sañjāyati. Evaṃ ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti.

Evaṃ vipassanāpubbaṅgamaṃ samathaṃ bhāveti.

Kathaṃ samathavipassanaṃ yuganaddhaṃ bhāveti: soḷasahi ākārehi samathavipassanaṃ yuganaddhaṃ bhāveti: ārammaṇaṭṭhena, gocaraṭṭhena, pahānaṭṭhena, pariccāgaṭṭhena, vuṭṭhānaṭṭhena, vivaṭṭanaṭṭhena, santaṭṭhena, paṇitaṭṭhena, appaṇihitaṭṭhena suññataṭṭhena, ekarasaṭṭhena, anativattanaṭṭhena, yuganaddhaṭṭhena.

Kathaṃ suññataṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti: uddhaccaṃ pajahato cittassa ekaggatā avikkhepo sāmādhi sabbābhinivesehi suñño hoti nirodhagocaro, avijjaṃ pajahato anupassanaṭṭhena vipassanā sabbābhinivesehi suññā hoti nirodhagocarā. Iti suññataṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ nātivattanti. Tena vuccati ’suññataṭṭhena samavipassanaṃ yuganaddhaṃ bhāveti’

Bhāvetīti catasso bhāvanā: nattha jātānaṃ dhammānaṃ anitivattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā.

Maggo sañjāyatīti kathaṃ maggo sañjāyati: dassanaṭṭhena sammādiṭṭhi maggo sañjāyati, abhiniropanaṭṭhena sammāsaṅkappo maggo sañjāyati, pariggahaṭṭhena sammāvācā maggo sañjāyati, samuṭṭhānaṭṭhena sammākammanto maggo sañjāyati, vodānaṭṭhena sammāājīvo maggo sañjāyati, paggahaṭṭhena sammāvāyāmo maggo sañjāyati, upaṭṭhānaṭṭhena sammāsati maggo sañjāyati, avikkhepaṭṭhena sammāsamādhi maggo sañjāyati. Evaṃ suññataṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti.

Imehi soḷahi ākārehi samathavipassanaṃ yuganaddhaṃ bhāveti.

Evaṃ samathavipassanaṃ yuganaddhaṃ bhāveti.

Kathaṃ dhammuddhacciviggahitaṃ mānasaṃ 1- hoti: aniccato manasikaroto obhāso uppajjati, [PTS Page 101  [\q 101/]     ’]obhāso dhammo’ti obhāsaṃ āvajjati. Tato vikkhepo uddhaccaṃ. Tena uddhaccena viggahitamānaso aniccato uppaṭṭhānaṃ yathābhūtaṃ nappajāyāti, dukkhato upaṭṭhānaṃ yathābhūtaṃ nappaṭijānāti, anattato upaṭṭhānaṃ yathābhūtaṃ nappajānāti. Tena vuccati: ’dhammuddhaccaviggahitamānaso’ hoti so samayo: yaṃ tā cittaṃ ajjhattameva santiṭṭhati sannisidati ekodi hoti samādhiyati.

1. - Viggahitamānasaṃ - sī 3

[BJT Page 18] [\x  18/]

Tassa maggo sañjāyatīti kathaṃ maggo sañjāyati: dassanaṭṭhena sammādiṭṭhi maggo sañjāyati, abhiniropanaṭṭhena sammāsaṅkappo maggo sañjāyati, pariggahaṭṭhena sammāvācā maggo sañjāyati, samuṭṭhānaṭṭhena sammākammanto maggo sañjāyati, vodānaṭṭhena sammāājīvo maggo sañjāyati, paggahaṭṭhena sammāvāyāmo maggo sañjāyati, upaṭṭhānaṭṭhena sammāsati maggo sañjāyati, avikkhepaṭṭhena sammāsamādhi maggo sañjāyati.

Tassa taṃ maggaṃ āsevato bhāvayato bahulikaroto saññojanā pahīyanti anusayā byattihontī’ti kathaṃ saññejanā pahīyanti, anusayā byantī honti: sotāpattimaggena sakkāyadiṭṭhi vicikicchānusaso ime dve anusāyā byantī honti. Sakadāgāmimaggena oḷārikaṃ kāmarāgasaññojanaṃ paṭighasaññojanaṃ imāni dve saññojanāni pahīyanti, oḷāriko kāmarāgānusayo paṭighānusayo ime dve anusayā byantī honti. Anāgāmimaggena aṇusahagataṃ kāmarāgasaññojanaṃ paṭighasaññojanaṃ imāni dve sañojanāti pahiyanti, aṇusahagato kāmarāgānusayo paṭighānusayo ime dve anusayā byantī honti. Arahattamaggena rūparāgo arūparāgo māno uddhaccaṃ avijjā imāni pañca saññojanāni pahiyanti, mānānusayo bhavarāgānusayo avijjānusayo ime tayo anusayā byantī honti, evaṃ saṃyojanā pahīyanti, anusayā byantī honti

. 0Aniccato manasikaroto ñāṇaṃ uppajjati piti uppajjati passaddhi uppajjati sukhaṃ uppajjati adhimokkho uppajjati paggaho 1uppajjati upaṭṭhānaṃ uppajjati upekkhā uppajjati nikanti uppajjati, ’nikanti dhammo’ti nikantiṃ āvajjati tato vikkhepo uddhaccaṃ, tena uddhaccena viggahitamānaso aniccato upaṭṭhānaṃ yathābhūtaṃ nappajāti, dukkhato upaṭṭhānaṃ yathābhūtaṃ nappajānāti, anattato upaṭṭhānaṃ yathābhūtaṃ nappajānāti. Tena vuccati: ’dhammuddhaccaviggahitamānaso’ hoti so samayo, yaṃ taṃ cittaṃ ajjhattameva santiṭṭhati sannisidati ekodi hoti samādhiyati.

