[CPD Classification 2.5.12]
[PTS Vol Ps 2 ] [\z Paṭis /] [\f II /]
[BJT Vol Ps 2 ] [\z Paṭis /] [\w II /]
[BJT Page 80] [\x  80/]
[PTS Page 140] [\q 140/]

Suttantapiṭake
Khuddakanikāyo
Paṭisambhidāmaggo
2. Yuganaddhavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

2. 5

Virāga kathā

Virogo maggo, vimutti phalaṃ.

Kathaṃ virāgo maggo sotāpattimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi vicchādiṭṭhiyā virajjati, tadanuvattakakilesehi ca khandhehi ca virajjati, bahiddhā ca sabbanimittehi virajjati, virāgo virāgārammaṇo virāgagocaro virāge samudāgato 1virāge ṭhito virāge patiṭṭhito.

1. Vimokkho - syā mokkho - sa.

[BJT Page 82] [\x  82/]

Virāgoti dve nibbanañca virāgo ye ca nibbānārammaṇatājātā dhammā sabbe virāgā honti virāgā, sahajātāni sattaṅgāni virāgaṃ gacchantīti virāgo maggo, etena maggena buddhā ca sāvakā ca agataṃ disaṃ nibbānaṃ gacchantīti aṭṭhaṅgiko maggo, yāvatā puthusamaṇabrāhmaṇanaṃ parappavādānaṃ maggā ayameva ariyo aṭṭhaṅgiko maggo aggo ca seṭṭho ca pāmokkho, 1- ca uttamo ca pavaro cāti maggānaṃ aṭṭhaṅgiko seṭṭho.

Abhiniropanaṭṭhena sammāsaṅkappo. Miccāsaṅkappā virajjati tadanu vattakakilesehi ca khandhehi ca virajjati, bahiddhā ca sabbanimittehi virajjati, virāgo virāgārammaṇo virāgagocaro virāge samudāgato virāge ṭhito virāge patiṭṭhito pariggahaṭṭhena sammāvācā miccāvāyāya virajjati tadanu vattakakilesehi ca khandhehi ca virajjati, bahiddhā ca sabbanimittehi virajjati, virāgo virāgārammaṇo virāgagocaro virāge samudāgato virāge ṭhito virāge patiṭṭhito samuṭṭhānaṭṭhena sammākammanno. Miccākammanta virajjati [PTS Page 141] [\q 141/]      tadanu vattakakilesehi ca khandhehi ca virajjati, bahiddhā ca sabbanimittehi virajjati, virāgo virāgārammaṇo virāgagocaro virāge samudāgato virāge ṭhito virāge patiṭṭhito vodānaṭṭhena sammāajivo miccāājivo virajjati tadanu vattakakilesehi ca khandhehi ca virajjati, bahiddhā ca sabbanimittehi virajjati, virāgo virāgārammaṇo virāgagocaro virāge samudāgato virāge ṭhito virāge patiṭṭhito paggahaṭṭhena sammāvāyāmo miccāvāyāmā virajjati tadanu vattakakilesehi ca khandhehi ca virajjati, bahiddhā ca sabbanimittehi virajjati, virāgo virāgārammaṇo virāgagocaro virāge samudāgato virāge ṭhito virāge patiṭṭhito upaṭṭhānaṭṭhena sammāsati micchāsatiyā virajjati tadanu vattakakilesehi ca khandhehi ca virajjati, bahiddhā ca sabbanimittehi virajjati, virāgo virāgārammaṇo virāgagocaro virāge samudāgato virāge ṭhito virāge patiṭṭhito avikkhepaṭṭhena sammāsamādhi micchāsamādhito virajjati tadanu vattakakilesehi ca khandhehi ca virajjati, bahiddhā ca sabbanimittehi virajjati, virāgo virāgārammaṇo virāgagocaro virāge samudāgato virāge ṭhito virāge patiṭṭhito
Virāgoti dve nibbanañca virāgo ye ca nibbānārammaṇatājātā dhammā sabbe virāgā honti virāgā, sahajātāni sattaṅgāni virāgaṃ gacchantīti virāgo maggo, etena maggena buddhā ca sāvakā ca agataṃ disaṃ nibbānaṃ gacchantīti aṭṭhaṅgiko maggo, yāvatā puthusamaṇabrāhmaṇanaṃ parappavādānaṃ maggā ayameva ariyo aṭṭhaṅgiko maggo aggo ca seṭṭho ca pāmokkho, 1- ca uttamo ca pavaro cāti maggānaṃ aṭṭhaṅgiko seṭṭho.

Sakadāgāmimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi oḷārikā kāmarāgasaññojanā paṭighasaññojanā oḷārikā kāmarāgānusayā paṭighānusayā virajjati, tadanuvattakakilesehi ca khandhehi ca virajjati, bahiddhā ca sabbanimittehi virajjahi virajjati, virāgo virāgārammaṇo virāgagocaro virāge samudānagato virāge ṭhito virāge patiṭṭhito

Sakadāgāmimaggakkhaṇe avikkhepaṭṭhena sammāsamādhi oḷārikā kāmarāgasaññojanā paṭighasaññojanā oḷārikā kāmarāgānusayā paṭighānusayā virajjati, tadanuvattakakilesehi ca khandhehi ca virajjati, bahiddhā ca sabbanimittehi virajjahi virajjati, virāgo virāgārammaṇo virāgagocaro virāge samudānagato virāge ṭhito virāge patiṭṭhito

1. Vimokkho - syā mokkho - sa

[BJT Page 84] [\x  84/]

Virāgoti dve virāgā: nibbanañca virāgo ye ca nibbānārammaṇatājātā dhammā sabbe virāgā honti virāgā, sahajātāni sattaṅgāni virāgaṃ gacchantīti virāgo maggo, etena maggena buddhā ca sāvakā ca agataṃ disaṃ nibbānaṃ gacchantīti aṭṭhaṅgiko maggo, yāvatā puthusamaṇabrāhmaṇanaṃ parappavādānaṃ maggā ayameva ariyo aṭṭhaṅgiko maggo aggo ca seṭṭho ca pāmokkho, ca uttamo ca pavaro cāti maggānaṃ aṭṭhaṅgiko seṭṭho.

Anāgāmimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi aṇusahagatā kāmārāgasaññojanā paṭighasaññojanā aṇusahagatā paṭighānusayā virajjati, tadanuvattakakilesehi ca
Khandhehi ca virajjati, bahiddhā ca sabbanimittehi virajjahi virajjati, virāgo virāgārammaṇo

Anāgāmimaggakkhaṇe avikkhepaṭṭhena sammāsamādhi aṇusahagatā kāmārāgasaññojanā paṭighasaññojanā aṇusahagatā paṭighānusayā virajjati, tadanuvattakakilesehi ca
Khandhehi ca virajjati, bahiddhā ca sabbanimittehi virajjahi virajjati, virāgo virāgārammaṇo virāgagocaro virāge samudānagato virāge ṭhito virāge patiṭṭhito
[PTS Page 142] [\q 142/]
Virāgoti dve virāgā: nibbanañca virāgo ye ca nibbānārammaṇatājātā dhammā sabbe virāgā honti virāgā, sahajātāni sattaṅgāni virāgaṃ gacchantīti virāgo maggo, etena maggena buddhā ca sāvakā ca agataṃ disaṃ nibbānaṃ gacchantīti aṭṭhaṅgiko maggo, yāvatā puthusamaṇabrāhmaṇanaṃ parappavādānaṃ maggā ayameva ariyo aṭṭhaṅgiko maggo aggo ca seṭṭho ca pāmokkho, ca uttamo ca pavaro cāti maggānaṃ aṭṭhaṅgiko seṭṭho.
. 0
Arahattamaggakkhaṇe dassanaṭṭhena sammādiṭṭhi rūparāgā arūparāgā mānā uddhaccā avijāya mānānusayā bhavarāgānusayā avijjānusayā virajjati, tadanuvattakakilesehi ca khandhehi ca virajjati, bahiddhā ca sabbanimittehi virajjahi virajjati, virāgo virāgārammaṇo virāgagocaro virāge samudānagato virāge ṭhito virāge patiṭṭhito

