[CPD Classification 2.5.12]
[PTS Vol Ps 2 ] [\z Paṭis /] [\f II /]
[BJT Vol Ps 2 ] [\z Paṭis /] [\w II /]
[BJT Page 38] [\x  38/]
[PTS Page 115] [\q 115/]

Suttantapiṭake
Khuddakanikāyo
Paṭisambhidāmaggo
2. Yuganaddhavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

2. 3

Bojjhaṅgakathā

(Sāvatthinidānaṃ: )

’Sattime bhikkhave bojjhaṅgā. Katame satta: satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pitisambojjhaṅgo passaddhīsambojjhaṅgo samādhisambojjhago upekkhāsambojjhaṅgo ime kho bhikkhave satta bojjhaṅgā. [A]

Bojjhaṅgāni kenaṭṭhena bojjhaṅgā, bodhāya 1saṃvattantīti bojjhaṅgā, bujjhantīti bojjhaṅgā, anubujjhantīti bojjhaṅgā, paṭibujjhantīti bojjhaṅgā, sambujjhantīti bojjhaṅgā.

Bujjhanaṭṭhena bojjhaṅgā, anubujjhanaṭṭhena bojjhaṅgā, paṭibujjhanaṭṭhena bojjhaṅgā, sambujjhanaṭṭhena bojjhaṅgā.

Bodhenatīti bojjhaṅgā, anubujjhanaṭṭhena bojjhaṅgā, paṭibujjhanaṭṭhena bojjhaṅgā, sambadhentīti bojjhaṅgā.

Bodheṭṭhena bojjhaṅgā, anubujjhanaṭṭhena bojjhaṅgā, paṭibujjhanaṭṭhena bojjhaṅgā, sambadhentīti bojjhaṅgā.

Bodhipakkhiyaṭṭhena bojjhaṅgā, anubujjhanaṭṭhena bojjhaṅgā, paṭibujjhanaṭṭhena bojjhaṅgā, sambadhentīti bojjhaṅgā.

Budhilābhaṭṭhena 2- bojjhaṅgā buddhipaṭilābhaṭṭhena 3bojjhaṅgā, buddhiropanaṭṭhena bojjhaṅgā, buddhiabhiropanaṭṭhena bojjhaṅgā, buddhipāpanaṭṭhena 4bojjhaṅgā, buddhisampāpanaṭṭhena bojjhaṅgā.

Mulaṭṭhena bojjhaṅgā, mulacariyaṭṭhena bojjhaṅgā, mulapariggahaṭṭhena bojjhaṅgā, mulaparivāraṭṭhena bojjhaṅgā, [PTS Page 116] [\q 116/]      mulaparipuraṭṭhena 5- bojjhaṅgā, mulaparipākaṭṭhena bojjhaṅgā, mulapaṭisambhidaṭṭhena bojjhaṅgā, mulapaṭisambhidāpāpanaṭṭhena bojjhaṅgā, mulapaṭisambhidāya vasībhāvaṭṭhena bojjhaṅgā, mulapaṭisambhidāya visībhāvappattānampi bojjhaṅgā.

Hetuṭṭhena bojjhaṅgā, hetucariyaṭṭhena bojjhaṅgā, hetupariggahaṭṭhena bojjhaṅgā hetuparivāraṭṭhena bojjhaṅgā, hetupuraṭṭhena bojjhaṅgā, hetuparipākaṭṭhena bojjhaṅgā, hetupaṭisambhidāya vassibhāvaṭṭhena bojjhaṅgā, hetupaṭisambhidāpāpanaṭṭhena bojjhaṅgā, hetupaṭisambhidāya vasībhāvaṭṭhena bojjhaṅgā, tehupaṭimbhidāya visībhāvappattānampi bojjhaṅgā.

[A] bojjhaṅgasaṃyutta
1. Bodhiyā - syā
2. Buddhilabhanaṭṭhena - machasaṃ, sa
3. Budadhipaṭilabhanaṭṭhena - machasaṃ,
4. Ūpuṇanaṭṭhena - machasaṃ sa pāpaṭṭhena - si
5. Paripuranaṭṭheka - machasaṃ, sa

[BJT Page 40] [\x  40/]

Paccayaṭṭhena bojjhaṅgā, paccayacariyaṭṭhena bojjhaṅgā, paccayapariggahaṭṭhena bojjhāṅgā, paccayaparivāraṭṭhena bojjhaṅgā, paccayaparipuraṭṭhena bojjhaṅgā, paccayaparipākaṭṭhena bojjhaṅgā, paccayapaṭisambhidaṭṭhena bojjhaṅgā, paccayapaṭisambhidāpāpanaṭṭhena bojjhaṅgā, paccayapaṭisambhidāya vasībhāvaṭṭhena bojjhaṅgā, pacaccayapaṭisambhidāya vasībhāvappattānampi bojjhaṅgā.

Visuddhaṭṭhena bojjhaṅgā, visuddhicariyacariyaṭṭhena bojjhaṅgā, visuddhipariggahaṭṭhena bojjhāṅgā, visuddhiparivāraṭṭhena bojjhaṅgā, visuddhiparipuraṭṭhena bojjhaṅgā, visuddhīparipākaṭṭhena bojjhaṅgā, visuddhipaṭisambhidaṭṭhena bojjhaṅgā, visuddhipaṭisambhidāpāpanaṭṭhena bojjhaṅgā, visuddhipaṭisambhidāya vasībhāvaṭṭhena bojjhaṅgā, visuddhipaṭisambhidāya vasībhāvappattānampi bojjhaṅgā.

Anavajjadhaṭṭhena bojjhaṅgā, anavajjacariyacariyaṭṭhena bojjhaṅgā, anavajjapariggahaṭṭhena bojjhāṅgā, anavajjaparivāraṭṭhena bojjhaṅgā, anavajjaparipuraṭṭhena bojjhaṅgā, anavajjaparipākaṭṭhena bojjhaṅgā, anavajjapaṭisambhidaṭṭhena bojjhaṅgā, anavajjapaṭisambhidāpāpanaṭṭhena bojjhaṅgā, anavajjapaṭisambhidāya vasībhāvaṭṭhena bojjhaṅgā, anavajjapaṭisambhidāya vasībhāvappattānampi bojjhaṅgā.

Nekkhammaṭṭhena bojjhaṅgā, nekkammacariyaṭṭhena bojjhaṅgā, nekkhammapariggahaṭṭhena bojjhāṅgā, nekkhammaparivāraṭṭhena bojjhaṅgā, nekkhammaparipuraṭṭhena bojjhaṅgā, nekkhammaparipākaṭṭhena [PTS Page 117] [\q 117/]      bojjhaṅgā, nekkhammapaṭisambhidaṭṭhena bojjhaṅgā, nekkhammapaṭisambhidāpāpanaṭṭhena bojjhaṅgā, nekkhammapaṭisambhidāya vasībhāvaṭṭhena bojjhaṅgā, nekkhammapaṭisambhidāya vasībhāvappattānampi bojjhaṅgā.

