[CPD Classification 2.5.12]
[PTS Vol Ps 2 ] [\z Paṭis /] [\f II /]
[BJT Vol Ps 2 ] [\z Paṭis /] [\w II /]
[PTS Page 130] [\q 130/]
[BJT Page 64] [\x  64/]

Suttantapiṭake
Khuddakanikāyo
Paṭisambhidāmaggo
2. Yuganaddhavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

2. 4

Mettākathā

(Sāvatthinidānaṃ: )

"Mettāya bhikkhave cetovimuttiyā āsevitāya bhāvitāya bahulikatāya yānikatāya vatthukatāya anuṭṭhitāyā paricittāya susamāraddhāya ekādasānisaṃsā pāṭikaṅkhā. Katame ekādasa: sukhaṃ supati, sukhaṃ paṭikhujjhati, na pāpakaṃ supinaṃ passati, manussānaṃ piyo hoti, amanussānaṃ piyo hoti, devatā rakkhanti, nāssa aggi vā visaṃ vā satthaṃ vā kamati, tuvaṭaṃ cittaṃ samādhiyati, mukhaṇṇo vippasidati, asammuḷho kālaṃ karoti, uttariṃ 1- appaṭivijjhanto brahmalokupago hoti. Mettāya bhikkhave cetovimuttiyā āsevitāya bhāvitāya bahulikaratāya yānikatāya vatthukatāya anuṭṭhātāya paricitāya susamāraddhāya. Ime ekādasānisaṃsā paṭikaṅkhā. [A]

Atthi anodhiso pharaṇā mettācetovimutti, atthi odhiso pharaṇā mettācetovimutti, atthi disāpharaṇā mettācetovimutti.

Katihākārehi anodhiso pharaṇā mettāvetovimutti katihākarehi odhiso pharaṇā mettācetovimutti, katihākārehi disāpharaṇā mettācetovimutti:

Pañcahākārehi anodhiso pharaṇā mettāvetovimutti sattāhākarehi odhiso pharaṇā mettācetovimutti, dasahākārehi disāpharaṇā mettācetovimutti:

Katamehi pañcahākārehi anodhiso pharaṇā mettācetovimutti: sabbe sattā averā abyāpajjā 2- anīghā 3- sukhī attānaṃ pariharantu. Sabbe pāṇā bhāvapariyāpannā averā abyāpajjā anīghā sukhī attānaṃ pariharantuti imehi pañcahākārehi anodhiso pharaṇā mettācetovimutti:

Abyāpajjā anīghā sukhī attānaṃ pariharantu. Sabbe bhūtā bhāvapariyāpannā
Averā abyāpajjā anīghā sukhī attānaṃ pariharantuti imehi pañcahākārehi anodhiso pharaṇā mettācetovimutti:

Katamehi pañcahākārehi anodhiso pharaṇā mettācetovimutti: sabbe sattā averā abyāpajjā anīghā sukhī attānaṃ pariharantu. Sabbe puggalā bhāvapariyāpannā
Averā abyāpajjā [PTS Page 131] [\q 131/]      anīghā sukhī attānaṃ pariharantuti imehi pañcahākārehi anodhiso pharaṇā mettācetovimutti: sabbe attabhāvapariyāpannā averā abyāpajjā anīghā sukhī attānaṃ pariharantuti imehi pañcahākārehi anodhiso pharaṇā mettācetovimutti:
Katamehi sattahākārehi odhiso pharaṇā mettācetovimutti: sabbā itthiyo averā abyāpajjā anīghā sukhī attānaṃ pariharantu. Sabbe purisā averā abyāpajjā anīghā sukhi attānaṃ pariharantuti imehi sattahākārehi odhiso pharaṇā mettācetovimutti:

Katamehi sattahākārehi odhiso pharaṇā mettācetovimutti: sabbā itthiyo averā abyāpajjā anīghā sukhī attānaṃ pariharantu. Sabbe ariyā averā abyāpajjā anīghā sukhi attānaṃ pariharantuti imehi sattahākārehi odhiso pharaṇā mettācetovimutti:

Katamehi sattahākārehi odhiso pharaṇā mettācetovimutti: sabbā itthiyo averā abyāpajjā anīghā sukhī attānaṃ pariharantu. Sabbe anariyā averā abyāpajjā anīghā sukhi attānaṃ pariharantuti imehi sattahākārehi odhiso pharaṇā mettācetovimutti:

Katamehi sattahākārehi odhiso pharaṇā mettācetovimutti: sabbā itthiyo averā abyāpajjā anīghā sukhī attānaṃ pariharantu. Sabbe dvo averā abyāpajjā anīghā sukhi attānaṃ pariharantuti imehi sattahākārehi odhiso pharaṇā mettācetovimutti:

Katamehi sattahākārehi odhiso pharaṇā mettācetovimutti: sabbā itthiyo averā abyāpajjā anīghā sukhī attānaṃ pariharantu. Sabbe manussā averā abyāpajjā anīghā sukhi attānaṃ pariharantuti imehi sattahākārehi odhiso pharaṇā mettācetovimutti:

Katamehi sattahākārehi odhiso pharaṇā mettācetovimutti: sabbā itthiyo averā abyāpajjā anīghā sukhī attānaṃ pariharantu. Sabbe vinipātikā averā abyāpajjā anīghā sukhi attānaṃ pariharantuti imehi sattahākārehi odhiso pharaṇā mettācetovimutti:

1. Uttari - machasaṃ [a] ekādasakaṅguttara - dutiyavagga (11, 2, 5)
2. Abyapajjha - syā, [PTS] sa 3. Anigghā - syā

[BJT Page 66] [\x  66/]

Katamehi dasahākārehi disāpharaṇā mettācetovimutti: sabbe puratthimāya disāya sattā averā abyāpajjā anīghā sukhi attānaṃ pariharantu. Sabbe pacchimāya disāya sattā averā abyāpajjā anīghā sukhī attānaṃ pariharantu. Sabbe uttarā disāya sattā averā abyāpajjā anīghā sukhī attānaṃ pariharantu. Sabbe dakkhīṇāya disāya sattā averā abyāpajjā anīghā sukhī attānaṃ pariharantu. Sabbe puratthimāya anudisāya sattā averā abyāpajjā anīghā sukhī attānaṃ pariharantu. Sabbe pacchimāya anudisāya sattā averā abyāpajjā anīghā sukhi attānaṃ pariharantu. Sabbe uttarā anudisāya sattā averā abyāpajjā anīghā sukhī attānaṃ pariharantu. Sabbe dakkhīṇāya anudisāya sattā averā abyāpajjā anīghā sukhī attānaṃ pariharantu. Sabbe heṭṭhimāya disāya sattā averā abyāpajjā anīghā sukhī attānaṃ pariharantu. Sabbe uparimāya disāya sattā averā abyāpajjā anīghā sukhī attānaṃ pariharantu. Sabbe puratthimāya disāya pāṇā averā abyāpajjā anīghā sukhi attānaṃ pariharantu. Sabbe dakkhīṇāya disāya bhūtā averā abyāpajjā anīghā sukhī attānaṃ pariharantu. Sabbe puratthimāya anudisāya puggalā averā abyāpajjā anīghā sukhī attānaṃ pariharantu. Sabbe pacchimāya anudisāya attabhāvapariyāpantā averā abyāpajjā anīghā sukhī attānaṃ pariharantu. Sabbe itthiyā anudisāya sattā averā abyāpajjā anīghā sukhi attānaṃ pariharantu. Sabbe dakkhīṇāya anudisāya purisā averā abyāpajjā anīghā sukhī attānaṃ pariharantu. Sabbe heṭṭhimāya disāya ariyā averā abyāpajjā anīghā sukhī attānaṃ pariharantu. Sabbe anariyā averā abyāpajjā anīghā sukhi attānaṃ pariharantu. Sabbe dve averā abyāpajjā anīghā sukhi attānaṃ pariharantu. Sabbe manussā averā abyāpajjā anīghā sukhī attānaṃ pariharantu. Sabbe vinipātikā averā abyāpajjā anīghā sukhī attānaṃ pariharantu. Sabbe pacchima disāya vinipātikā averā abyāpajjā anīghā sukhī attānaṃ pariharantu. Sabbe uttarāya disāya vinipātikā averā abyāpajjā anīghā sukhi attānaṃ pariharantu. Sabbe dakkhiṇāya disāya vinipātikā averā abyāpajjā anīghā sukhī attānaṃ pariharantu. Sabbe puratthikā anudisāya vinipātikā averā abyāpajjā anīghā sukhī attānaṃ pariharantu. Sabbe pacchimamāya anudisāya vinipātikā averā abyāpajjā anīghā sukhī attānaṃ pariharantu. Sabbe uttarāya anudisāya vinipātikā averā abyāpajjā anīghā sukhī attānaṃ pariharantu. Sabbe dakkhiṇāya anudisāya vinipātikā averā abyāpajjā anīghā sukhī attānaṃ pariharantu. Sabbe heṭṭhimāya disāya vinipātikā averā abyāpajjā anīghā sukhī attānaṃ pariharantu. Sabbe uparimāya disāya vinipātikā averā abyāpajjā anīghā sukhī attānaṃ pariharantu. Imehi dasahākārehi disāpharaṇā mettācetovimutti.