Arahattamaggakkhaṇe dassanaṭṭhena sammāsamādhi rūparāgā arūparāgā mānā uddhaccā avijāya mānānusayā bhavarāgānusayā avijjānusayā virajjati, tadanuvattakakilesehi ca khandhehi ca virajjati, bahiddhā ca sabbanimittehi virajjahi virajjati, virāgo virāgārammaṇo virāgagocaro virāge samudānagato virāge ṭhito virāge patiṭṭhito

Virāgoti dve virāgā: nibbanañca virāgo ye ca nibbānārammaṇatājātā dhammā sabbe virāgā honti virāgā, sahajātāni sattaṅgāni virāgaṃ gacchantīti virāgo maggo, etena maggena buddhā ca sāvakā ca agataṃ disaṃ nibbānaṃ gacchantīti aṭṭhaṅgiko maggo, yāvatā puthusamaṇabrāhmaṇanaṃ parappavādānaṃ maggā ayameva ariyo aṭṭhaṅgiko maggo aggo ca seṭṭho ca pāmokkho, ca uttamo ca pavaro cāti maggānaṃ aṭṭhaṅgiko seṭṭho.

. 1Dassanacirāgo sammādiṭṭhi, abhiniropanavirāgo sammāsaṅkappo pariggavirāgo sammāvācā, samuṭṭhānavirāgo sammākammanto, vodānavirāgo sammāājīvo, paggahavirāgo sammāvāyāmo, upāṭṭhānavirāgo sammāsati, avikkhepavirāgo sammādamādhi.

[BJT Page 86] [\x  86/]

Upaṭṭhānavirāgo satisambojjhaṅgā, pavicayavirāgo dhammavicayasambojjhaṅgo, pagagahavirāgo viriyasambojjhaṅgo, eraṇavirāgo pitisambojjhaṅgo, upasasamavirāgo passaddhisambojjhaṅgo, avikkhepavirāgo samādhisambojjhaṅgo, paṭisaṅkhānavirāgo upekkhāsambojjhaṅgo. [PTS Page 143] [\q 143/]

Assaddhiye akampiyavirāgo saddhābalaṃ, kosajje akampiyavirāgo viriyabalaṃ, pamāde akampiyavirāgo satibalaṃ, uddhacce akampiyavirāgo samādhibalaṃ, avijjāya akampiya virāgo pañcābalaṃ.

Adhimokkhavirāgo saddhindriyaṃ, paggahavirālo viriyindriyaṃ, upaṭṭhānavirāgo, satindriyaṃ, avikkhepavirālo samādhindriyaṃ, dassanavirāgo paññindriyaṃ,

Ādhipateyyaṭṭhena indriyāni virāgo, akampiyaṭṭhena balaṃ virāgo, niyyānaṭṭhena bojjhaṅgā virāgo, hetuṭṭhena maggo virāgo, upaṭṭhānaṭṭhena satipaṭṭhānā virāgo, padahanaṭṭhena sammappadhānā virāgo, ijjhanaṭṭhena iddhipādā virāgo, 1tathaṭṭhena saccā virāgo, avikkhepaṭṭhena samatho virāgo, anupassanaṭṭhena vipassanā virāgo, ekarasaṭṭhena samathavipassanā virago, anatavattanaṭṭhena yuganaddhaṃ, 2virago, saṃvaraṭṭhena silavisuddhi virāgo avikkhepaṭṭhena cittavisuddhi virāgo, dasasnanaṭṭhena diṭṭhivisuddhi virāgo, vimuttaṭṭhena vimokkho virāgo, paṭivedhaṭṭhena vijjā virāgo, pariccāgaṭṭhena vimutti virāgo, samucchedanaṭṭhena khaye ñāṇaṃ virāgo, chando mulaṭṭhena virāgo, manasikāro samuṭṭhānaṭṭhena virāgo, phasso samodhānaṭṭhena virāgo, vedanā samosaraṇaṭṭhena virāgo, samādhi pamukhaṭṭhena virāgo, sati ādhipateyyaṭṭhena virāgo, paññā taduttaraṭṭhena 3virāgo, vimutti sāraṭṭhena virāgo, amatogadhaṃ nibbānaṃ pariyosānaṭṭhena virāgo. 4-