Vimuttaṭṭhena bojjhaṅgā, vimutticariyaṭṭhena bojjhaṅgā, vimuttipariggahaṭṭhena bojjhāṅgā, vimuttiparivāraṭṭhena bojjhaṅgā, vimuttiparipuraṭṭhena bojjhaṅgā, vimuttiparipākaṭṭhena bojjhaṅgā, vimuttipaṭisambhidaṭṭhena bojjhaṅgā, vimuttipaṭisambhidāpāpanaṭṭhena bojjhaṅgā, vimuttipaṭisambhidāya vasībhāvaṭṭhena bojjhaṅgā, vimuttipaṭisambhidāya vasībhāvappattānampi bojjhaṅgā.

Anāsavaṭṭhena bojjhaṅgā, anāsavacariyaṭṭhena bojjhaṅgā, anāsavapariggahaṭṭhena bojjhāṅgā, anāsavaparivāraṭṭhena bojjhaṅgā, anāsavaparipuraṭṭhena bojjhaṅgā, anāsavaparipākaṭṭhena bojjhaṅgā, anāsavapaṭisambhidaṭṭhena bojjhaṅgā, anāsapaṭisambhidāpāpanaṭṭhena bojjhaṅgā, akādanapaṭisambhidāya vasībhāvaṭṭhena bojjhaṅgā, anāsavapaṭisambhidāya vasībhāvappattānampi bojjhaṅgā.

[BJT Page 42] [\x  42/]

Vivekaṭṭhena bojjhaṅgā, vivekacariyaṭṭhena bojjhaṅgā, vivekapariggahaṭṭhena bojjhāṅgā vivekaparivāraṭṭhena bojjhaṅgā, vivekaparipuraṭṭhena bojjhaṅgā, vivekaparipākaṭṭhena bojjhaṅgā, vivekapaṭisambhidaṭṭhena bojjhaṅgā, vivekapaṭisambhidāpāpanaṭṭhena bojjhaṅgā vivekapaṭisambhidāya vasībhāvaṭṭhena bojjhaṅgā, vivekapaṭisambhidāya vasībhāvappattānampi bojjhaṅgā.

Vossaggaṭṭhena bojjhaṅgā, vossaggacariyaṭṭhena bojjhaṅgā, vessaggapariggahaṭṭhena bojjhāṅgā vossaggaparivāraṭṭhena bojjhaṅgā, vesasaggaparipuraṭṭhena bojjhaṅgā, vessaggaparipākaṭṭhena bojjhaṅgā, vessaggapaṭisambhidaṭṭhena bojjhaṅgā, vessaggapaṭisambhidāpāpanaṭṭhena bojjhaṅgā vossaggapaṭisambhidāya vasībhāvaṭṭhena bojjhaṅgā, vossaggapaṭisambhidāya vasībhāvappattānampi bojjhaṅgā.

Mulaṭaṭhaṃ bujjhantīti bojjhaṅgā, hetuṭṭhaṃ 2- bujjhantīti bojjhaṅgā, paccayaṭṭhaṃ bujjhantīti bojjhāṅgā, visuddhaṭṭhaṃ bujjhantīti bojjhaṅgā, anavajjaṭṭhaṃ bujjhantīti bojjhaṅgā, nekkhammaṭṭhaṃ bujjhayantīti bojjhaṅgā, vimuttaṭṭhaṃ bujjhayantīti bojjhaṅgā, anāpavaṭṭhaṃ [PTS Page 118] [\q 118/]      khajjhayantīti bojjhaṅgā vivekaṭṭhaṃ bujjhantīti anāsavaṭṭhā bujjhantīti bojjhaṅgā, vivekaṭṭhaṃ bujjhantīti bojjhaṅgā, vossaggaṭṭhaṃ 3- bujjhantīti bojjhaṅgā.

Mulacariyaṭṭhaṃ bujjhantīti bojjhaṅgā, hetucariṭṭhaṃ bujjhantīti bojjhaṅgā, paccayacariyaṭṭhaṃ bujjhantīti bojjhāṅgā, visuddhicariyaṭṭhaṃ bujjhantīti bojjhaṅgā, anavajjacariyaṭṭhaṃ bujjhantīti bojjhaṅgā, nekkhammacariyaṭṭhaṃ bujjhayantīti bojjhaṅgā, vimutticariyaṭṭhaṃ bujjhayantīti bojjhaṅgā, anāsavacariyaṭṭhaṃ bujjhayantīti bojjhaṅgā vivekacariyaṭṭhaṃ bujjhantīti bojjhaṅgā, vossaggacariyaṭṭhaṃ bujjhantīti bojjhaṅgā.

Mulacariyaṭṭhaṃ bujjhantīti bojjhaṅgā, - pe - vossaggapariggahaṭṭhaṃ bujjhantīti bojjhaṅgā mulaparivāraṭṭhaṃ bujjhantīti bojjhāṅgā, - pe - vossaggaparivāraṭṭhaṃ bujjhantīti bojjhaṅgā, mulaparipuraṭṭhaṃ bujjhantīti bojjhaṅgā, - pe - vossaggaparipuraṭṭhaṃ bujjhayantīti bojjhaṅgā, mulaparipākaṭṭhaṃ bujjhayantīti bojjhaṅgā, - pe - vossaggaparipākaṭṭhaṃ bujjhayantīti bojjhaṅgā mulapaṭisambhidaṭṭhaṃ bujjhantīti bojjhaṅgā, -pe - vossaggapaṭisambhidaṭṭhaṃ bujjhantīti bojjhaṅgā. Mulapaṭisambhidāpāpanaṭṭhaṃ bujjhantīti bojjhantīti bojjhaṅgā, -pe - vossaggapaṭisambhidāpāpanaṭṭhaṃ bujjhantīti bojjhaṅgā, mulapaṭisambhidāya vasībhāvaṭṭhaṃ 4- bujjhantīti bojjhaṅgā -pe - vossaggapaṭisambhādāya vasībhāvaṭṭhaṃ bujjhantīti bojjhanaṅgā.

1. Vosaggaṭṭhena - machasaṃ,
2. Hetaṭṭhaṃ - syā
3. Vosaggaṭṭhaṃ - machasaṃ
4. Vasībhāvanaṭṭhaṃ - [PTS]
[BJT Page 44] [\x  44/]

Pariggahaṭṭhaṃ bujjhantīti bojjhaṅgā, parivāraṭṭhaṃ bujjhantīti bojjhaṅgā, paripuṭṭhaṃ 1bujjhantīti bojjhaṅgā, ekaggaṭṭhaṃ bujjhantīti bojjhaṅgā, avikkhepaṭṭhaṃ bujjhantīti bojjhaṅgā, paggahaṭṭhaṃ bujjhantīti bojjhaṅgā, avisāraṭṭhaṃ bujjhantīti bojjhaṅgā, anāvipaṭṭhaṃ bujjhantīti bojjhaṅgā, aniñjanaṭṭhaṃ bujjhantīti bojjhaṅgā, ekantupaṭṭhānavasena cittassa ṭhitaṭṭhaṃ bujjhantīti bojjhaṅgā, arammaṇaṭṭhaṃ bujjhantīti bojjhaṅgā, gocaraṭṭhaṃ bujjhantīti bojjhaṅgā, pahānaṭṭhaṃ [PTS Page 119] [\q 119/]      bujjhantīti bojjhaṅgā, pariccāgaṭṭhaṃ bujjhantīti bojjhaṅgā, vuṭṭhānaṭṭhaṃ bujjhantīti bojjhaṅgā, vivaṭṭanaṭṭhaṃ bujjhantīti bojjhaṅgā, santaṭṭhaṃ bujjhantīti bojjhaṅgā, paṇitaṭṭhaṃ bujjhantīti bojjhaṅgā vimuttataṭṭhaṃ bujjhantīti bojjhaṅgā, anāsavaṭṭhaṃ bujjhantīti bojjhaṅgā, taraṇaṭṭhaṃ bujjhantīti bojjhaṅgā, animittaṭṭhaṃ bujjhantīti bojjhaṅgā, appaṇihitaṭṭhaṃ bujjhantīti, bojjhaṅgā, suññataṭṭhaṃ bujjhantīti bojjhaṅgā, ekarasaṭṭhaṃ bujjhantīti bojjhaṅgā, anativattanaṭṭhaṃ bujjhantīti bojjhaṅgā, yuganaddhaṭṭhaṃ2- bujjhantīti bojjhaṅgā, niyyānaṭṭha 3bujjhantīti bojjhaṅgā, hetuṭṭhaṃ bujjhantīti bojjhaṅgā, dassanaṭṭhaṃ bujjhantīti bojjhaṅgā, ādhipateyyaṭṭhaṃ bujjhantīti bojjhaṅgā.

