[CPD Classification 2.5.12]
[PTS Vol Ps 2 ] [\z Paṭis /] [\f II /]
[BJT Vol Ps 2 ] [\z Paṭis /] [\w II /]
[BJT Page 020] [\x  20/]
[PTS Page 104] [\q 104/]

Suttantapiṭake
Khuddakanikāyo
Paṭisambhidāmaggo
2. Yuganaddhavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

2. Saccakathā

Paripuṇṇanidāni, 7- "cattārimāni bhikkhave tathāni avitathāni anaññāthāni. Katamāni cattāri: ’idaṃ dukkha’nti bhikkhave tathametaṃ acitathametaṃ anaññathametaṃ, "ayaṃ dukkhasamudayo’ti tathametaṃ avitathametaṃ anaññathametaṃ ’ayaṃ dukkhanirodho’ti tathametaṃ avitathametaṃ anaññathametaṃ, ’ayaṃdukkhanirodhagāmini paṭipadā’ti tathametaṃ avitathametaṃ anaññathametaṃ, imāni kho bhikkhave cattāri tathāni avitathāni anaññathāni. " [A]

[BJT Page 22] [\x  22/]

Kathaṃ dukkhaṃ tathaṭṭhena saccaṃ. Cattāro dukkhassa dukkhaṭṭhā tathā avitathā anaññathā: dukkhassa piḷanaṭṭho saṅkhataṭṭho santāpaṭṭho vipariṇāmaṭṭho, ime cattāro dukkhassa dukkhaṭṭhā tathā avitathā anaññathā, evaṃ dukkhaṃ tathaṭṭhena saccaṃ.

Kathaṃ samudayo tathaṭṭhena saccaṃ. Cattāro samudayassa samudayaṭṭhā tathā avitathā anaññathā: samudayassa āyuhanaṭṭho nidānaṭṭho saṃyogaṭṭho paḷibodhaṭṭho, ime cattāro samudayassa samudayaṭṭhā tathā avitathā anaññathā, evaṃ samudayo tathaṭṭhena saccaṃ.

Kathaṃ nirodho tathaṭṭhena saccaṃ: cattāro nirodhassa [PTS Page 105] [\q 105/]      nirodhaṭṭhā tathā avitathā anaññathā: nirodhassa nissaraṇaṭṭho vivekaṭṭho asaṅkhataṭṭho amataṭṭho, ime cattāro nirossa nirodhaṭṭhā tathā avitathā anaññathā, evaṃ nirodho tathaṭṭhena saccaṃ.

Kathaṃ maggaṃ tathaṭṭhena saccaṃ. Cattāro maggassa maggaṭṭhā tathā avitathā anaññathā: maggassa niyyānaṭṭho hetuṭṭho 1dassanaṭṭho ādhipatyeyaṭṭho, ime cattāro maggassa maggaṭṭhā tathā avitathā anaññathā, evaṃ maggo tathaṭṭhena saccaṃ.

Katihākārehi cattāri saccāni ekapaṭivedhāni 2- catuhākārehi cattāri saccāti ekapaṭivedhāni: tathaṭṭhena anattaṭṭhena saccaṭṭhena paṭivedhaṭṭhena imehi catuhākārehi cattāri saccāni ekasaṅgahitāni, yaṃ ekasaṅgahitaṃ taṃ ekattaṃ, ekattaṃ ekena ñāṇena paṭivijjhatī’ti cattāri saccāni ekapaṭivedhāni.

Kataṃ tathaṭṭhena cattāri saccāni ekapaṭivedhāni catuhākārehi tathaṭṭhena cattāri saccāti ekapaṭivedhāni: dukkhassa dukkhaṭṭho tathaṭṭho, samudayassa samudayaṭṭho tathaṭṭhena nirodhassa nirodhaṭṭho tathaṭṭho, maggassa maggaṭṭho tathaṭṭho, imehi catuhākārehi tathaṭṭhena cattāri saccāni ekasaṅgahitāni, yaṃ ekasaṅgahitaṃ taṃ ekattaṃ, ekattaṃ ekena ñāṇena paṭivijjhatī’ti cattāri saccāni ekapaṭivedhāni.

Kataṃ anattaṭṭhena cattāri saccāni ekapaṭivedhāni catuhākārehi anattaṭṭhena cattāri saccāti ekapaṭivedhāni: dukkhassa dukkhaṭṭho anattaṭṭho, samudayassa samudayaṭṭho anattaṭṭho, nirodhassa nirodhaṭṭho anattaṭṭho, maggassa maggaṭṭho anattaṭṭho, imehi catuhākārehi anattaṭṭhena cattāri saccāni ekasaṅgahitāni, yaṃ ekasaṅgahitaṃ taṃ ekattaṃ, ekattaṃ ekena ñāṇena paṭivijjhatī’ti cattāri saccāni ekapaṭivedhāni.

1. Hetaṭṭho - syā
2. Ekappaṭivedhāni - machasaṃ

[BJT Page 24] [\x  24/]

Kataṃ saccaṭṭhena cattāri saccāni ekapaṭivedhāni catuhākārehi saccaṭṭhena cattāri saccāti ekapaṭivedhāni: dukkhassa dukkhaṭṭho saccaṭṭho, samudayassa samudayaṭṭho saccaṭṭho nirodhassa nirodhaṭṭho saccaṭṭho, maggassa [PTS Page 106] [\q 106/]      maggaṭṭho saccaṭṭho, imehi catuhākārehi saccaṭṭhena cattāri saccāni ekasaṅgahitāni, yaṃ ekasaṅgahitaṃ taṃ ekattaṃ, ekattaṃ ekena ñāṇena paṭivijjhatī’ti cattāri saccāni ekapaṭivedhāni.