Dassanamaggo sammādiṭṭhi, abhiniropanamaggo sammāsaṅkappo pariggavirāgo
Sammāvācā, samuṭṭhānavirāgo sammākammanto, vodānavirāgo sammāājīvo, paggahavirāgo sammāvāyāmo, upāṭṭhānavirāgo sammāsati, avikkhepavirāgo sammādamādhi.

Upaṭṭhānavirāgo satisambojjhaṅgā, pavicayavirāgo dhammavicayasambojjhaṅgo, pagagahavirāgo viriyasambojjhaṅgo, eraṇavirāgo pitisambojjhaṅgo, upasasamavirāgo passaddhisambojjhaṅgo, avikkhepavirāgo samādhisambojjhaṅgo, paṭisaṅkhānavirāgo upekkhāsambojjhaṅgo.

Assaddhiye akampiyavirāgo saddhābalaṃ, kosajje akampiyavirāgo viriyabalaṃ, pamāde akampiyavirāgo satibalaṃ, uddhacce akampiyavirāgo samādhibalaṃ, avijjāya akampiya virāgo pañcābalaṃ.

Adhimokkhavirāgo saddhindriyaṃ, paggahavirālo viriyindriyaṃ, upaṭṭhānavirāgo, satindriyaṃ, avikkhepavirālo samādhindriyaṃ, dassanavirāgo paññindriyaṃ,

. 3Ādhipateyyaṭṭhena indriyāni virāgo, akampiyaṭṭhena balaṃ virāgo, niyyānaṭṭhena bojjhaṅgā virāgo, hetuṭṭhena maggo virāgo, upaṭṭhānaṭṭhena satipaṭṭhānā virāgo, padahanaṭṭhena sammappadhānā virāgo, ijjhanaṭṭhena iddhipādā virāgo, tathaṭṭhena saccā virāgo, avikkhepaṭṭhena samatho virāgo, anupassanaṭṭhena vipassanā virāgo, ekarasaṭṭhena samathavipassanā virago, anatavattanaṭṭhena yuganaddhaṃ, virago, saṃvaraṭṭhena silavisuddhi virāgo avikkhepaṭṭhena cittavisuddhi virāgo, dasasnanaṭṭhena diṭṭhivisuddhi virāgo, vimuttaṭṭhena vimokkho virāgo, paṭivedhaṭṭhena vijjā virāgo, pariccāgaṭṭhena vimutti virāgo, samucchedanaṭṭhena khaye ñāṇaṃ virāgo, chando mulaṭṭhena virāgo, manasikāro samuṭṭhānaṭṭhena virāgo, phasso samodhānaṭṭhena virāgo, vedanā samosaraṇaṭṭhena virāgo, samādhi pamukhaṭṭhena virāgo, sati ādhipateyyaṭṭhena virāgo, paññā taduttaraṭṭhena virāgo, vimutti sāraṭṭhena virāgo, amatogadhaṃ nibbānaṃ pariyosānaṭṭhena virāgo. Evaṃ virāgo maggo.
. 3
. 2Kathaṃ vimutti phalaṃ sotāpattiphalakkhaṇe dassanaṭṭhena sammā diṭṭhi micchādiṭṭhiyā vimuttā hoti, tadanuvattakakilesehi ca khandhehi ca vimuttā hoti, bahiddhā ca sabbanimittehi vimuttā hoti. Vimutti vimuttārammaṇā vimuttigocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā patiṭṭhitā.