Samathassa avikkhepaṭṭhaṃ bujjhantīti bojjhaṅgā, vipassanāya anupassanaṭṭhaṃ bujjhantīti bojjhaṅgā, samathavipassanānaṃ ekarasaṭṭhaṃ bujjhantīti bojjhaṅgā, yuganaddhassa anativattanaṭṭhaṃ bujjhantīti bojjhaṅgā.

Sikkhāya samādānaṭṭhaṃ bujjhantīti bojjhaṅgā, ārammaṇassa gocaraṭṭhaṃ bujjhantīti bojjhaṅgā līnassa cittassa paggahaṭṭhaṃ bujjhantīti bojjhaṅgā, uddhatassa cittassa niggahaṭṭhaṃ bujjhantīti bojjhaṅgā, ubhovisuddhānaṃ ajjhapekkhenaṭṭhaṃ bujjhantīti bojjhaṅgā, visesādhigamaṭṭhaṃ bujjhantīti bojjhaṅgā, uttari paṭivedhaṭṭhaṃ bujjhantīti bojjhaṅgā, saccābhisamayaṭṭhaṃ bujjhantīti bojjhaṅgā, nirodhe patiṭṭhāpakaṭṭhaṃ 4bujjhantīti bojjhaṅgā.

1. Paripuraṇaṭṭhaṃ - machasaṃ,
2. Yuganandhaṭṭhaṃ - [PTS]
3. Niyyānikaṭṭhaṃ - sī.
4. Nirodhapatiṭṭhāpataṭṭhaṃ - [PTS,]

[BJT Page 46] [\x  46/]

Saddhindriyassa adhimokkhaṭṭhaṃ bujjhantīti bojjhaṅgā, - pe - paññindriyassa dassanaṭṭhaṃ bujjhantīti bojjhaṅgā saddhābalassa assaddhiye akampiyaṭṭhaṃ bujjhantīti bojjhaṅgā, - pe - paññābalassa avijjāya akampiyaṭṭhaṃ bujjhantīti bojjhaṅgā, satisambojjhaṅgassa upaṭṭhānaṭṭhaṃ bujjhantīti bojjhaṅgā, - pe - upekkhāsambojjhaṅgassa pāṭisaṅkhānaṭṭhaṃ [PTS Page 120] [\q 120/]      bujjhantīti bojjhaṅgā, sammādiṭṭhiyā dassanaṭṭhaṃ bujjhantīti bojjhaṅgā - pe - sammāsamādhissa avikkhepaṭṭhaṃ bujjhantīti bojjhaṅgā,

Indriyānaṃ ādhipateyyaṭṭhaṃ bujjhantīti bojjhaṅgā, balānaṃ akampiyaṭṭhaṃ bujjhantīti bojjhaṅgā bojjhaṅgānaṃ 1niyyānaṭṭhaṃ bujjhantīti bojjhaṅgā, maggassa hetuṭṭhaṃ bujjhantīti bojjhaṅgā, satipaṭṭhānānaṃ upaṭṭhānaṭṭhaṃ bujjhantīti bojjhaṅgā, sammappadhānānaṃ padahanaṭṭhaṃ 2bujjhantīti bojjhaṅgā, iddhipādānaṃ ijjhanaṭṭhaṃ bujjhantīti bojjhaṅgā, saccānaṃ tathaṭṭhaṃ bujjhantīti bojjhaṅgā, maggānaṃ 3paṭippassaddhaṭṭhaṃ bujjhantīti bojjhaṅgā, phalānaṃ sacchikiriyaṭṭhaṃ bujjhantīti bojjhaṅgā 4-

Cittassa abhiniropanaṭṭhaṃ bujjhantīti bojjhaṅgā, vicārassa upavicāraṭṭhaṃ bujjhantīti bojjhaṅgā bojjhaṅgā, pītiyā pharaṇaṭṭhaṃ bujjhantīti bojjhaṅgā, sukhassa abhisandanaṭṭhaṃ bujjhantīti bojjhaṅgā, cittassa ekaggaṭṭhaṃ bujjhantīti bojjhaṅgā,

Āvajjanaṭṭhaṃ bujjhantīti bojjhaṅgā, vijānaṭṭhaṃ bujjhantīti bojjhaṅgā pajānanaṭṭhaṃ bujjhantīti bojjhaṅgā, sañjānanaṭṭhaṃ bujjhantīti bojjhaṅgā, ekodaṭṭhaṃ bujjhantīti bojjhaṅgā,

Abhiññāya ñātaṭṭhaṃ bujjhantīti bojjhaṅgā, pariññāya tīraṇaṭṭhaṃ bujjhantīti bojjhaṅgā pahānassa pariññāgaṭṭhaṃ bujjhantīti bojjhaṅgā, bhāvanāya ekarasaṭṭhaṃ bujjhantīti bojjhaṅgā, saccikirāyāya essanaṭṭhaṃ bujjhantīti [PTS Page 121] [\q 121/]      bojjhaṅgā, khandhānaṃ khandhaṭṭhaṃ bujjhantīti bojjhaṅgā, dhātunaṃ dhātuṭṭhaṃ bujjhantīti bojjhaṅgā, āyatanānaṃ āyatanaṭṭhaṃ bujjhantīti bojjhaṅgā, saṅkhatānaṃ saṅkhataṭṭhaṃ bujjhantīti bojjhaṅgā, asaṅkhatassa asaṅkhataṭṭhaṃ bujjhantīti bojjhaṅgā

1. ’Bojjhagānaṃ’ pāṭṭhoyaṃ - [PTS] katthaci sīhaḷākkhara potthakesu ca na dissati 2. Padahaṭṭhaṃ - [PTS] si 1 3. Payogānaṃ - syā [PTS] yogānaṃ - si 4. Ettha paññāya pajānanaṭṭhaṃ bujjhantīti khojjhaṅgā’ti - [PTS] katthavī sīhaḷa potthakesu dissati. 5. Abhiññeyyaṭṭhaṃ - syā

[BJT Page 48] [\x  48/]