Kataṃ paṭivedhaṭṭhena cattāri saccāni ekapaṭivedhāni catuhākārehi paṭivedhaṭṭhena cattāri saccāti ekapaṭivedhāni: dukkhassa dukkhaṭṭho saccaṭṭho, samudayassa samudayaṭṭho paṭivedhaṭṭho nirodhassa nirodhaṭṭho paṭivedhaṭṭho, maggassa maggaṭṭho paṭivedhaṭṭho, imehi catuhākārehi paṭivedhaṭṭhena cattāri saccāni ekasaṅgahitāni, yaṃ ekasaṅgahitaṃ taṃ ekattaṃ, ekattaṃ ekena ñāṇena paṭivijjhatī’ti cattāri saccāni ekapaṭivedhāni.

Kataṃ cattāri saccāni ekapaṭivedhāni: yaṃ aniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ taṃ aniccaṃ 1- yaṃ aniccañca dukkhañca taṃ anattā. Yaṃ aniccañca dukkhañca anattā ca taṃ tathaṃ, yaṃ aniccañca dukkhañca anattā ca tathañca, taṃ saccaṃ, yaṃ aniccañca dukkhañca anattā ca tathañca saccañca, taṃ ekasaṅgahitaṃ yaṃ ekasaṅgahitaṃ, taṃ ekataṃ ekattaṃ ekena ñāṇena paṭivijjhatī’ti cattāri saccāni ekapaṭivedhāni.

Katīhākārehi 2- cattāri saccāni ekapaṭivedhāni: navahākārehi cattāri saccāni ekapaṭivedhāni: tathaṭṭhena anattaṭṭhena saccaṭṭhena paṭivedhaṭṭhena abhiññaṭṭhena pariññaṭṭhena pahānaṭṭhena bhāvanaṭṭhena sacchikiriyaṭṭhena. Imehi navahākārehi cattāri saccāni ekasaṅgahitāni. Yaṃ ekasaṅgahitaṃ taṃ ekattaṃ, ekattaṃ ekena ñāṇena paṭivijjhatī’ti cattāri saccāni ekapaṭivedhāni.

Kataṃ tathaṭṭhena cattāri saccāni ekapaṭivedhāni: navahākārehi tathaṭṭhena cattāri saccāni ekapaṭivedhāni: dukkakhassa dukkhaṭṭho tathāṭṭhena samudayassa samudayaṭṭho tathaṭṭho, nirodhassa nirodhaṭṭho tathaṭṭho, maggassa maggaṭṭho tathaṭṭho, abhiññāya abhiññaṭṭho tathaṭṭho, bhāvanāya bhāvanaṭṭho tathaṭṭho, sacchikiriyā sacchikiriyaṭṭho tathaṭṭho imehi navahākārehi cattāri saccāni ekasaṅgahitāni. Yaṃ ekasaṅgahitaṃ taṃ ekattaṃ, ekattaṃ ekena ñāṇena paṭivijjhatī’ti cattāri saccāni [PTS Page 108] [\q 108/]      ekapaṭivedhāni.

1. "Yaṃ dukkhaṃ taṃ aniccaṃ" iti syā [PTS] potthakesu na dissati
2. Katihākārehi - machasaṃ, syā.

[BJT Page 26] [\x  26/]

Kataṃ anattaṭṭhena cattāri saccāni ekapaṭivedhāni: navahākārehi paṭivedhaṭṭhena cattāri saccāni ekapaṭivedhāni: dukkakhassa dukkhaṭṭho paṭivedhaṭṭhena samudayassa samudayaṭṭho paṭivedhaṭṭho, nirodhassa nirodhaṭṭho paṭivedhaṭṭho, maggassa maggaṭṭho paṭivadhaṭṭho, abhiññāya abhiññaṭṭho paṭivedhaṭṭho, pariññāya pariññāṭṭho pahānassa pahānaṭṭho paṭivedhaṭṭho, bhāvanāya bhāvanaṭṭho paṭivedhaṭṭho, sacchikiriyā sacchikiriyaṭṭho paṭivedhaṭṭho imehi navahākārehi paṭivedhaṭṭhena cattāri saccāni ekasaṅgahitāni. Yaṃ ekasaṅgahitaṃ taṃ ekattaṃ, ekattaṃ ekena ñāṇena paṭivijjhatī’ti cattāri saccāni ekapaṭivedhāni.

Kataṃ saccaṭṭhena cattāri saccāni ekapaṭivedhāni: navahākārehi paṭivedhaṭṭhena cattāri saccāni ekapaṭivedhāni: dukkakhassa dukkhaṭṭho paṭivedhaṭṭhena samudayassa samudayaṭṭho paṭivedhaṭṭho, nirodhassa nirodhaṭṭho paṭivedhaṭṭho, maggassa maggaṭṭho paṭivadhaṭṭho, abhiññāya abhiññaṭṭho paṭivedhaṭṭho, pariññāya pariññāṭṭho pahānassa pahānaṭṭho paṭivedhaṭṭho, bhāvanāya bhāvanaṭṭho paṭivedhaṭṭho, sacchikiriyā sacchikiriyaṭṭho paṭivedhaṭṭho imehi navahākārehi paṭivedhaṭṭhena cattāri saccāni ekasaṅgahitāni. Yaṃ ekasaṅgahitaṃ taṃ ekattaṃ, ekattaṃ ekena ñāṇena paṭivijjhatī’ti cattāri saccāni ekapaṭivedhāni.

Kataṃ paṭivedhaṭṭhena cattāri saccāni ekapaṭivedhāni: navahākārehi paṭivedhaṭṭhena cattāri saccāni ekapaṭivedhāni: dukkakhassa dukkhaṭṭho paṭivedhaṭṭhena samudayassa samudayaṭṭho paṭivedhaṭṭho, nirodhassa nirodhaṭṭho paṭivedhaṭṭho, maggassa maggaṭṭho paṭivadhaṭṭho, abhiññāya abhiññaṭṭho paṭivedhaṭṭho, pariññāya pariññāṭṭho pahānassa pahānaṭṭho paṭivedhaṭṭho, bhāvanāya bhāvanaṭṭho paṭivedhaṭṭho, sacchikiriyā sacchikiriyaṭṭho paṭivedhaṭṭho imehi navahākārehi paṭivedhaṭṭhena cattāri saccāni ekasaṅgahitāni. Yaṃ ekasaṅgahitaṃ taṃ ekattaṃ, ekattaṃ ekena ñāṇena paṭivijjhatī’ti cattāri saccāni ekapaṭivedhāni.