Vimuttīti dve vimuttiyo: nibbānañca vimutti, ye ca nibbanārammaṇātā jānā dhammā sabbe 5- vimuttā hontī vimuttiphalaṃ.
. 2
1. Virāgā - si,
2. Yuganandhaṃ - [PTS,]
3. Tatuntaraṭṭhena - machasaṃ, [s]
4. Pariyosānaṭṭhena maggo machasaṃ, pariyosāna cirāgo - si ’amatogadhaṃ - pe - virāgo"ti syā [PTS] potthakesu na dissati
5. Sabbe ca - machasaṃ
[BJT Page 88] [\x  88/]

Abhiniropanaṭṭhena 1- sammāsaṅkappo micchāsaṅkappo [PTS Page 144] [\q 144/]      vimuttā hoti, tadanuvattakakilesehi ca khandhehi ca vimuttā hoti, bahiddhā ca sabbanimittehi vimuttā hoti. Vimutti vimuttārammaṇā vimuttigocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā patiṭṭhitā.

Vimuttīti dve vimuttiyo: nibbānañca vimutti, ye ca nibbanārammaṇātā jānā dhammā sabbe vimuttā hontī vimutti phalaṃ.

Pariggahaṭṭhena sammāvācā vicchāvācāya vimuttā hoti tadanuvattakakilesehi ca khandhehi ca vimuttā hoti, bahiddhā ca sabbanimittehi vimuttā hoti. Vimutti vimuttārammaṇā vimuttigocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā patiṭṭhitā. Samuṭṭhānaṭṭhena sammākammanto micchākammantā vimuttā hoti, tadanuvattakakilesehi ca khandhehi ca vimuttā hoti, bahiddhā ca sabbanimittehi vimuttā hoti. Vimutti vimuttārammaṇā vimuttigocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā patiṭṭhitā. Vodānaṭṭhena sammāājīvo micchāājivo vimuttā hoti, tadanuvattakakilesehi ca khandhehi ca vimuttā hoti, bahiddhā ca sabbanimittehi vimuttā hoti. Vimutti vimuttārammaṇā vimuttigocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā patiṭṭhitā. Paggahaṭṭhena sammāvāyāmo micchāvāyāmā vimuttā hoti, tadanuvattakakilesehi ca khandhehi ca vimuttā hoti, bahiddhā ca sabbanimittehi vimuttā hoti. Vimutti vimuttārammaṇā vimuttigocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā patiṭṭhitā. Upaṭṭhanaṭṭhena sammāsati micchāsatiyā vimuttā hoti, tadanuvattakakilesehi ca khandhehi ca vimuttā hoti, bahiddhā ca sabbanimittehi vimuttā hoti. Vimutti vimuttārammaṇā vimuttigocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā patiṭṭhitā. Avikkhepaṭṭhena sammāsamādhi micchāsamādhito vimuttā hoti, tadanuvattakakilesehi ca khandhehi ca vimuttā hoti, bahiddhā ca sabbanimittehi vimuttā hoti. Vimutti vimuttārammaṇā vimuttigocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā patiṭṭhitā.

Vimuttīti dve vimuttiyo: nibbānañca vimutti, ye ca nibbanārammaṇātā jānā dhammā sabbe vimuttā hontī vimutti phalaṃ.

Sakadāgāmiphalakkhaṇe dassanaṭṭhena sammādiṭṭhi oḷārikā kāmarāgasaññājatā paṭighasaññojanā olārikā kāmarāgānusayā paṭighānusayā vimutto hoti, tadanuvattakakilesehi ca khandhehi ca vimuttā hoti, bahiddhā ca sabbanimittehi vimutto hoti, vimutti vimuttārammaṇā vimutti gocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā patiṭṭhitā.

Sakadāgāmiphalakkhaṇe avikkhepaṭṭhena sammāsamādhi oḷārikā kāmarāgasaññājatā paṭighasaññojanā olārikā kāmarāgānusayā paṭighānusayā vimutto hoti, tadanuvattakakilesehi ca khandhehi ca vimuttā hoti, bahiddhā ca sabbanimittehi vimutto hoti, vimutti vimuttārammaṇā vimutti gocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā patiṭṭhitā.