Cittaṭṭhaṃ bujjhantīti bojjhaṅgā, cittānantariyaṭṭhaṃ bujjhantīti bojjhaṅgā cittassa vuṭṭhānaṭṭhaṃ bujjhantīti bojjhaṅgā, cittassa vivaṭṭanaṭṭhaṃ 1- bujjhantīti bojjhaṅgā, cittassa hetuṭṭhaṃ bujjhantīti bojjhaṅgā, cittassa paccayaṭṭhaṃ bujjhantīti bojjhaṅgā, cittassa vatthuṭṭhaṃ bujjhantīti bojjhaṅgā, cittassa bhummaṭṭhaṃ2- bujjhantīti bojjhaṅgā, cittassa ārammaṇaṭṭhaṃ bujjhantīti bojjhaṅgā, cittassa gocaraṭṭhaṃ bujjhantīti bojjhaṅgā bojjhaṅgā, cittassa cariyaṭṭhaṃ bujjhantīti bojjhaṅgā, cittassa gataṭṭhaṃ bujjhantīti bojjhaṅgā, cittassa abhinihāraṭṭhaṃ bujjhantīti bojjhaṅgā, cittassa niyyānaṭṭhaṃ bujjhantīti bojjhaṅgā, cittassa nissaraṇaṭṭhaṃ bujjhantīti bojjhaṅgā.

Ekatte āvajjanaṭṭhaṃ bujjhantīti bojjhaṅgā, ekatte vijānaṭṭhaṃ bujjhantīti bojjhaṅgā ekante sañjānaṭṭhaṃ bujjhantīti bojjhaṅgā, ekatte sañjānanaṭṭhaṃ bujjhantīti bojjhaṅgā, ekante ekodaṭṭhaṃ bujjhantīti bojjhaṅgā, ekatte upanibandhanaṭṭhaṃ bujjhantīti bojjhaṅgā, ekante pakkhandanaṭṭhaṃ bujjhantīti bojjhaṅgā, ekena pasidanaṭṭhaṃ bujjhantīti bojjhaṅgā, ekena santiṭṭhanaṭṭhaṃ bujjhantīti bojjhaṅgā, ekena vimuccanaṭṭhaṃ bujjhantīti bojjhaṅgā [PTS Page 122] [\q 122/]      ekena ’etaṃ santa’nti passanaṭṭhaṃ bujjhantīti bojjhaṅgā, ekena yānikataṭṭhaṃ bujjhantīti bojjhaṅgā, ekena vatthukataṭṭhaṃ bujjhantīti bojjhaṅgā, ekena anuṭṭhinaṭṭhaṃ bujjhantīti bojjhaṅgā, ekena paricitaṭṭhaṃ bujjhantīti bojjhaṅgā. Ekatte susamāraddhaṭṭhaṃ bujjhantīti bojjhaṅgā, ekatte pariggahaṭṭhaṃ bujjhantīti bojjhaṅgā ekante parivāraṭṭhaṃ bujjhantīti bojjhaṅgā, ekatte pariyuraṭṭhaṃ 3bujjhantīti bojjhaṅgā, ekante samodhinaṭṭhaṃ bujjhantīti bojjhaṅgā, ekatte adhiṭṭhanaṭṭhaṃ bujjhantīti bojjhaṅgā ekante āsevanaṭṭhaṃ bujjhantīti bojjhaṅgā, ekena bhāvanaṭṭhaṃ bujjhantīti bojjhaṅgā, ekena bahulikammaṭṭhaṃ bujjhantīti bojjhaṅgā, ekena susamuggataṭṭhaṃ bujjhantīti bojjhaṅgā ekena suvimuttaṭṭhaṃ bujjhantīti bojjhaṅgā,

1. Vijānanaṭṭhaṃ - [PTS]
2. Bhumaṭṭhaṃ - machasaṃ
3. Paripuraṇaṭṭhaṃ - machasaṃ

[BJT Page 50] [\x  50/]

Ekatte bujjhanaṭṭhaṃ bujjhantīti bojjhaṅgā, ekatte anukhujjhanaṭṭhaṃ bujjhantīti bojjhaṅgā ekante paṭikhujjhanaṭṭhaṃ bujjhantīti bojjhaṅgā, ekatte samujjhanaṭṭhaṃ bujjhantīti bojjhaṅgā, ekante bodhanaṭṭhaṃ bujjhantīti bojjhaṅgā, ekatte anubodhanaṭṭhaṃ bujjhantīti bojjhaṅgā, ekante paṭibodhanaṭṭhaṃ bujjhantīti bojjhaṅgā, ekena sambodhanaṭṭhaṃ bujjhantīti bojjhaṅgā, ekena bodhapakkhiyaṭṭhaṃ 2- bujjhantīti bojjhaṅgā, ekena anubodhapakkhiyaṭṭhaṃ bujjhantīti bojjhaṅgā ekena paṭibodhapakkhiyaṭṭhaṃ bujjhantīti bojjhaṅgā, ekena sambodhapakkhiyaṭṭhaṃ bujjhantīti bojjhaṅgā, ekena jotanaṭṭhaṃ bujjhantīti bojjhaṅgā, ekena ujjotanaṭṭhaṃ bujjhantīti bojjhaṅgā, ekena anujotaṭṭhaṃ bujjhantīti bojjhaṅgā. Ekatte paṭijotanaṭṭhaṃ bujjhantīti bojjhaṅgā, ekatte sañjotanaṭṭhaṃ bujjhantīti bojjhaṅgā

Pakāsanaṭṭhaṃ 3- bujjhantīti bojjhaṅgā, virovanaṭṭhaṃ bujjhantīti bojjhaṅgā [PTS Page 123] [\q 123/]      kilesānaṃ santāpanaṭṭhaṃ bujjhantīti bojjhaṅgā, amalaṭṭhaṃ bujjhantīti bojjhaṅgā, vimalaṭṭhaṃ bujjhantīti bojjhaṅgā, nimmalaṭṭhaṃ bujjhantīti bojjhaṅgā, samaṭṭhaṃ bujjhantīti bojjhaṅgā, samayaṭṭhaṃ bujjhantīti bojjhaṅgā, vivekaṭṭhaṃ bujjhantīti bojjhaṅgā, vivekacariyaṭṭhaṃ bujjhantīti bojjhaṅgā virāgāṭṭhaṃ bujjhantīti virāgacariyaṭṭhaṃ bujjhantīti bojjhaṅgā, nirodhaṭṭhaṃ bujjhantīti bojjhaṅgā, nirodhacariyaṭṭhaṃ bujjhantīti bojjhaṅgā vossaggaṭṭhaṃ bujjhantīti bojjhaṅgā. Vossaggacariyaṭṭhaṃ bujjhantīti bojjhaṅgā, vimuttaṭṭhaṃ bujjhantīti bojjhaṅgā vimutticariyaṭṭhaṃ bujjhantatī bojjhaṅgā.