Sabbesaṃ sattānaṃ pīḷanaṃ vajajetvā apīḷanāya, upaghātaṃ vajjetvā anupaghātena, sattāpaṃ vajjetvā asantāpena, pariyādānaṃ vajjetvā apariyādānena, vibesaṃ vajjetvā avihesāya sabbe sattā averino hontu. Mā merino, sukhino hontu mādukkhino, sukhitattā hontu mā dukkhitattā’ti imehi aṭṭhahākārehi sabbe satte 1mettāyatīti mettā, taṃ dhammaṃ cetayatīti ceto, [PTS Page 132] [\q 132/]      sabbabyāpādapariyuṭṭhānehi vimuccatīti, mettā ca vimutti cāti mettācetovimutti.
. 0Sabbe sattā averino hontu khemino hontu, sukhino hontutī saddhāya adhimuccati, saddhindriyaparibhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu khemino hontu, sukhino hontutī viriyaṃ paggaṇhāti, viriyindriyaparibhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu khemino hontu, sukhino hontutī satiṃ upaṭṭhāpeti, satindriyaparibhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu khemino hontu, sukhino hontutī cittaṃ samādahati, samādhindriyaparibhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu khemino hontu, sukhino hontutī paññāya pajānāti, paññindriyaparibhāvitā hoti mettācetovimutti.
. 0
1. Sabbe sattā - [PTS]

[BJT Page 68] [\x  68/]

. 1Imāni pañcindriyāni mettāya cetevimuttiyā āsevanā honti imehi pañcahi indriyehi mettācetovimutti āseviyati. Imāni pañcindriyayāni mettāya cetovimuttiyā bhāvanā honti, imāni pañcahi pañcindriyehi mettāya cetevimutti bhāviyati imehi pañcahi indriyāni mettācetovimuttiyā bahulīkatā honti, imehi pañcahi indriyehi mettācetovimutti bahulikariyati imāni pañcindriyāni mettāya cetovimuttiyā alaṅkārā honti, imehi pañcahi indriyehi mettācetovimutti svālaṅkatā hoti. Imehi pañcindriyehi mettācetovimuttiyā parikkhārā honti, imehi pañcahi indriyehi mettācetovimutti suparikkhatā hoti imāni pañcindriyāni mettāya cetovimuttiyā parivārā honti, imehi pañcahi indriyehi mettācetovimutti suparivutā hoti.
Imāni pañcindriyāni mettāya cetevimuttiyā āsevanā honti bhāvanā honti, bahulīkatā honti, aṅkārā honti, parikkhārā honti, parivārā honti, pāripuri honti, sahagatā honti, sahajātā honti, saṃsaṭṭhā honti, sampayuttā honti, pakkhandanā honti, saṃsidanā 1- honti, pantiṭṭhanā honti, vimuccanaṃ honti, ’etaṃ santa’nti phassanā honti, yānikatā [PTS Page 133] [\q 133/]      honti, vatthukathā honti, anuṭṭhitā honti, paricitā honti, susamāraddhā honti, subhāvitā honti, svādhiṭṭhitā honti, susamuggatā honti, suvimutatā, honti, nibbattenti, jotenti, pakāsenti. 2-

Sabbe sattā averino hontu khemino hontu, sukhino hontutī assaddhiye na kampiti, saddhābalaparibhāvitā3- hoti mettācetovimutti.