Katihākārehi cattari saccāni eka paṭivedhāni: dvādasahi ākārehi cattāri saccāni ekapaṭivedhāni; tathaṭṭhena anattaṭṭhena saccaṭṭhena paṭivedhaṭṭhena abhijānanaṭṭhena parijānaṭṭhena dhammaṭṭhena dhātuṭṭhena 1ñātaṭṭhena sacchikiriyaṭṭhena phusanaṭṭhena 2abhisamayaṭṭhena. Imehi dvādasihi ākārehi cattāri saccāti ekasaṅgahitāni, yaṃ ekasaṅgahitaṃ taṃ ekattaṃ, ekena ñaṇena paṭivijjhatī’ti cattāri saccāni ekapaṭivedhāti.
Kathaṃ tathaṭṭhena cattāri saccāti ekapaṭivedhāni: soḷasahi ākārehi tathaṭṭhena cattari saccāti ekapaṭivedhāni: dukkassa pīḷanaṭṭho saṅkhataṭṭho santāpaṭṭho viparināmaṭṭho tathaṭṭho, samudayassa āyuhanaṭṭho nidānaṭṭho saṃyogaṭṭho paḷibodhaṭṭho tathaṭṭho, nirodhassa nissaraṇaṭṭho vivekaṭṭho asaṅkhataṭṭho amataṭṭho tathaṭṭho, maggassa niyyānaṭṭho hetuṭṭho 3- dassanaṭṭho ādhipateyyaṭṭho tathaṭṭho, imehi soḷasahi ākārehi tathaṭṭhena cattāri saccāni ekaṅgahitāni, yaṃ ekasaṅgahitaṃ taṃ ekattaṃ, ekattaṃ ekena ñuṇena paṭivijjhatī’ti cattāri saccāni ekapaṭivedhāni

Kathaṃ anattaṭṭhena cattāri saccāti ekapaṭivedhāni: soḷasahi ākārehi tathaṭṭhena cattari saccāti ekapaṭivedhāni: soḷasahi ākārehi anattaṭṭhena cattāri saccāti ekaparivedhāni: dukkassa pīḷanaṭṭho saṅkhataṭṭho santāpaṭṭho viparināmaṭṭho anattaṭṭho, samudayassa āyuhanaṭṭho nidānaṭṭho saṃyogaṭṭho paḷibodhaṭṭho anattaṭṭho, nirodhassa nissaraṇaṭṭho vivekaṭṭho asaṅkhataṭṭho amataṭṭho anattaṭṭho, maggassa niyyānaṭṭho hetuṭṭho dassanaṭṭho ādhipateyyaṭṭho anattaṭṭho, imehi soḷasahi ākārehi anattaṭṭhena cattāri saccāni ekaṅgahitāni, yaṃ ekasaṅgahitaṃ taṃ ekattaṃ, ekattaṃ ekena ñuṇena paṭivijjhatī’ti cattāri saccāni ekapaṭivedhāni

Kathaṃ saccaṭṭhena cattāri saccāti ekapaṭivedhāni: soḷasahi ākārehi tathaṭṭhena cattari saccāti ekapaṭivedhāni: soḷasahi ākārehi saccaṭṭhena cattāri saccāti ekaparivedhāni: dukkassa pīḷanaṭṭho saṅkhataṭṭho santāpaṭṭho viparināmaṭṭho anattaṭṭho, samudayassa āyuhanaṭṭho nidānaṭṭho saṃyogaṭṭho paḷibodhaṭṭho saccaṭṭho, nirodhassa nissaraṇaṭṭho vivekaṭṭho asaṅkhataṭṭho saccaṭṭho anattaṭṭho, maggassa niyyānaṭṭho hetuṭṭho dassanaṭṭho ādhipateyyaṭṭho saccaṭṭho, imehi soḷasahi ākārehi anattaṭṭhena cattāri saccāni ekaṅgahitāni, yaṃ ekasaṅgahitaṃ taṃ ekattaṃ, ekattaṃ ekena ñuṇena paṭivijjhatī’ti cattāri saccāni ekapaṭivedhāni

Kathaṃ paṭivedhaṭṭhena cattāri saccāti ekapaṭivedhāni: soḷasahi ākārehi paṭivedhaṭṭhena cattari saccāti ekapaṭivedhāni: soḷasahi ākārehi paṭivedhaṭṭhena cattāri saccāti ekaparivedhāni: dukkassa pīḷanaṭṭho saṅkhataṭṭho santāpaṭṭho viparināmaṭṭho anattaṭṭho, samudayassa āyuhanaṭṭho nidānaṭṭho saṃyogaṭṭho paḷibodhaṭṭho saccaṭṭho, nirodhassa nissaraṇaṭṭho vivekaṭṭho asaṅkhataṭṭho saccaṭṭho anattaṭṭho, maggassa niyyānaṭṭho hetuṭṭho dassanaṭṭho ādhipateyyaṭṭho saccaṭṭho, imehi soḷasahi ākārehi paṭivedhaṭṭhena cattāri saccāni ekaṅgahitāni, yaṃ ekasaṅgahitaṃ taṃ ekattaṃ, ekattaṃ ekena ñuṇena paṭivijjhatī’ti cattāri saccāni ekapaṭivedhāni

Kathaṃ abhijānanaṭṭhena cattāri saccāti ekapaṭivedhāni: soḷasahi ākārehi abhijānaṭṭhena cattari saccāti ekapaṭivedhāni: soḷasahi ākārehi abhijānanaṭṭhena cattāri saccāti ekaparivedhāni: dukkassa pīḷanaṭṭho saṅkhataṭṭho abhijānanaṭṭho viparināmaṭṭho abhijānanaṭṭho, samudayassa āyuhanaṭṭho nidānaṭṭho saṃyogaṭṭho paḷibodhaṭṭho saccaṭṭho, nirodhassa nissaraṇaṭṭho vivekaṭṭho asaṅkhataṭṭho abhijānanaṭṭho anattaṭṭho, maggassa niyyānaṭṭho hetuṭṭho dassanaṭṭho ādhipateyyaṭṭho saccaṭṭho, imehi soḷasahi ākārehi abhijānanaṭṭhena cattāri saccāni ekaṅgahitāni, yaṃ ekasaṅgahitaṃ taṃ ekattaṃ, ekattaṃ ekena ñuṇena paṭivijjhatī’ti cattāri saccāni ekapaṭivedhāni