1. bñjanaṭṭhaṃ - [PTS 2.] Bodhipakkhiyaṭṭhaṃ - machasaṃ syā [PTS]
3. Panāpataṭṭhaṃ - machasaṃ syā [PTS] vimaṃsāya jādaṭṭhaṃ nirodhaṭṭhaṃ syā pahānaṭṭhaṃnirodhaṭṭhaṃ - [PTS] adhikapadāni dissante

[BJT Page 52] [\x  52/]

Chandaṭṭhaṃ bujjhantīti bojjhaṅgā, chandassa mulaṭṭhaṃ bujjhantīti bojjhaṅgā, chandassa pādaṭṭhaṃ bujjhantīti bojjhaṅgā, chandassa padhānaṭṭhaṃ bujjhantīti bojjhaṅgā, chandassa ijjhanaṭṭhaṃ bujjhantīti bojjhaṅgā chandassa adhimokkhaṭṭhaṃ bujjhantīti bojjhaṅgā, chandassa paggahaṭṭhaṃ bujjhantīti bojjhaṅgā, chandassa upaṭṭhaṃ bujjhantīti bojjhaṅgā, chandassa avikkhepaṭṭhaṃ bujjhantīti bojjhaṅgā chandassa dassanaṭṭhaṃ bujjhantīti bojjhaṅgā.
Viriyaṭṭhaṃ bujjhantīti bojjhaṅgā, viriyaṭṭhaṃ mulaṭṭhaṃ bujjhantīti bojjhaṅgā, viriyaṭṭhaṃ pādaṭṭhaṃ bujjhantīti bojjhaṅgā, viriyaṭṭhaṃ padhānaṭṭhaṃ bujjhantīti bojjhaṅgā, viriyaṭṭhaṃ ijjhanaṭṭhaṃ bujjhantīti bojjhaṅgā viriyaṭṭhaṃ adhimokkhaṭṭhaṃ bujjhantīti bojjhaṅgā, viriyaṭṭhaṃ paggahaṭṭhaṃ bujjhantīti bojjhaṅgā, viriyaṭṭhaṃ upaṭṭhaṃ bujjhantīti bojjhaṅgā, viriyaṭṭhaṃ avikkhepaṭṭhaṃ bujjhantīti bojjhaṅgā viriyaṭṭhaṃ dassanaṭṭhaṃ bujjhantīti bojjhaṅgā.
Cittaṭṭhaṃ bujjhantīti bojjhaṅgā, cittaṭṭhaṃ mulaṭṭhaṃ bujjhantīti bojjhaṅgā, cittaṭṭhaṃ pādaṭṭhaṃ bujjhantīti bojjhaṅgā, cittaṭṭhaṃ padhānaṭṭhaṃ bujjhantīti bojjhaṅgā, cittaṭṭhaṃ ijjhanaṭṭhaṃ bujjhantīti bojjhaṅgā cittaṭṭhaṃ adhimokkhaṭṭhaṃ bujjhantīti bojjhaṅgā, cittaṭṭhaṃ paggahaṭṭhaṃ bujjhantīti bojjhaṅgā, cittaṭṭhaṃ upaṭṭhaṃ bujjhantīti bojjhaṅgā, cittaṭṭhaṃ avikkhepaṭṭhaṃ bujjhantīti bojjhaṅgā cittaṭṭhaṃ dassanaṭṭhaṃ bujjhantīti bojjhaṅgā.
Vimaṃsāya bujjhantīti bojjhaṅgā, vimaṃsāya mulaṭṭhaṃ bujjhantīti bojjhaṅgā, vimaṃsāya pādaṭṭhaṃ bujjhantīti bojjhaṅgā, vimaṃsāya padhānaṭṭhaṃ bujjhantīti bojjhaṅgā, vimaṃsāya ijjhanaṭṭhaṃ bujjhantīti bojjhaṅgā vimaṃsāya adhimokkhaṭṭhaṃ bujjhantīti bojjhaṅgā, vimaṃsāya paggahaṭṭhaṃ bujjhantīti bojjhaṅgā, vimaṃsāya upaṭṭhaṃ bujjhantīti bojjhaṅgā, vimaṃsāya avikkhepaṭṭhaṃ bujjhantīti bojjhaṅgā vimaṃsāya dassanaṭṭhaṃ bujjhantīti bojjhaṅgā.
 Dukkhassa piḷanaṭṭhaṃ bujjhantīti bojjhaṅgā, dukkhassa saṅkhataṭṭhaṃ bujjhantīti bojjhaṅgā, vimaṃsāya
Dukkhassa santāpaṭṭhaṃ bujjhantīti bojjhaṅgā, dukkhassa viparināmaṭṭhaṃ bujjhantīti bojjhaṅgā, samudayassa āyuhanaṭṭhaṃ bujjhantīti bojjhaṅgā maggassa niyyānaṭṭhā bujjhantīti bojjhaṅgā,
Dukkhassa piḷanaṭṭhaṃ bujjhantīti bojjhaṅgā, dukkhassa saṅkhataṭṭhaṃ bujjhantīti bojjhaṅgā, vimaṃsāya dukkhassa santāpaṭṭhaṃ bujjhantīti bojjhaṅgā, dukkhassa [PTS Page 124] [\q 124/]      viparināmaṭṭhaṃ bujjhantīti bojjhaṅgā, samudayassa nidānaṭṭhaṃ bujjhantīti bojjhaṅgā

Dukkhassa piḷanaṭṭhaṃ bujjhantīti bojjhaṅgā, dukkhassa saṅkhataṭṭhaṃ bujjhantīti bojjhaṅgā, vimaṃsāya dukkhassa santāpaṭṭhaṃ bujjhantīti bojjhaṅgā, dukkhassa viparināmaṭṭhaṃ bujjhantīti bojjhaṅgā, samudayassa saññagaṭṭhaṃ bujjhantīti bojjhaṅgā

Dukkhassa piḷanaṭṭhaṃ bujjhantīti bojjhaṅgā, dukkhassa saṅkhataṭṭhaṃ bujjhantīti bojjhaṅgā, vimaṃsāya dukkhassa santāpaṭṭhaṃ bujjhantīti bojjhaṅgā, dukkhassa viparināmaṭṭhaṃ bujjhantīti bojjhaṅgā, samudayassa pālibhodhaṭṭhaṃ bujjhantīti bojjhaṅgā

 Dukkhassa piḷanaṭṭhaṃ bujjhantīti bojjhaṅgā, dukkhassa saṅkhataṭṭhaṃ bujjhantīti bojjhaṅgā, vimaṃsāya
Dukkhassa santāpaṭṭhaṃ bujjhantīti bojjhaṅgā, dukkhassa viparināmaṭṭhaṃ bujjhantīti bojjhaṅgā, nirodhassa nissaraṇanaṭṭhaṃ bujjhantīti bojjhaṅgā

Dukkhassa piḷanaṭṭhaṃ bujjhantīti bojjhaṅgā, dukkhassa saṅkhataṭṭhaṃ bujjhantīti bojjhaṅgā, vimaṃsāya dukkhassa santāpaṭṭhaṃ bujjhantīti bojjhaṅgā, dukkhassa viparināmaṭṭhaṃ bujjhantīti bojjhaṅgā, nirodhassa vivekaṭṭhaṃ bujjhantīti bojjhaṅgā

Dukkhassa piḷanaṭṭhaṃ bujjhantīti bojjhaṅgā, dukkhassa saṅkhataṭṭhaṃ bujjhantīti bojjhaṅgā, vimaṃsāya dukkhassa santāpaṭṭhaṃ bujjhantīti bojjhaṅgā, dukkhassa viparināmaṭṭhaṃ bujjhantīti bojjhaṅgā, nirodhassa asaṅkataṭṭhaṃ bujjhantīti bojjhaṅgā