Tassa maggo sañjāyatīti kathaṃ maggo sañjāyati: dassanaṭṭhena sammādiṭṭhi maggo sañjāyati, abhiniropanaṭṭhena sammāsaṅkappo maggo sañjāyati, pariggahaṭṭhena sammāvācā maggo sañjāyati, samuṭṭhānaṭṭhena sammākammanto maggo sañjāyati, vodānaṭṭhena sammāājīvo maggo sañjāyati, paggahaṭṭhena sammāvāyāmo maggo sañjāyati, upaṭṭhānaṭṭhena sammāsati maggo sañjāyati, avikkhepaṭṭhena sammāsamādhi maggo sañjāyati.

Tassa taṃ maggaṃ āsevato bhāvayato bahulikaroto saññojanā pahīyanti anusayā byattihontī’ti kathaṃ saññejanā pahīyanti, anusayā byantī honti: sotāpattimaggena sakkāyadiṭṭhi vicikicchānusaso ime dve anusāyā byantī honti. Sakadāgāmimaggena oḷārikaṃ kāmarāgasaññojanaṃ paṭighasaññojanaṃ imāni dve saññojanāni pahīyanti, oḷāriko kāmarāgānusayo paṭighānusayo ime dve anusayā byantī honti. Anāgāmimaggena aṇusahagataṃ kāmarāgasaññojanaṃ paṭighasaññojanaṃ imāni dve sañojanāti pahiyanti, aṇusahagato kāmarāgānusayo paṭighānusayo ime dve anusayā byantī honti. Arahattamaggena rūparāgo arūparāgo māno uddhaccaṃ avijjā imāni pañca saññojanāni pahiyanti, mānānusayo bhavarāgānusayo avijjānusayo ime tayo anusayā byantī honti, evaṃ saṃyojanā pahīyanti, anusayā byantī honti
. 0

Dukkhato manasikaroto anattato manasikaroto obhāso uppajjati ñāṇaṃ uppajjati piti uppajjati passaddhi uppajjati sukhaṃ uppajjati adhimokkho uppajjati paggaho uppajjati upaṭṭhānaṃ uppajjati upekkhā uppajjati nikanti uppajjati, ’nikanti dhammo’ti nikantiṃ āvajjati tato vikkhepo uddhaccaṃ, tena uddhaccena viggahitamānaso anattato upaṭṭhānaṃ aniccato upaṭṭhānaṃ dukkhato upaṭṭhānaṃ yathābhūtaṃ nappajānāti, [PTS Page 102] [\q 102/]      tena vuccati: ’dhammuddhaccaviggahitamānaso’ hoti so samayo, yaṃ taṃ cittaṃ ajjhattameva santiṭṭhati sannisidati ekodi hoti samādhiyati.

Tassa maggo sañjāyatīti kathaṃ maggo sañjāyati: dassanaṭṭhena sammādiṭṭhi maggo sañjāyati, abhiniropanaṭṭhena sammāsaṅkappo maggo sañjāyati, pariggahaṭṭhena sammāvācā maggo sañjāyati, samuṭṭhānaṭṭhena sammākammanto maggo sañjāyati, vodānaṭṭhena sammāājīvo maggo sañjāyati, paggahaṭṭhena sammāvāyāmo maggo sañjāyati, upaṭṭhānaṭṭhena sammāsati maggo sañjāyati, avikkhepaṭṭhena sammāsamādhi maggo sañjāyati.

Tassa taṃ maggaṃ āsevato bhāvayato bahulikaroto saññojanā pahīyanti anusayā byattihontī’ti kathaṃ saññejanā pahīyanti, anusayā byantī honti: sotāpattimaggena sakkāyadiṭṭhi vicikicchānusaso ime dve anusāyā byantī honti. Sakadāgāmimaggena oḷārikaṃ kāmarāgasaññojanaṃ paṭighasaññojanaṃ imāni dve saññojanāni pahīyanti, oḷāriko kāmarāgānusayo paṭighānusayo ime dve anusayā byantī honti. Anāgāmimaggena aṇusahagataṃ kāmarāgasaññojanaṃ paṭighasaññojanaṃ imāni dve sañojanāti pahiyanti, aṇusahagato kāmarāgānusayo paṭighānusayo ime dve anusayā byantī honti. Arahattamaggena rūparāgo arūparāgo māno uddhaccaṃ avijjā imāni pañca saññojanāni pahiyanti, mānānusayo bhavarāgānusayo avijjānusayo ime tayo anusayā byantī honti, evaṃ saṃyojanā pahīyanti, anusayā byantī honti