Kathaṃ parijānanaṭṭhena cattāri saccāti ekapaṭivedhāni: soḷasahi ākārehi parijānanaṭṭhena cattari saccāti ekapaṭivedhāni: soḷasahi ākārehi parijānanaṭṭhena cattāri saccāti ekaparivedhāni: dukkassa pīḷanaṭṭho saṅkhataṭṭho parijānanaṭṭho viparināmaṭṭho parijānanaṭṭho, samudayassa āyuhanaṭṭho nidānaṭṭho saṃyogaṭṭho paḷibodhaṭṭho saccaṭṭho, nirodhassa parijānanaṭṭho vivekaṭṭho asaṅkhataṭṭho parijānanaṭṭho anattaṭṭho, maggassa niyyānaṭṭho hetuṭṭho dassanaṭṭho ādhipateyyaṭṭho parijānanaṭṭho, imehi soḷasahi ākārehi parijānanaṭṭhena cattāri saccāni ekaṅgahitāni yaṃ ekasaṅgahitaṃ taṃ ekattaṃ, ekattaṃ ekena ñuṇena paṭivijjhatī’ti cattāri saccāni ekapaṭivedhāni

Kathaṃ dhammaṭṭhena cattāri saccāti ekapaṭivedhāni: soḷasahi ākārehi dhammaṭṭhena cattari saccāti ekapaṭivedhāni: soḷasahi ākārehi dhammaṭṭhena cattāri saccāti ekaparivedhāni: dukkassa pīḷanaṭṭho saṅkhataṭṭho dhammaṭṭho viparināmaṭṭho dhammaṭṭhena samudayassa āyuhanaṭṭho nidānaṭṭho saṃyogaṭṭho paḷibodhaṭṭho dhammaṭṭho, nirodhassa parijānanaṭṭho vivekaṭṭho asaṅkhataṭṭho dhammaṭṭho anattaṭṭho, maggassa niyyānaṭṭho hetuṭṭho dassanaṭṭho ādhipateyyaṭṭho dhammaṭṭhena imehi soḷasahi ākārehi parijānanaṭṭhena cattāri saccāni ekaṅgahitāni yaṃ ekasaṅgahitaṃ taṃ ekattaṃ, ekattaṃ ekena ñuṇena paṭivijjhatī’ti cattāri saccāni ekapaṭivedhāni

Kathaṃ dhātuṭṭhena cattāri saccāti ekapaṭivedhāni: soḷasahi ākārehi dhātuṭṭhena cattari saccāti ekapaṭivedhāni: soḷasahi ākārehi dhātuṭṭhena cattāri saccāti ekaparivedhāni: dukkassa pīḷanaṭṭho saṅkhataṭṭho dhātuṭṭho viparināmaṭṭho dhātuṭṭhena samudayassa āyuhanaṭṭho nidānaṭṭho saṃyogaṭṭho paḷibodhaṭṭho dhātuṭṭho, nirodhassa parijānanaṭṭho vivekaṭṭho asaṅkhataṭṭho dhātuṭṭho anattaṭṭho, maggassa niyyānaṭṭho hetuṭṭho dassanaṭṭho ādhipateyyaṭṭho dhātuṭṭhena imehi soḷasahi ākārehi parijānanaṭṭhena cattāri saccāni ekaṅgahitāni yaṃ ekasaṅgahitaṃ taṃ ekattaṃ, ekattaṃ ekena ñuṇena paṭivijjhatī’ti cattāri saccāni ekapaṭivedhāni

Kathaṃ ñātuṭṭhena cattāri saccāti ekapaṭivedhāni: soḷasahi ākārehi ñātuṭṭhena cattari saccāti ekapaṭivedhāni: soḷasahi ākārehi ñātuṭṭhena cattāri saccāti ekaparivedhāni: dukkassa pīḷanaṭṭho saṅkhataṭṭho ñātuṭṭho viparināmaṭṭho ñātuṭṭhena samudayassa āyuhanaṭṭho nidānaṭṭho saṃyogaṭṭho paḷibodhaṭṭho ñātuṭṭho, nirodhassa parijānanaṭṭho vivekaṭṭho asaṅkhataṭṭho ñātuṭṭho anattaṭṭho, maggassa niyyānaṭṭho hetuṭṭho dassanaṭṭho ādhipateyyaṭṭho ñātuṭṭhena imehi soḷasahi ākārehi parijānanaṭṭhena cattāri saccāni ekaṅgahitāni yaṃ ekasaṅgahitaṃ taṃ ekattaṃ, ekattaṃ ekena ñuṇena paṭivijjhatī’ti cattāri saccāni ekapaṭivedhāni

Kathaṃ sacchikiriyaṭṭhena cattāri saccāti ekapaṭivedhāni: soḷasahi ākārehi sacchikiriyaṭṭhena cattari saccāti ekapaṭivedhāni: soḷasahi ākārehi ñātuṭṭhena cattāri saccāti ekaparivedhāni: dukkassa pīḷanaṭṭho saṅkhataṭṭho sacchikiriyaṭṭho viparināmaṭṭho sacchikiriyaṭhena samudayassa āyuhanaṭṭho nidānaṭṭho saṃyogaṭṭho paḷibodhaṭṭho sacchikiriyaṭṭho, nirodhassa parijānanaṭṭho vivekaṭṭho asaṅkhataṭṭho sacchikiyaṭṭho anattaṭṭho, maggassa niyyānaṭṭho hetuṭṭho dassanaṭṭho ādhipateyyaṭṭho sacchikiriṭṭhena imehi soḷasahi ākārehi parijānanaṭṭhena cattāri saccāni ekaṅgahitāni yaṃ ekasaṅgahitaṃ taṃ ekattaṃ, ekattaṃ ekena ñuṇena paṭivijjhatī’ti cattāri saccāni ekapaṭivedhāni