Dukkhassa piḷanaṭṭhaṃ bujjhantīti bojjhaṅgā, dukkhassa saṅkhataṭṭhaṃ bujjhantīti bojjhaṅgā, vimaṃsāya dukkhassa santāpaṭṭhaṃ bujjhantīti bojjhaṅgā, dukkhassa viparināmaṭṭhaṃ bujjhantīti bojjhaṅgā, nirodhassa amataṭṭhaṃ bujjhantīti bojjhaṅgā

 Dukkhassa piḷanaṭṭhaṃ bujjhantīti bojjhaṅgā, dukkhassa saṅkhataṭṭhaṃ bujjhantīti bojjhaṅgā, vimaṃsāya
Dukkhassa santāpaṭṭhaṃ bujjhantīti bojjhaṅgā, dukkhassa viparināmaṭṭhaṃ bujjhantīti bojjhaṅgā, maggassa nissaraṇanaṭṭhaṃ bujjhantīti bojjhaṅgā

Dukkhassa piḷanaṭṭhaṃ bujjhantīti bojjhaṅgā, dukkhassa saṅkhataṭṭhaṃ bujjhantīti bojjhaṅgā, vimaṃsāya dukkhassa santāpaṭṭhaṃ bujjhantīti bojjhaṅgā, dukkhassa viparināmaṭṭhaṃ bujjhantīti bojjhaṅgā, maggassa hetuṭṭhaṃ bujjhantīti bojjhaṅgā

Dukkhassa piḷanaṭṭhaṃ bujjhantīti bojjhaṅgā, dukkhassa saṅkhataṭṭhaṃ bujjhantīti bojjhaṅgā, vimaṃsāya dukkhassa santāpaṭṭhaṃ bujjhantīti bojjhaṅgā, dukkhassa viparināmaṭṭhaṃ bujjhantīti bojjhaṅgā, maggassa dassanaṭṭhaṃ bujjhantīti bojjhaṅgā

Dukkhassa piḷanaṭṭhaṃ bujjhantīti bojjhaṅgā, dukkhassa saṅkhataṭṭhaṃ bujjhantīti bojjhaṅgā, vimaṃsāya dukkhassa santāpaṭṭhaṃ bujjhantīti bojjhaṅgā, dukkhassa viparināmaṭṭhaṃ bujjhantīti bojjhaṅgā, maggassa ādhipateyyaṭṭhaṃ bujjhantīti bojjhaṅgā

Tathaṭṭhaṃ bujjhantīti bojjhaṅgā, anattaṭṭhaṃ bujjhantīti bojjhaṅgā, saccaṭṭhaṃ bujjhantīti bojjhaṅgā, paṭivedhaṭṭhaṃ bujjhantīti bojjhaṅgā, abhijānanaṭṭhaṃ bujjhantīti bojjhaṅgā, parijānanaṭṭhaṃ bujjhantīti bojjhaṅgā dhammaṭṭhaṃ bujjhantīti bojjhaṅgā, dhātuṭṭhaṃ bujjhantiti bojaṅgā, ñātaṭṭhaṃ bujjhantīti bojjhaṅgā, sacchikiriyaṭṭhaṃ bujjhantīti bojaṅgā, phassanaṭṭhaṃ bujjhantīti bojjhaṅgā, abhisamayaṭṭhaṃ bujjhantīti bojjhaṅgā.

 Saccānaṃ tathalakkhaṇavasena niddiṭṭhena soḷasake ’dukkhaṭṭhaṃ - samudayaṭṭhaṃ - nirodhaṭṭhaṃmaggaṭṭhaṃ bujjhantīti khojjhaṅgā’ti - machasaṃ potthake payuttaṃ padacatukkaṃ aññattha na dissati, aṭṭhakathāyapi na sameti.
1. Anaññathaṭṭhatthaṃ - [PTS]

[BJT Page 54] [\x  54/]

Nekkhammaṃ bujjhantīti bojjhaṅgā, abyāpādaṃ bujjhantīti bojjhaṅgā, ālokasaññaṃ bujjhantīti bojjhaṅgā, avikkhepaṃ bujjhantīti bojjhaṅgā, dhammavavatthānaṃ bujjhantīti bojjhaṅgā, ñāṇaṃ bujjhantīti bojjhaṅgā pāmojjaṃ bujjhantīti bojjhaṅgā,

Paṭhamaṃ jhānaṃ bujjhantīti bojjhaṅgā, - pe - nevasaññānāsaññāyatanasamāpattiṃ bujjhantīti bojjhaṅgā, aniccānupassanaṃ bujjhantīti bojjhaṅgā, - pe - sotāpattimaggaṃ bujjhantīti bojjhaṅgā, - pe - arahattamaggaṃ bujjhantīti bojjhaṅgā, arahatthaphalasamāpattiṃ bujjhantīti bojjhaṅgā

Adhimokkhaṭṭhena saddhindriyaṃ bujjhantīti bojjhaṅgā, - pe - dassanaṭṭhena paññindriyaṃ bujjhantīti bojjhaṅgā, assaddhiye akampiyaṭṭhena saddhābalaṃ bujjhantīti bojjhaṅgā, - pe - avijjāya akampiyaṭṭhena paññābalaṃ bujjhantīti bojjhaṅgā, upaṭṭhānaṭṭhena satisambojjhaṅga paññābalaṃ bujjhantīti bojjhaṅgā, upaṭṭhānaṭṭhena satisambojjhaṅga bujjhantīti bojjhaṅgā - pe - paṭisaṅkhānaṭṭhena upekkhāsambojjhaṅgaṃ bujjhantiti bojjhantiti bejjhaṅgā dassanaṭṭhena sammādiṭṭhiṃ bujjhantīti bojjhaṅgā - pe - avikkhepaṭṭhena sammāsamādhiṃ bujjhantīti bojjhaṅgā.

Adhimokkhaṭṭhena indriyaṃ bujjhantīti bojjhaṅgā, akampiyaṭṭhena balaṃ bujjhantīti bojjhaṅgā, niyyānaṭṭhena bujjhantīti 1bojjhaṅgā, hetuṭṭhena maggaṃ bujjhantīti bojjhaṅgā, upaṭṭhānaṭṭhena satisapaṭṭhānaṃ [PTS Page 125] [\q 125/]      bujjhantīti bojjhaṅgā, padahanaṭṭhenasammappadhānaṃ bujjhantīti bojjhaṅgā ijjhanaṭṭhena iddhipādaṃ bujjhantiti bojjhantiti bejjhaṅgā tathaṭṭhena saccaṃ bujjhantīti bojjhaṅgā

Avikkhepaṭṭhena samathaṃ bujjhantīti bojjhaṅgā, anupassanaṭṭhena vipassanaṃ bujjhantīti bojjhaṅgā, ekarasaṭṭhena samathavipassanaṃ bujjhanatīti bojjhaṅgā, anativattanaṭṭhena yuganaddhaṃ bujjhantīti bojjhaṅgā.