Sabbe sattā averino hontu khemino hontu, sukhino hontutī kosajje na kammati, viribalaparibhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu khemino hontu, sukhino hontutī pamādena kampati, satibalaparibhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu khemino hontu, sukhino hontutī uddhacce na kampati, samādhibalaparibhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu khemino hontu, sukhino hontutī avijjāya na kampati, paññābalaparibhāvitā hoti mettācetovimutti.

1. Pasidanā - machasaṃ, [PTS]
2. Patāpenti - machasaṃ, syā, pahāsenti - [PTS]
3. Saddhābalaṃ paribhāvitā - [PTS]

[BJT Page 70] [\x  70/]

Imāni pañca balāni mettāya cetevimuttiyā āsevanā honti imehi pañcahi balehi mettācetovimutti āseviyati. Imāni pañca balāni mettāya cetovimuttiyā bhāvanā honti, imāni pañcahi balehi mettāya cetevimutti bhāviyati imehi pañcahi balāni mettāya cetovimuttiyā bahulīkatā honti, imehi pañcahi balehi mettācetovimutti bahulikariyati imāni pañca balāni mettāya cetovimuttiyā alaṅkārā honti, imehi pañcahi balehi mettācetovimutti svālaṅkatā hoti. Imehi pañca balāni mettāya cetovimuttiyā parikkhārā honti, imehi pañcahi balehi mettācetovimutti suparikkhatā hoti imāni pañca balāni mettāya cetovimuttiyā parivārā honti, imehi pañcahi balehi mettācetovimutti suparivutā hoti.

Imāni pañca balāni mettāya cetevimuttiyā āsevanā honti bhāvanā honti, bahulīkatā honti, aṅkārā honti, parikkhārā honti, parivārā honti, pāripuri honti, sahagatā honti, sahajātā honti, saṃsaṭṭhā honti, sampayuttā honti, pakkhandanā honti, saṃsidanā honti, pantiṭṭhanā honti, vimuccanaṃ [PTS Page 134] [\q 134/]      honti, ’etaṃ santa’nti phassanā honti, yānikatā honti, vatthukathā honti, anuṭṭhitā honti, paricitā honti, susamāraddhā honti, subhāvitā honti, svādhiṭṭhitā honti, susamuggatā honti, suvimutatā, honti, nibbattenti, jotenti, pakāsenti.

Sabbe sattā averino hontu khemino hontu, sukhino hontutī satiṃ upaṭṭhāpeti, satisambojjhaṅga 1- paribhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu khemino hontu, sukhino hontutī paññāya pavicināti 2- dhammavicayasambojjhaṅgaparibhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu khemino hontu, sukhino hontutī virīyaṃ paggaṇhāti, viriyasambojjhaṅgaparibhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu khemino hontu, sukhino hontutī pariḷāhaṃ paṭippassa pitisambojjhaṅgaparibhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu khemino hontu, sukhino hontutī duṭṭhulla paṭippassambheti. Passaddhisambojjhaṅgaparibhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu khemino hontu, sukhino hontu cittaṃ samādahati samādhipatisambojjhaṅgaparibhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu khemino hontu, sukhino hontu ñāṇena kilese paṭisaṅkhāti, upekkhāsambojjhaṅgaparibhāvitā hoti mettācetovimutti.
1. Satisambojjhaṅgaṃ paribhāvitā - [PTS,]
2. Paricivitāni - [PTS]

[BJT Page 72] [\x  72/]

. 8Ime satta bojjhaṅgā mettāya cetovimuttiyā āsevanā honti, imehi sattahi bojjhaṅgehi mettācetovimutti āsevīyati.