Kathaṃ thupasanaṭṭhena 2- cattāri saccāti ekapaṭivedhāni: soḷasahi ākārehi phupasanaṭṭhena cattari saccāti ekapaṭivedhāni: soḷasahi ākārehi phupanaṭṭhena cattāri saccāti ekaparivedhāni: dukkassa pīḷanaṭṭho saṅkhataṭṭho phupanaṭṭho viparināmaṭṭho sacchikiriyaṭhena samudayassa āyuhanaṭṭho nidānaṭṭho saṃyogaṭṭho paḷibodhaṭṭho sacchikiriyaṭṭho, nirodhassa phupanaṭṭho vivekaṭṭho asaṅkhataṭṭho sacchikiyaṭṭho anattaṭṭho, maggassa niyyānaṭṭho hetuṭṭho dassanaṭṭho ādhipateyyaṭṭho sacchikiriṭṭhena imehi soḷasahi ākārehi phupanaṭṭhena cattāri saccāni ekaṅgahitāni yaṃ ekasaṅgahitaṃ taṃ ekattaṃ, ekattaṃ ekena ñuṇena paṭivijjhatī’ti cattāri saccāni ekapaṭivedhāni

Kathaṃ abhisamayaṭṭhena cattāri saccāti ekapaṭivedhāni: soḷasahi ākārehi abhisamayaṭṭhena cattari saccāti ekapaṭivedhāni: soḷasahi ākārehi abhisamayaṭṭhena cattāri saccāti ekaparivedhāni: dukkassa pīḷanaṭṭho saṅkhataṭṭho abhisamayaṭṭho viparināmaṭṭho sacchikiriyaṭhena samudayassa abhisayaṭṭho nidānaṭṭho saṃyogaṭṭho paḷibodhaṭṭho sacchikiriyaṭṭho, nirodhassa abhisamayaṭṭho vivekaṭṭho asaṅkhataṭṭho sacchikiyaṭṭho anattaṭṭho, maggassa niyyānaṭṭho hetuṭṭho dassanaṭṭho ādhipateyyaṭṭho sacchikiriṭṭhena imehi soḷasahi ākārehi abhisayaṭṭhena cattāri saccāni ekaṅgahitāni yaṃ ekasaṅgahitaṃ taṃ ekattaṃ, ekattaṃ ekena ñuṇena paṭivijjhatī’ti cattāri saccāni ekapaṭivedhāni

1. Tathaṭṭhena - machasaṃ, syā, sī, [PTS] 2. Phassaṭṭhena - machasaṃ, syā, si
3. Hetaṭṭho - syā

[BJT Page 28] [\x  28/]

Saccānaṃ 1- kati lakkhaṇāni: saccānaṃ dve lakkhaṇāni: saṅkhata lakkhaṇañca asaṅkhatalakkhaṇañca. Saccānaṃ imāni dve lakkhaṇāni.

Saccānaṃ kati lakkhāni: saccānaṃ cha lakkhaṇāni: saṅkhatānaṃ saccānaṃ uppādo paññāyati, vayo paññāyati, ṭhitānaṃ aññathattaṃ paññāyati. Asaṅkhatassa saccassa na uppādo paññāyati, na vayo paññāyati, nana ṭhitassa aññathattaṃ paññāyati. Saccānaṃ imāni cha lakkhaṇāti.

Saccānaṃ kati lakkhāni: saccānaṃ dvādasa lakkhaṇāni: dukkhasaccassa uppādo paññāyati, vayo paññāyati, ṭhitānaṃ aññathattaṃ paññāyati. Samudayasaccassa uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati. Maggasaccassa uppādo paññāyati, vayo paññāti, ṭhitassa aññathattaṃ paññāyati. . Nirodhasaccassa na uppādo paññāyati, nana vayo paññāyati, na ṭhitassa aññathattaṃ paññāyati. Saccānaṃ imāni dvādasa lakkhaṇāti.

Catunnaṃ saccānaṃ kati kusalā, kati akusalā, kati abyākatā: samudayasaccaṃ akusalaṃ, maggasaccaṃ [PTS Page 109] [\q 109/]      kusalaṃ, nirodhasaccaṃ abyākataṃ, dukkhasaccaṃ siyā kusalaṃ, siyā akusalaṃ, siyā akhayākataṃ.

Siyā tīṇi saccāni ekasaccena saṅgahitāni, ekasaccaṃ tihi saccehi saṅgahitaṃ vatthuvasena pariyāyena.

Siyāni kathañca siyā: yaṃ dukkhasaccaṃ akusalaṃ samudayasaccaṃ akusalaṃ, evaṃ akusalaṭṭhena dve saccāti ekasaccena saṅgahitāni, ekasaccaṃ dvīhi saccehi saṅgahitaṃ. Yaṃ dukkhasaccaṃ kusalaṃ, maggasaccaṃ kusalaṃ, evaṃ kusalaṭṭhena dve saccāni ekasacacena saṅgahitāni. Ekasaccaṃ dvīhi saccehi saṅgahitaṃ yaṃ dukkhasaccaṃ abyākataṃ, nirodhasaccaṃ abyākataṃ, evaṃ abyākataṭṭhena dve saccāni ekasaccena saṅgahitāni, ekasaccaṃ dvīhi saccehi saṅgahitaṃ evaṃ siyā tīṇi saccāni ekasaccena saṅgahitāni, ekasaccaṃ tihi saccehi saṅgahitaṃ vatthuvasena pariyāyenāti.