Saṃvaraṭṭhena silavisuddhiṃ bujjhantīti bojjhaṅgā, avikkhepaṭṭhena cittasuddhiṃ bujjhantīti bojjhaṅgā, dassanaṭṭhena diṭṭhivisuddhiṃ bujjhantīti bojjhaṅgā, muttaṭṭhena vimokkhaṃ bujjhantīti bojjhaṅgā, paṭivedhaṭṭhena vijjaṃ bujjhantīti bojjhaṅgā, pariccāgaṭṭhena vimuttiṃ bujjhantīti bojjhaṅgā samucchādaṭṭhena khaye ñāṇaṃ bujjhantiti bejjhaṅgā paṭippassaddhaṭṭhena anuppāde ñāṇaṃ bujjhantīti bojjhaṅgā

1. Niyyānaṭṭhaṃ bujjhantīti - sabbattha

[BJT Page 56] [\x  56/]

Chandaṃ mulaṭṭhena bujjhantīti bojjhaṅgā, manasikāraṃ samuṭṭhānaṭṭhena bujjhantīti bojjhaṅgā phassaṃ samodhānanaṭṭhena bujjhantīti bojjhaṅgā, vedanaṃ samosaraṇaṭṭhena bujjhantīti bojjhaṅgā, samādhiṃ pamukhaṭṭhena bujjhantīti bojjhaṅgā, satiṃ ādhipateyyaṭṭhena bujjhantīti bojjhaṅgā paññaṃ taduttaraṭṭhena 1- bujjhantiti bojjhaṅgā vimuttiṃ sāraṭṭhena bujjhantīti bojjhaṅgā amatogadhaṃ nibbānaṃ pariyosānaṭṭhena bujjhantīti bojjhaṅgā.

(Sāvatthinidānaṃ: )
Tatra kho āyasmā sāriputto bhikkhu āmantesi ’āmuso bhikkhavo’ti 2’āvuso’ti kho te bhikkhu āyasmato sāriputtassa paccassosuṃ, āyasmā sāriputto etadavoca:

’Sattime avuso bojjhaṅgā. Katame satta: satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pitisambojjhaṅgo passaddhīsambojjhaṅgo samādhisambojjhago upekkhāsambojjhaṅgo ime kho āvuso satta bojjhaṅgā.

Imesaṃ khavāhaṃ āvuso sattannaṃ bojjhaṅgānaṃ yena yena bojjhaṅgena ākaṅkhāmi pubbanahasamayaṃ 3- viharituṃ, tena tena bojjhaṅgana pubbanhasamayaṃ viharāmi, yena yena bojjhaṅgena ākaṅkhāmi majjhanhasamayaṃ 4- yena yena bojjhaṅgena ākaṅkhāmi sāyanhasamayaṃ viharituṃ, tena tena bojjhaṅgana pubbanhasamayaṃ viharāmi, yena yena bojjhaṅgena ākaṅkhāmi sāyanhasamayaṃ viharituṃ, tena tena bojjhaṅgana [PTS Page 126] [\q 126/]      sāsanhasamayaṃ viharāmi, satisambojjhaṅgo iti ce me āvuso hoti, appamāṇo’ti me hoti, ’susamāraddho’ti me hoti, tiṭṭhantaṃ ca naṃ 5tiṭṭhatī’ti pajānāmi, sacepi me cavati, ’idappaccayā cavatīti pajānāmi, dhammavicayasambojjhaṅgo iti ce me āvuso hoti, appamāṇo’ti me hoti, ’susamāraddho’ti me hoti, tiṭṭhantaṃ ca naṃ tiṭṭhatī’ti pajānāmi, sacepi me cavati, ’idappaccayā cavatīti pajānāmi, upekkhāsasambojjhaṅgo iti ce me āvuso hoti, ’appamāṇo’ti me hoti, ’susamāraddho’ti me hoti, tiṭṭhantaṃ ca naṃ5- tiṭṭhatī’ti pajānāmi, sacepi me cavati, ’idappaccayā cavatīti pajānāmi,

1. Tatuntaraṭṭhena - pu, machasaṃ, [PTS]
2. Āvusoti - syā
3. Pubbaṇanaṃ - machasaṃ, sa, syā [PTS]
4. Majjhanahita samayaṃ - machasaṃ, majjhantikasamayaṃ - syā [PTS]
5. Tiṭṭhantaṃ varaṃ - syā, niṭṭhittaṃ vacanaṃ - [PTS]

[BJT Page 58] [\x  58/]

Seyyathāpi āvuso rañño vā rājamahāmattassa vā nānā rattanaṃ dussānaṃ dussakaraṇḍako puro assa, so yaññadve dussayuhaṃ ākaṅkheyya pubbanhasamayaṃ pārupituṃ, taṃ tadeva dussayugaṃ pubbanhasamayaṃ pārupeyya. Yaññadeva dussayuhaṃ akaṅkheyya majjhanhasamayaṃ pārupituṃ, taṃ tadeva dussayugaṃ sāyanhasamayaṃ pārupeyya evamevakhavāhaṃ āvuso imesaṃ sattannaṃ bojjhaṅgānaṃ yena yena bojjhaṅgena ākaṅkāmi pubbanhasamayaṃ vihāratuṃ, tena tena bojjhaṅgana pubbanhasamayaṃ viharāmi, yena yena bojjhaṅgena ākaṅkhāmi majjhanahasamayaṃ sāyanhasamayaṃ viharituṃ, tena tena bojjhaṅgana pubbanhasamayaṃ viharāmi, yena yena bojjhaṅgena ākaṅkhāmi sāyanhasamayaṃ viharituṃ, tena tena bojjhaṅgana sāsanhasamayaṃ viharāmi, satisambojjhaṅgo iti ce me āvuso hoti, appamāṇo’ti me hoti, ’susamāraddho’ti me hoti, tiṭṭhantaṃ ca naṃ tiṭṭhatī’ti pajānāmi, sacepi me cavati, ’idappaccayā cavatīti pajānāmi, dhammavicayasambojjhaṅgo iti ce me āvuso hoti, appamāṇo’ti me hoti, ’susamāraddho’ti me hoti, tiṭṭhantaṃ ca naṃ tiṭṭhatī’ti pajānāmi, sacepi me cavati, ’idappaccayā cavatīti pajānāmi, upekkhāsasambojjhaṅgo iti ce me āvuso hoti, ’appamāṇo’ti me hoti, ’susamāraddho’ti me hoti, tiṭṭhantaṃ ca naṃ tiṭṭhatī’ti pajānāmi, sacepi me cavati, ’idappaccayā cavatīti pajānāmi,

Kathaṃ ’satisambojjhaṅgo iti ce hoti’ti bojjhaṅgo, yāvatā nirodhupaṭṭhāti tāvatā ’satisambojjhaṅgo iti ce hoti’ti bojjhaṅgo. Seyyathāpi telappadipassajhayato yāvatā acci tāvatā vaṇṇo yāvatā vaṇṇo tāvatā acici, evameva yāvatā nirodhupaṭṭhāti, tāvatā satisambojjhaṅgo, ’iti ce hoti’ti bojjhaṅgo. [PTS Page 127] [\q 127/]
. 9
Kathaṃ ’appamāṇo iti ce hoti’ti bojjhaṅgo, pamāṇabaddhā2kilesā sabbeva ca pariyuṭhānaṃ ye ca saṅkhārā ponobhavikā, appamāṇo nirodho acalaṭṭhena asaṅkhataṭṭhena yāvatā nirodhupaṭṭhāti tāvatā ’appamāṇo iti ce hoti’ti bojjhaṅgo.