Ime satta bojjhaṅgā mettāya cetovimuttiyā bhāvanā honti, imehi sattahi bojjhaṅgehi mettācetovimutti bhāvīyati.

Ime satta bojjhaṅgā mettāya cetovimuttiyā bahulikatā honti, imehi sattahi bojjhaṅgehi mettācetovimutti bahulikariyati.

Ime satta bojjhaṅgā mettāya cetovimuttiyā alaṅkārā honti, imehi sattahi bojjhaṅgehi mettācetovimutti svāṅkatā hoti.

Ime satta bojjhaṅgā mettāya cetovimuttiyā parikkhārā honti, imehi sattahi bojjhaṅgehi mettācetovimutti suparikkhatā hoti.

Ime satta bojjhaṅgā mettāya cetovimuttiyā parivārā honti, imehi sattahi bojjhaṅgehi mettācetovimutti suparivutā hoti.

Ime satta bojjhaṅgā mettāya cetovimuttiyā āsevanā honti, bhāvanā honti, bahulikatā honti, alaṅkārā honti, parikkhārā honti, parivārā honti, pāripurī honti, sahagatā honti, sahajātā honti, saṃsaṭṭhā honti, sampayuttā honti pakkhandanā honti, pasidanā honti, santiṭṭhānā honti, [PTS Page 135] [\q 135/]      vimuccanā honti, etaṃ santa’nti phassanā honti, yānikatā honti, vatthukathā honti, anuṭṭhitā honti, parivitā honti, susamāraddhā honti, subhāvitā honti, svādhiṭṭhitā honti, susamuggatā honti, suvimuttā honti, nibbattetti, jotenti, pakāsenti.

Sabbe sattā averino hontu khemino hontu, sukhino hontūti sammā passati, sammādiṭṭhiparibhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu khemino hontu, sukhino hontūti sammā abhiniropeti, sammāsaṅkappaparibhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu khemino hontu, sukhino hontūti sammāparigaṇhāti, sammāvācāparibhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu khemino hontu, sukhino hontūti sammā samuṭṭhāpeti, sammākammantaparibhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu khemino hontu, sukhino hontūti sammā vodāpeti, sammāājivaparibhāvitā hoti mettācetovimutti.

[BJT Page 74.] [\x 74/]

Sabbe sattā averino hontu khemino hontu, sukhino hontūti sammā paggaṇhāti, sammāvāyāmaparibhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu khemino hontu, sukhino hontūti sammā upaṭṭhāpeti, sammāsatiparibhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu khemino hontu, sukhino hontūti sammā samādhihati, sammāsamādhiparibhāvitā hoti mettācetovimutti.

Ime aṭṭha maggaṅgā mettāya cetovimuttiyā āsevanā honti, imehi aṭṭhahi maggaṅgehi mettācetovimutti āsevīyati, ime aṭṭha maggaṅgā mettāya cetovimuttiyā bhāvanā honti, imehi aṭṭhahi maggaṅgehi mettāceto vimutti bhāviyati. Ime aṭṭha maggaṅgā mettāya cetovimuttiyā bahulikatā honti, imehi aṭṭhahi maggaṅgehi mettācetovimutti bahulikariyati. Ime aṭṭhamaggaṅgā mettāya cetovimuttiyā alaṅkārā honti, ime aṭṭha maggaṅgā mettāya cetovimutti svālakkhatā hoti, imehi aṭṭhahi maggaṅgehi mettāyā cetovimuttiyā parikkhārā honti, ime aṭṭhahi maggaṅgehi mettācetovimutti suparikkhatā hoti, ime aṭṭha maggaṅgā mettāyā cetovimuttiyā parivarā honti, imehi aṭṭhahi maggaṅgehi mettācetovimutti suparivutā hoti.