1. Saccāti - sī 1, 3

[BJT Page 30] [\x  30/]

(Sāvatthinidānaṃ)
"Pubbeva 1- me bhikkhave sambodhā anahisambuddhassa bodhisattasseva sato etadahosi: ko nu kho rūpassa assādo, ko ādīnavo, kiṃ nissaraṇaṃ, ko vedanāya assādo, ko ādīnavo, kiṃ nissaraṇaṃ. Ko saññāya assādo, ko ādīnavo, kiṃ nissaraṇaṃ. Ko saṅkhārānaṃ assādo, ko ādīnavo, kiṃ nissaraṇaṃ. Ko viññāṇassa assādo, ko ādīnavo, kiṃ nissaraṇanti. Tassa mayhaṃ bhikkhave etadahosi: ’yaṃ kho rūpaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ rūpassa assādo yaṃ rūpaṃ aniccaṃ dukkhaṃ. 2- Viparināmadhammaṃ, ayaṃ rūpassa ādīnavo. Yo rūpasmiṃ chandarāgavinayo chandarāgappahānaṃ, idaṃ rūpassa nissaraṇaṃ yaṃ vedanaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ vedanassa assādo, yaṃ vedanā aniccaṃ dukkhaṃ. 2Viparināmadhammaṃ, ayaṃ vedanassa ādīnavo yo vedanaṃ chandarāgavinayo chandarāgappahānaṃ, idaṃ vedanassa nissaraṇaṃ. Yaṃ saññaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ saññassa assādo, yaṃ saññā aniccaṃ dukkhaṃ. Viparināmadhammaṃ, ayaṃ saññassa ādīnavo yo saññaṃ chandarāgavinayo chandarāgappahānaṃ idaṃ saññassa nissaraṇaṃ. Yaṃ saṅkhāre paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ saṅkhārassa assādo, yaṃ saṅkhārassa aniccaṃ dukkhaṃ. Viparināmadhammaṃ, ayaṃ saṅkhārassa ādīnavo yo saṅkhārassa chandarāgavinayo chandarāgappahānaṃ, idaṃ saṅkhārassa nissaraṇaṃ. Yaṃ viññaṇaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ viññaṇassa assādo, yaṃ viññāṇaṃ aniccaṃ dukkhaṃ. Viparināmadhammaṃ, ayaṃ viññaṇassa ādīnavo yo viññaṇasmiṃ chandarāgavinayo chandarāgappahānaṃ, idaṃ viññaṇassa nissaraṇaṃ.

Yāvakivañcāhaṃ bhikkhave imesaṃ pañcannaṃ upādānakkhandhānaṃ evaṃ assādañca assādato ādinavañca [PTS Page 110] [\q 110/]      ādinavato nisaraṇañca nissaraṇato yathābhūtaṃ nābbhaññāsiṃ, neva tāvāhaṃ bhikkhave sadevake loke samārakhe sabrahmako sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ’anuttaraṃ sammāsambodhiṃ abhisambuddho’ti. 3- Paccaññāsiṃ yato ca khavāhaṃ bhikkhave imesaṃ pañcannaṃ pañcannaṃ upādānakkhandhānaṃ evaṃ assādañca assādato ādinavañca ādinavato tissaraṇañca nissaraṇato yathābhūtaṃ abbhaññāsiṃ, athāhaṃ bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanusasāya ’anuttaraṃ sammāsambodhiṃ abhisambuddho’ti paccaññāsiṃ. Ñāṇañca pana me dassanaṃ udapādi. ’Akuppā me cetovimutti. 4- Ayamantimā jāti, natthidāni punabbhavo"ti [a]

Yaṃ rūpaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ rūpassa assādoti pahānapaṭivedho, samudayasaccaṃ. Yaṃ rūpaṃ aniccaṃ dukkhaṃ 2- viparināmadhammaṃ ayaṃ rūpassa ādīnavo’ti pariññāpaṭivedho dukkhasaccaṃ. Yo rūpasmiṃ chandarāgavinayo chandarāgappahānaṃ idaṃ rūpassa nissaraṇanti sacchikiriyāpaṭivedho nirodhasaccaṃ. Yā imesu tīsu ṭhānesu diṭṭhi saṅkappo vācā kammanto ājivo vāyāmo sati samādhi bhāvanāpaṭivedho maggasaccaṃ.

Yaṃ vedanaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ vedanassa assādoti pahānapaṭivedho, samudayasaccaṃ. Yaṃ vedanaṃ aniccaṃ dukkhaṃ 2- viparināmadhammaṃ ayaṃ vedanassa ādīnavo’ti pariññāpaṭivedho dukkhasaccaṃ. Yo vedanasmiṃ chandarāgavinayo chandarāgappahānaṃ idaṃ vedanassa nissaraṇanti sacchikiriyā paṭivedho nirodhasaccaṃ. Yā imesu tīsu ṭhānesu diṭṭhi saṅkappo vācā kammanto ājivo vāyāmo sati samādhi bhāvanāpaṭivedho maggasaccaṃ.

Yaṃ saññaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ saññassa assādoti pahānapaṭivedho, samudayasaccaṃ. Yaṃ saññaṃ aniccaṃ dukkhaṃ 2- viparināmadhammaṃ ayaṃ saññassa ādīnavo’ti pariññāpaṭivedho dukkhasaccaṃ. Yo saññāsmiṃ chandarāgavinayo chandarāgappahānaṃ idaṃ saññassa nissaraṇanti sacchikiriyāpaṭivedho nirodhasaccaṃ. Yā imesu tīsu ṭhānesu diṭṭhi saṅkappo vācā kammanto ājivo vāyāmo sati samādhi bhāvanāpaṭivedho maggasaccaṃ.

Yaṃ saṅkhāre paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ saṅkhārassa assādoti pahānapaṭivedho, samudayasaccaṃ. Yaṃ viññāṇaṃ aniccaṃ dukkhaṃ 2- viparināmadhammaṃ ayaṃ viññāṇassa ādīnavo’ti pariññāpaṭivedho dukkhasaccaṃ. Yo saṅkhāramiṃ chandarāgavinayo chandarāgappahānaṃ idaṃ saṅkārassa nissaraṇanti sacchikiriyāpaṭivedho nirodhasaccaṃ. Yā imesu tīsu ṭhānesu diṭṭhi saṅkappo vācā kammanto ājivo vāyāmo sati samādhi bhāvanāpaṭivedho maggasaccaṃ.