Kathaṃ ’susamāraddho iti ce hoti’ti bojjhaṅgo, visamā kilesā sabbeva ca pariyuṭhānā ye ca saṅkhārā ponobhavikā, samadhammo nirodho sattaṭṭhena paṇitaṭṭhena yāvatā nirodhupaṭṭhāti tāvatā susamāraddho iti ce hoti’ti bojjhaṅgo.
1. Iti ce me - machasaṃ,
2. Pamāṇabandhā - [PTS,] syā pamāṇavantā - syā
3. Iti me - [PTS]
[A] bojjhaṅgasaṃyutta - pabbatavagga - 4. Vatthasuttaṃ
[BJT Page 60] [\x  60/]

Kathaṃ tiṭṭhantaṃ ca naṃ tiṭṭhatiti pajānāmi, sacepi cavati, idappaccayā me vacatī’ti pajānāmi, katihākārehi satisambojjhaṅgo tiṭṭhati: katihākārehi satisambājjhaṅgo cavati:

Aṭṭhahākārehi satisambojjhaṅgo tiṭṭhati, aṭṭhahākārehi satisambojjhaṅgo cavati.
Katamehi aṭṭhahākārehi satisambojjhaṅgo niṭṭhati; anuppādaṃ āvajjitattā satisambojjhaṅgo tiṭṭhati, uppādaṃ anāvajjitattā satisambojjhaṅgo tiṭṭhiti, appacattaṃ āvajjitattā satisambojjhaṅgā tiṭṭhati, pavattaṃ anāvajjitattā satisambojjhaṅge tiṭṭhati, nimittaṃ anāvajjitattā satisambojjhaṅgo tiṭṭhati, nirodhaṃ āvajjitattā satisambojjhaṅgo tiṭṭhati, saṅkhāre anāvajjitattā satisambojjhaṅgo taṭṭhati. Imehi aṭṭhahākārehi satisambojjhaṅgo tiṭṭhati.

Katamehi aṭṭhahākārehi satisambojjhaṅgo vacati; uppādaṃ āvajjitattā satisambojjhaṅgo vacati, anuppādaṃ anāvajjitattā satisambojjhaṅgo cavati, pavattaṃ āvajjitattā satisambojjhaṅgā vacati, pavattaṃ anāvajjitattā satisambojjhaṅge vacati, animittaṃ anāvajjitattā satisambojjhaṅgo vacati, saṅkhāre āvajjitattā satisambojjhaṅgo vacati, nirodhā anāvajjittā satisambojjhaṅgo vacati. Imehi aṭṭhahākārehi satisambojjhaṅgo vacati. [PTS Page 128] [\q 128/]

Evaṃ tiṭṭhantaṃ ca naṃ tiṭṭhatīti pajānāmi, sacepi cavati, idapaccayā me vacanīti pajānāti kathaṃ dhammavicayasambojjhaṅgo iti ce me āvuso hoti, appamāṇo’ti me hoti, ’susamāraddho’ti me hoti, tiṭṭhantaṃ ca naṃ tiṭṭhatī’ti pajānāmi, sacepi me cavati, ’idappaccayā cavatīti pajānāmi, upekkhāsasambojjhaṅgo iti ce me āvuso hoti, ’appamāṇo’ti me hoti, ’susamāraddho’ti me hoti, tiṭṭhantaṃ ca naṃ tiṭṭhatī’ti pajānāmi, sacepi me cavati, ’idappaccayā cavatīti pajānāmi,

Kathaṃ upekkhāsambojjhaṅgo iti ce hoti’ti bojjhaṅgo, yāvatā nirodhupaṭṭhāti tāvatā upekkhāsambojjhaṅgo iti ce hoti’ti bojjhaṅgo. Seyyathāpi telappadipassa jhayato yāvatā acci tāvatā vaṇṇo yāvatā vaṇṇo tāvatā acici, evameva yāvatā nirodhupaṭṭhāti, tāvatā satisambojjhaṅgo, ’iti ce hoti’ti bojjhaṅgo.

Kathaṃ ’appamāṇo iti ce hoti’ti bojjhaṅgo, pamāṇabaddhā kilesā sabbeva ca pariyuṭṭhānā ye ca saṅkhārā ponobhavikā, appamāṇo nirodho avalaṭṭhena asaṅkhataṭṭhena yāvatā nirodhupaṭṭhāti tāvatā ’appamāṇo iti ce hoti’ti bojjhaṅgo.

[BJT Page 62] [\x  62/]

Kathaṃ ’susamāraddho iti ce hoti’ti bojjhaṅgo. Visamā kilesā sabbeva pariyuṭṭhānā ye ca saṅkhāra penobhavikā, samadhamamo nirodho santaṭṭhena paṇitaṭṭhena yāvatā nirodhupaṭṭhāti, tāvatā ’susamāraddho iti ce heti’ti bojjhaṅgo.

Kathaṃ ’tiṭṭhantaṃ ca naṃ tiṭṭhatiti pajānāmi, sacepi cavati, idappaccayā me vacatī’ti pajānāmi, katihākārehi upekkhāsambojjhaṅgo tiṭṭhati: katihākārehi upokkhasambājjhaṅgo cavati:

Aṭṭhahākārehi upokkhāsambojjhaṅgo tiṭṭhati, aṭṭhahākārehi upekkhāsambojjhaṅgo cavati.

Katamehi aṭṭhahākārehi upekkhāsambojjhaṅgo niṭṭhati; anuppādaṃ āvajjitattā upekkhāsambojjhaṅgo tiṭṭhati, uppādaṃ anāvajjitattā upekkhāsambojjhaṅgo tiṭṭhiti, appacattaṃ āvajjitattā upekkhāsambojjhaṅgā tiṭṭhati, pavattaṃ anāvajjitattā upekkhāsambejjhaṅge tiṭṭhati, animittaṃ āvajjitattā upekkhāsambojjhaṅgo tiṭṭhati, nimittaṃ anāvajjittaṃ upekkhāsambojjhaṅgo tiṭṭhati, nirodhaṃ āvajjitattā upekkhāsamabojjhaṅgo niṭṭhati, saṅkhāre anāvajjittā upekkhāsambojjhaṅgo tiṭṭhati imehi aṭṭhahākārehi upekkhāsambojjhaṅgo tiṭṭhati.

Katamehi aṭṭhahākārehi upekkhāsambojjhaṅgo vacati; uppādaṃ āvajjitattā upekkhāsambojjhaṅgo vacati, anuppādaṃ anāvajjitattā upekkhāsambojjhaṅgo cavati,
Pavattaṃ āvajjitattā upekkhāsambojjhaṅgā vacati, pavattaṃ anāvajjitattā [PTS Page 129] [\q 129/]      upekkhāsambojjhaṅge vacati, animittaṃ anāvajjitattā upekkhāsambojjhaṅgo vacati, saṅkhāre āvajjitattā upekkhāsambojjhaṅgo vacati, nirodhā anāvajjittā upekkhasambojjhaṅgo vacati. Imehi aṭṭhahākārehi upekkhāsambojjhaṅgo vacati.
Evaṃ tiṭṭhantaṃ ca naṃ tiṭṭhatīti pajānāmi, sacepi cavati, idapaccayā me vacanīti pajānāmi

Bojjhaṅgakathā samattā.