Ime aṭṭha maggaṅgā mettāya cetovimuttiyā āsevanā [PTS Page 136] [\q 136/]      honti, bhāvanā honti, bahulikatā honti, aṅkārā honti, parikkhārā honti, parivārā honti, pāripuri honti, sahagatā honti, sahajātā honti, saṃsaṭṭhā honti, sampayuttā honti, pakkhandatā honti, pasidanā honti, santiṭṭhanā honti, vimuccatā honti, ’eta satta’nti phassanā honti, yānikatā honti, vatthukatā honti anuṭṭhitā honti, paricitā honti, susamaraddhā honti, svādhiṭṭhitā honti, susamuggatā honti, suvimuttā honti, nibbattenti, jotenti, pakāsenti.

Sabbeṃ sāṇātaṃ - pe - sabbesaṃ bhātānaṃ - pe - sabbesaṃ puggalānaṃ - pe - sabbesaṃ attabhāvapariyāpannānaṃ - pe - sabbesaṃ itthinaṃ - pe - sabbesaṃ purisānaṃ - pe - sabbesaṃ ariyānaṃ - pe - sabbesaṃ anariyānaṃ - pe - sabbesaṃ devānaṃ - pe - sabbesaṃ manussānaṃ - pe - sabbesaṃ vinipātikānaṃ pīḷanaṃ vajajetvā apīḷanāya, upaghātaṃ vajjetvā anupaghātena, santāpaṃ vajjetvā asantāpena, pariyādānaṃ vajjetvā apariyādānena, vihesaṃ vajjetvā avihesāya, sabbe vinipātikā averino hontu, mā verino, sukhino hontu, mā dukkhino, sukhitattā hontu, mā dukkhitattāti imehi aṭṭhahākārehi sabbe vinipātike mettāyatīti mettā, taṃ dhammaṃ cetayatīti ceto, sabbabyāpāda pariyuṭṭhānehi vimuccitīti vimutti, mettā ca ceto ca vimutti cāti mettācetovimutti.

[BJT Page 76] [\x  76/]

Sabbe vinipātikā acerano hontu, khemino hontu, sukhino honti saddhāya adhimuccati, saddhindriya paribhāvitā hoti mettā cetovimutti - pe - nibbattenti, jotenti, pakāsenti.

Sabbeṃ puratthimāya disāya sattānaṃ - pe- sabbesaṃ pacchimāya disāya sattānaṃ -pesabbesaṃ uttarāya disāya sattānaṃ - pe - sabbesaṃ dakkhiṇāya disāya sattānaṃ -pesabbesaṃ paratthimāya anudisāya sattānaṃ -pe - sabbesaṃ pacchāmāya anudisāya sattānaṃ - pe - sabbesaṃ uttarāya anudisāya sattānaṃ - pe - sabbesaṃ dakkhiṇāya anudisāya sattānaṃ - pe - sabbesaṃ heṭṭhimāya disāya sattānaṃ - pe - sabbesaṃ uparimāya disāya sattānaṃ pīḷanaṃ vajajetvā apīḷanāya, upaghātaṃ vajjetvā anupaghātena santāpaṃ vajjetvā asantāpena, pariyādānaṃ vajjetvā apariyādānena, vihesaṃ vajjetvā avihesāya, sabbe uparimāya disāya sattā averino hontu, mā verino sukhino hontu, mā dukkhino, sukhitattā hontu, mā dukkhitattāti imehi aṭṭhahākārehi sabbe uparimāya disāya satte mettāyatīti mettā, taṃ dhammaṃ cetayatīti ceto, sabbabyāpāda pariyuṭṭhānehi vimuccitīti vimutti, mettā ca ceto ca vimutti cāti mettācetovimutti.

Sabbe uparimāya disāya sattā acerano hontu, khemino hontu, sukhino honti saddhāya adhimuccati, saddhindriyaparibhāvitā [PTS Page 137] [\q 137/]      hoti mettā cetovimutti - pe - nibbattenti, jotenti, pakāsenti.