Yaṃ viññāṇaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ saṅkhārassa assādoti pahānapaṭivedho, samudayasaccaṃ. Yaṃ viññāṇaṃ aniccaṃ dukkhaṃ 2- viparināmadhammaṃ ayaṃ viññāṇassa ādīnavo’ti pariññāpaṭivedho dukkhasaccaṃ. Yo viññāṇaṃ chandarāgavinayo chandarāgappahānaṃ idaṃ viññāṇassa nissaraṇanti sacchikiriyāpaṭivedho nirodhasaccaṃ. Yā imesu tīsu ṭhānesu diṭṭhi saṅkappo vācā kammanto ājivo vāyāmo sati samādhi bhāvanāpaṭivedho maggasaccaṃ.

1. Pubbe - machasaṃ, syā, si [PTS,] si 2. Taṃ dukkhaṃ - machasaṃ
3. Abhisambuddho - syā, [PTS] 4. Akuppāme vimutti - machasaṃ
[A] khanandasaṃyutta - bhāravagga

[BJT Page 32] [\x  32/]

Saccanti. 1- Katihākārehi saccaṃ: [PTS Page 111] [\q 111/]      esanaṭṭhena pariggahaṭṭhena paṭivedhaṭṭhena.

Kathaṃ esanaṭṭhena sacca: jarāmaraṇaṃ kiṃnidānaṃ, kiṃsasamudayaṃ, kiṃjātikaṃ, kiṃpabhavanti evaṃ esanaṭṭhena sacca.

Jarāmaraṇaṃ jātinidānaṃ, jātisamudayaṃ, jātijātikaṃ jātippabhavanti evaṃ pariggahaṭṭhena saccaṃ. Jarāmaraṇañca pajānāti, jarāmaraṇasamudayañca pajānāti, jarāmaraṇanirodhañca pajānāti, jarāmaraṇanirodhagāminaṃ paṭipadañca pajānāti, evaṃ paṭivedhaṭṭhena saccaṃ.
Jāti kiṃnidānaṃ, kiṃsamudayā, kiṃjātikā, kiṃpabhavāti evaṃ esanaṭṭhena saccaṃ. Jāti bhavanidānā, bhavasamudayā, bhavajātikā, bhavappabhāvā’ti evaṃ pariggahaṭṭhena saccaṃ. Jātiñca pajānāti, jātisamudayañca pajānāti, jātinirodhañca pajānāti, jātinirodhagāminaṃ paṭipañca pajānāti, evaṃ paṭivedhaṭṭhena saccaṃ

Bhāvo kiṃnidānaṃ, kiṃsamudayā, kiṃjātiko, kiṃpabhavāti evaṃ esanaṭṭhena saccaṃ. Bhāvo upādānanidānā, upādānasamudayo, upādānajātikā, upādānappabhāvā’ti evaṃ pariggahaṭṭhena saccaṃ. Bhavañca pajānāti, bhavasamudayañca pajānāti, bhavanirodhañca pajānāti, bhavanirodhagāminaṃ paṭipañca pajānāti, evaṃ paṭivedhaṭṭhena saccaṃ

Upādānaṃ kiṃnidānaṃ, kiṃsamudayaṃ, kiṃjātikaṃ kiṃpabhavānti evaṃ esanaṭṭhena saccaṃ. Upādānaṃ taṇhānidānaṃ, taṇhāsamudayaṃ, taṇhājātikaṃ, taṇhāpabhāvāti evaṃ pariggahaṭṭhena saccaṃ. Upādānañca pajānāti, upādānasamudayañca pajānāti, upādānanirodhañca pajānāti, upādānanirodhagāminaṃ paṭipañca pajānāti, evaṃ paṭivedhaṭṭhena saccaṃ

Taṇhā kiṃnidānā, kiṃsamudayā, kiṃjātikā kiṃpabhavā’ti evaṃ esanaṭṭhena saccaṃ. Taṇhā vedānāsamudayā, vedanā jātikā, vedanāpabhāvāti evaṃ pariggahaṭṭhena saccaṃ taṇhānañca pajānāti, taṇhā samuyañca pajānāti, taṇhānirodhañca pajānāti, taṇhānirodhagāminaṃ paṭipañca pajānāti, evaṃ paṭivedhaṭṭhena saccaṃ
[PTS Page 112] [\q 112/]

1. ’Saccanti’ tāyipotthake na dissati
2. Gāminipaṭipadañca - [PTS]

[BJT Page 34] [\x  34/]

Vedanā kiṃnidānā, kiṃsamudayā, kiṃjātikā kiṃpabhavā’ti evaṃ essanaṭṭhena saccaṃ. Vedanā phassanidānā phassasamudayā, phassajātikā phassapabhāvāti, 1- evaṃ pariggahaṭṭhena saccaṃ vedanañca pajānāti, vedanāsamuyañca pajānāti, vedanānirodhañca pajānāti, vedanānirodhagāmini paṭipadañca pajānāti, evaṃ paṭivedhaṭṭhena saccaṃ

Phasso niṃnidāno kiṃsamudayo, kiṃjātiko, kiṃpabhavoti evaṃ phasanaṭṭhena saccaṃ phasso saḷāyanananidano, saḷāyatanasamudayo, saḷāyatanajātiko, saḷāyatanapabhavoti evaṃ pariggahaṭṭhena saccaṃ phasañca pajānāti, phasassamudayañca pajānāti, phasassanirodhañca pajānāti, phassanirodhagāminī paṭipadañca pajānāti, evaṃ paṭivedhaṭṭhena saccaṃ.