Rūpaṃ aniccato manasikaroto rūpaṃ dukkhato manasikaroto rūpaṃ anattato manasikaroto vedanaṃ - pe - saññaṃ - pe - saṅkhāre - pe - viññāṇaṃ - pe - cakkhuṃ - pe - jarāmaraṇaṃ aniccato manasikaroto - pe - jarāmaraṇaṃ dukkhato maṇasikaroto - pe - jarāmaṇaṃ anattato manasikaroto obhāso uppajjati ñāṇaṃ uppajjati piti uppajjati passaddhi uppajjati sukhaṃ uppajjati adhimokkho uppajjati paggaho uppajjati upaṭṭhānaṃ uppajjati upekkhā uppajjati nikanti uppajjati, ’nikanti dhammo’ti nikantiṃ āvajjati tato vikkhepo uddhaccaṃ, tena uddhaccena viggahitamānaso anattato upaṭṭhānaṃ aniccato upaṭṭhānaṃ dukkhatoupaṭṭhānaṃ yathābhūtaṃ nappajānāti, tena vuccati: ’dhammuddhaccaviggahitamānaso’ hoti so samayo, yaṃ taṃ cittaṃ ajjhattameva santiṭṭhati sannisidati ekodi hoti samādhiyati.

2. Paggāho - cisu.

[BJT Page 20] [\x  20/]

Tassa maggo sañjāyatīti kathaṃ maggo sañjāyati: dassanaṭṭhena sammādiṭṭhi maggo sañjāyati, abhiniropanaṭṭhena sammāsaṅkappo maggo sañjāyati, pariggahaṭṭhena sammāvācā maggo sañjāyati, samuṭṭhānaṭṭhena sammākammanto maggo sañjāyati, vodānaṭṭhena sammāājīvo maggo sañjāyati, paggahaṭṭhena sammāvāyāmo maggo sañjāyati, upaṭṭhānaṭṭhena sammāsati maggo sañjāyati, avikkhepaṭṭhena sammāsamādhi maggo sañjāyati.

Tassa taṃ maggaṃ āsevato bhāvayato bahulikaroto saññojanā pahīyanti anusayā byattihontī’ti kathaṃ saññejanā pahīyanti, anusayā byantī honti: sotāpattimaggena sakkāyadiṭṭhi vicikicchānusaso ime dve anusāyā byantī honti. Sakadāgāmimaggena oḷārikaṃ kāmarāgasaññojanaṃ paṭighasaññojanaṃ imāni dve saññojanāni pahīyanti, oḷāriko kāmarāgānusayo paṭighānusayo ime dve anusayā byantī honti. Anāgāmimaggena aṇusahagataṃ kāmarāgasaññojanaṃ paṭighasaññojanaṃ imāni dve sañojanāti pahiyanti, aṇusahagato kāmarāgānusayo paṭighānusayo ime dve anusayā byantī honti. Arahattamaggena rūparāgo arūparāgo māno uddhaccaṃ avijjā imāni pañca saññojanāni pahiyanti, mānānusayo bhavarāgānusayo avijjānusayo ime tayo anusayā byantī honti, evaṃ saṃyojanā pahīyanti, anusayā byantī honti

Evaṃ dhammuddhacciviggahitaṃ mānasaṃ hoti.

(1) "Obhāse ceva ñāṇe ca pītiyā ca vikampati
Passadidhiyā sukhe ceva yehi cittaṃ pavedhati,

(2) Adhimokkhe ca paggāha upaṭṭhāne ca kampati
Upekkhāvajjanāya ceva 1- upekkhāya ca nikantiyā,

(3) Imāni dasa ṭhānāni paññā yassa paricitā 2-
Dhammuddhaccakusalo hoti na ca sammohaṃ gacchati, 3-

(4) Vikkhipati 4- ceva kilissati ca cavati cittabhāvanā
[PTS Page 103] [\q 103/]      vikkhipati na kilissati 5- bhāvanā parihāyati,

(5) Vikkhapati na kilissati bhāvanā na parihāyati
Na ca vikkhipate cittaṃ na kilissati na cavati cittabhāvanā,

(6) Imehi catūhi ṭhānehi cittassa saṅkhepavikkhepaviggahitaṃ
Dasaṭṭhāne (mānasaṃ kusalo) sampajānātī"ti 6-

Yuganaddhakathā samattā

1. Upekkhāvajjanā ceva - syā
2. Paricacitā - machasaṃ, syā, paricitā - sa
3. Vikkhepaṃ gacchati - visu, sammohagacchati - syā
4. Vikampati - syā
5. Vikkhapati kilissati - syā, [PTS]
6. Osānagāthā potthakesu visadisā dissati, aṭṭhakathāya pana saṃsandetavā paṭisaṅkhatā,
7. Purimanidānaṃ - machasaṃ, paripuṇṇakathānidānaṃ - syā [PTS]