Sabbesaṃ puratthimāya disāya pāṇānaṃ - pe- bhūtānaṃ - pe - puggalānaṃ - pe - attabhāvapariyāpannānaṃ -pe - sabbasaṃ itthānaṃ - pe - sabbesaṃ purisānaṃ - pe - sabbesaṃ ariyānaṃ - pe - sabbesaṃ anariyānaṃ - pe - sabbesaṃ devānaṃ - pe - sabbesaṃ manussānaṃ - pe - sabbesaṃ vinipātikānaṃ - pe - sabbesaṃ pacchimāya disāya vinipātikānaṃ -pe- sabbesaṃ uttarāya disāya vinipātikānaṃ - pe - sabbesaṃ dakkhiṇāya disāya vinipātikānaṃ -pe- sabbesaṃ puratthimāya anudisāya vinipātikānaṃ -pe - sabbesaṃ pacchāmāya anudisāya vinipātikānaṃ - pe - sabbesaṃ uttarāya anudisāya vinipātikānaṃ - pe - sabbesaṃ dakkhiṇāya anudisāya vinipātikānaṃ - pe - sabbesaṃ heṭṭhimāya disāya vinipātākānaṃ - pe - sabbesaṃ uparimāya disāya vinipātikānaṃ pīḷanaṃ vajajetvā apīḷanāya, upaghātaṃ vajjetvā anupaghātena santāpaṃ vajjetvā asantāpena, pariyādānaṃ vajjetvā apariyādānena, vihesaṃ vajjetvā avihesāya, sabbe uparimāya disāya sattā averino hontu, mā verino sukhino hontu, mā dukkhino, sukhitattā hontu, mā dukkhitattāti imehi aṭṭhahākārehi sabbe uparimāya disāya satte mettāyatīti mettā, taṃ dhammaṃ cetayatīti ceto, sabbabyāpāda pariyuṭṭhānehi vimuccitīti vimutti, mettā ca ceto ca vimutti cāti mettācetovimutti.

[BJT Page 78] [\x  78/]

Sabbe uparimāya disāya vināpātikā averino hontu, khemino hontu, sukhino hontūti saddhāya adhimuccati, saddhindriya paribhāvitā hoti mettācetovimutti. Sabbe uparimāya disāya vināpātikā averino hontu, khemino hontu, sukhino hontūti viriyaṃ paggaṇhāti, viriyindriyaparibhāvitā hoti mettācetovimutti. Sabbe uparimāya disāya vināpātikā averino hontu, khemino hontu, sukhino hontūti saddhāya adhimuccati, satindriyaparibhāvitā hoti mettācetovimutti. Sabbe uparimāya disāya vināpātikā averino hontu, khemino hontu, sukhino hontūti cittaṃ samādahati, samādhindriyaparibhāvitā hoti mettācetovimutti. Sabbe uparimāya disāya vināpātikā averino hontu, khemino hontu, sukhino hontūti paññāya pajānāti, paññindriyaparibhāvitā hoti mettācetovimutti.

Imāni pañcindriyāni mettāya cetovimuttiyā āsevanā honti, imehi pañcahi indriyehi mettācetovimutti āseviyati - pe - nibbattenti, jotenti, pakāsenti.

Sabbe uparimāya disāya vināpātikā averino hontu, khemino hontu, sukhino hontūti assaddhiyena kampati, saddhābalaparibhāvitā hoti mettācetovimutti. Sabbe uparimāya disāya vināpātikā averino hontu, khemino hontu, sukhino hontūti kosajje na kampati, viriyabalaparibhāvitā hoti mettācetovimutti. Sabbe uparimāya disāya vināpātikā averino hontu, khemino hontu, sukhino hontūti pamāde na kampati, sati balaparibhāvitā hoti mettācetovimutti. Sabbe uparimāya disāya vināpātikā averino hontu, khemino hontu, sukhino hontūti uddhacce na kampati, samādhibalaparibhāvitā hoti mettācetovimutti. Sabbe uparimāya disāya vināpātikā averino hontu, khemino hontu, sukhino hontūti avijjāya na kampati, paññābalaparibhāvitā hoti mettācetovimutti.