Saḷāyatanaṃ kiṃnidānaṃ, kiṃsamudayaṃ, kiṃjātikaṃ, kiṃpabhavanti evaṃ phasanaṭṭhena saccaṃ. Saḷāyatanaṃ nāmarūpanidānaṃ’ nāmarūpasamudayaṃ, nāmarūpajātikaṃ, nāmarūpapabhavanti evaṃ pariggaṭṭhena saccaṃ saḷāyatanañca pajānāti, saḷāyatanasamudayañca pajānāti, saḷāyatananirodhañca pajānāti, saḷāyatananirodhagāminīpaṭipadañca pajānāti, evaṃ paṭivedhaṭṭena saccaṃ

Nāmarūpaṃ niṃnidānaṃ, kiṃsamudayaṃ niṃjātikaṃ kiṃpabhavanti evaṃ phasanaṭṭhena saccaṃ nāmarūpaṃ vivaññāṇanidānaṃ, viññānasamudayaṃ, viññāṇajātikaṃ, viññāṇapabhavanti evaṃ pariggahaṭṭhena saccaṃ. Nāmarūpañca pajānāti, nāmarūpasamudayañca pajānāti, nāmarūpanirodhañca pajānāti, nāmarūpanirodhagāmini paṭipadañca pajānāti, evaṃ paṭivedhaṭṭhena saccaṃ

Vivaññāṇaṃ niṃnidānaṃ, kiṃsamudayaṃ niṃjātikaṃ kiṃpabhavanti evaṃ phasanaṭṭhena saccaṃ viññāṇaṃ saṅkhārānidānaṃ, saṅkhārasamudayaṃ, saṅkhārajātikaṃ, saṅkhārapabhavanti evaṃ pariggahaṭṭhena saccaṃ. Viññāṇañca pajānāti, viññāṇasamudayañca pajānāti, viññāṇanirodhañca pajānāti, viññāṇanirodhagāmini paṭipadañca pajānāti, evaṃ paṭivedhaṭṭhena saccaṃ
[PTS Page 113] [\q 113/]

1. Phassappabhavāti - machasaṃ

[BJT Page 36] [\x  36/]

Saṅkhārā kiṃnidānā, kiṃsamudāya, kiṃjātikā, kiṃpabhavāti evaṃ phasanaṭṭhena saccaṃ. Saṅkhārā avijjānidānā, avijjāsamudayā, avijjājātikā, avijjāpabhavāti evaṃ pariggaṭṭhena saccaṃ. Saṅkāre ca pajānāti, saṅkhārasamudayañca pajānāti, saṅkhāranirodhañca pajānāti, saṅkhāranirodhagāmini paṭipadañca pajānāti, evaṃ paṭivedhaṭṭhena saccaṃ.

Jarāmaraṇaṃ dukkhasaccaṃ, jātisamudayasaccaṃ, ubhinnampi nissaraṇā nirodhasaccaṃ, nirodhapajānatā 1- maggasaccaṃ, jāti dukkhasaccaṃ, bhavo samudayasaccaṃ, ubhinnampi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ. Bhavo dukkhasaccaṃ, upādānaṃ samudayasaccaṃ, ubhinnampi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ upādānaṃ dukkhasaccaṃ, taṇhā samudayasaccaṃ, ubhinnampi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ taṇhā dukkakhasaccaṃ vedanā samudayasaccaṃ, ubhinnampi nissaraṇaṃnirodhasaccaṃ, nirodhapajānatā maggasaccaṃ vedanā dukkhasaccaṃ, phasso samudayasaccaṃ ubhinnampi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ. Phasso dukkhasaccaṃ saḷāyatanaṃ samudayasaccaṃ, ubhinnampi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ saḷāyatanaṃ dukkhasaccaṃ, nāmarūpaṃ samudayasaccaṃ, ubhinnampinissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ nāmarūpaṃ dukkakhasaccaṃ viññāṇaṃ samudayasaccaṃ ubhinnampi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānatā maggasaccaṃ viññāṇaṃ dukkhasaccaṃ, saṅkhārā samudayasaccaṃ ubhinnampi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ. Saṅkhārā dukkasaccaṃ, avijjā samudayasaccaṃ, ubhinnampi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānatā maggasaccaṃ.

Jarāmaraṇaṃ dukkhasaccaṃ, jāti siyā dukkhasaccaṃ, siyā samudayasaccaṃ, 2- ubhinnampi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānatā maggasaccaṃ, jāti dukkhasaccaṃ, [PTS Page 114] [\q 114/]      bhavo siyā dukkhasaccaṃ, siyā samudayasaccaṃ, ubhinnampi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ. Bhavo dukkhasaccaṃ, upādānaṃ samudayasaccaṃ, ubhinnampi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ upādānaṃ dukkhasaccaṃ, taṇhā samudayasaccaṃ, ubhinnampi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ taṇhā dukkakhasaccaṃ vedanā samudayasaccaṃ, ubhinnampi
Nissaraṇaṃnirodhasaccaṃ, nirodhapajānatā maggasaccaṃ vedanā dukkhasaccaṃ, phasso samudayasaccaṃ ubhinnampi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ. Phasso dukkhasaccaṃ saḷāyatanaṃ samudayasaccaṃ, ubhinnampi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ saḷāyatanaṃ dukkhasaccaṃ, nāmarūpaṃ samudayasaccaṃ, ubhinnampinissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ nāmarūpaṃ dukkakhasaccaṃ viññāṇaṃ samudayasaccaṃ ubhinnampi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānatā maggasaccaṃ viññāṇaṃ dukkhasaccaṃ, saṅkhārā samudayasaccaṃ ubhinnampi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ. Saṅkhārā dukkhasaccaṃ, avijjā siya dukkasaccaṃ, siyā samudayasaccaṃ, ubhinnampi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānatā maggasaccaṃ.

Saccakathā samattā

[PTS Page 115] [\q 115/]
Bhāṇavāraṃ
[A] saccasaṃyutta - dhammacakkappavattanavagga - 10
1. Nirodhappajānatā - machasaṃ, syā
2. Jarāmaraṇaṃ siyā dukkhasaccaṃ samudayasaccaṃ machasaṃ jarāmaraṇaṃ dukkhasaccaṃ siyā samudayasaṃ - sī
3. ’Saṅkhārā dukkhasaccaṃ’ yāvapariyosānaṃ - machasaṃ - katthavi sīhalapotthakesu ca na dissati