Imāni pañca balāni mettāya cetovimuttiyā āsevanā honti, imehi pañca balehi mettācetovimutti āseviyati - pe - nibbattenti, jotenti,
Pakāsenti. [PTS Page 138] [\q 138/]

Sabbe uparimāya disāya vināpātikā averino hontu, khemino hontu, sukhino hontūti satiṃ upaṭṭhāpeti, satisambojjhaṅgaparibhāvitā hoti mettā cetovimutti. - Pe - paññāya pavicitāti, dhammavicaya sababojjhaṅgaparibhāvitā hoti mettāvimutti - pe - viriyaṃ paggaṇhāti, viriyasambojjhaṅgaparibhāvitā hoti mettā cetovimutti - pe - pariḷāhaṃ paṭippassambheti, pitisambojjhaṅgaparibhāvitā hoti mettācetovimutti - pe - duṭṭhullaṃ paṭippassambheti, passaddhisambojjhaṅgaparibhāvitā hoti mettacetovimutti - pe - cittaṃ samādahati, samādhisamabojjhaṅgaparibhāvitā hoti mettācetovimutti, ñāṇena kilesa paṭisaṅkhāti, upekkhosabbojjhaṅgaparibhāvitā hoti mettācetovimutti.

Imāni satta bojjhaṅgā mettāya cetovimuttiyā āsevanā honti, imehi sattahi bojjhaṅgehi mettācetovimutti āseviyati - pe - nibbattenti, jotenti, pakāsenti.

[BJT Page 80] [\x  80/]

Sabbe uparimāya disāya vinipātikā averino hontu, kemino hontu, sukhino hontūti sammā passati, sammādiṭṭhiparibhāvitā hoti mettācetovimutti sabbe uparimāya disāya vinipātikā averino hontu, kemino hontu, sukhino hontūti sammā abhiniropeti, sammādiṭṭhiparibhāvitā hoti mettācetovimutti sabbe uparimāya disāya vinipātikā averino hontu, kemino hontu, sukhino hontūti sammā parigaṇhāti, sammādiṭṭhiparibhāvitā hoti mettācetovimutti sabbe uparimāya disāya vinipātikā averino hontu, kemino hontu, sukhino hontūti sammā samuṭṭhāpeti, sammādiṭṭhiparibhāvitā hoti mettācetovimutti sabbe uparimāya disāya vinipātikā averino hontu, kemino hontu, sukhino hontūti sammā vedāpeti, sammāājivaparibhāvitā hoti mettācetovimutti sabbe uparimāya disāya vinipātikā averino hontu, kemino hontu, sukhino hontūti sammā paggaṇhāti, sammāvāyāmaparibhāvitā hoti mettācetovimutti sabbe uparimāya disāya vinipātikā averino hontu, kemino hontu, sukhino hontūti sammā upaṭṭhāti, sammāsatiparibhāvitā hoti mettācetovimutti sabbe uparimāya disāya vinipātikā averino hontu, kemino hontu, sukhino hontūti sammā samādahati, sammāsamādhiparibhāvitā hoti mettācetovimutti

Ime aṭṭha maggaṅgā mettāya cetovimuttiyā āsevanā honti, ime aṭṭha maggaṅgā mettācetovimuttiyā āseviyati honti, ime aṭṭha maggaṅgā mettāya cetovimuttiyā āsevanā honti, ime aṭṭha maggaṅgā mettāya cetovimuttiyā parivārā honti, ime aṭṭha maggaṅgā mettācetovimutti suparivutā hoti.

Ime aṭṭha maggaṅgā mettāya cetovimuttiyā asevanā honti, bhāvanā honti, bahulikatā honti, alaṅkārā honti, parikkhārā honti, parivārā honti, [PTS Page 139] [\q 139/]      pāripuri honti, sahagatā honti, sahajatā honti, saṃsaṭṭhā honti, sampayuttā honti, pakkhandanā honti, pasidanā honti, santiṭṭhānā honti, vimuccanā honti, ’etaṃ satta’nti phassanā honti, yānikatā honti, vatthukatā honti, anuṭṭhitā honti, paricitā honti, susamāraddhā honti, subhāvitā honti, svādhiṭṭhitā honti, susamuggatā honti, suvimuttā honti. Nibbattenti, jotenti, pakāsentīti.

Mettākathā samattā