Vimuttīti dve vimuttiyo: nibbānañca vimutti, ye ca nibbanārammaṇātā jānā dhammā sabbe vimuttā hontī vimutti phalaṃ.

Anāgāmiphalakkhaṇe dassanaṭṭhena sammādiṭṭhi aṇusahagatā kāmarāgasaññojatā paṭighasaññojanā, aṇusahagatā kāmarāgānusayā paṭighānusayā vimutto hoti, tadanuvattakakilesehi ca khandhehi ca vimuttā hoti, bahiddhā ca sabbanimittehi vimutto hoti, vimutti vimuttārammaṇā vimutti gocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā patiṭṭhitā.

Anāgāmiphalakkhaṇe avikkhepaṭṭhena sammādiṭṭhi aṇusahagatā kāmarāgasaññojatā paṭighasaññojanā, aṇusahagatā kāmarāgānusayā paṭighānusayā vimutto hoti, tadanuvattakakilesehi ca khandhehi ca vimuttā hoti, bahiddhā ca sabbanimittehi vimutto hoti, [PTS Page 145] [\q 145/]      vimutti vimuttārammaṇā vimutti gocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā patiṭṭhitā.

Vimuttīti dve vimuttiyo: nibbānañca vimutti, ye ca nibbanārammaṇātā jānā dhammā sabbe vimuttā hontī vimutti phalaṃ.

Arahattaphalakkhaṇe dassanaṭṭhena sammādiṭṭhi aṇusahagatā kāmarāgasaññojatā
Paṭighasaññojanā, aṇusahagatā kāmarāgānusayā paṭighānusayā vimutto hoti, tadanuvattakakilesehi ca khandhehi ca vimuttā hoti, bahiddhā ca sabbanimittehi vimutto hoti, vimutti vimuttārammaṇā vimutti gocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā patiṭṭhitā.

Arahattaphalakkhaṇe avikkhepaṭṭhena sammādiṭṭhi aṇusahagatā kāmarāgasaññojatā
Paṭighasaññojanā, aṇusahagatā kāmarāgānusayā paṭighānusayā vimutto hoti, tadanuvattakakilesehi ca khandhehi ca vimuttā hoti, bahiddhā ca sabbanimittehi vimutto hoti, vimutti vimuttārammaṇā vimutti gocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā patiṭṭhitā.

1. Abhiropanaṭṭhena - syā [PTS]

[BJT Page 90] [\x  90/]

Vimuttīti dve vimuttiyo: nibbānañca vimutti, ye ca nibbanārammaṇātā jānā dhammā sabbe vimuttā hontī vimutti phalaṃ.

Dassanavimutti sammādiṭṭhi aṇusahagatā kāmarāgasaññojatā paṭighasaññojanā, aṇusahagatā kāmarāgānusayā paṭighānusayā vimutto hoti, tadanuvattakakilesehi ca khandhehi ca vimuttā hoti, bahiddhā ca sabbanimittehi vimutto hoti, vimutti vimuttārammaṇā vimutti gocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā patiṭṭhitā.

Avikkhepavimutti sammāsamādhi aṇusahagatā kāmarāgasaññojatā paṭighasaññojanā, aṇusahagatā kāmarāgānusayā paṭighānusayā vimutto hoti, tadanuvattakakilesehi ca khandhehi ca vimuttā hoti, bahiddhā ca sabbanimittehi vimutto hoti, vimutti vimuttārammaṇā vimutti gocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā patiṭṭhitā. Upaṭṭhānavimutti satisambojjhaṅgo - pe - paṭisaṅkhānavimutti upekkho sambojjhaṅgo, assaddhiye akampiya vimutti saddhābalaṃ - pe - avijjāya akampiya vimutti paññālaṃ, adhimokkhavimutti saddindriyaṃ - pe - dassanavimutti paññindriyaṃ.

Ādhipateyyaṭṭhena indriyāni vimutti, akampiyaṭṭhena balā vimutti, niyyānaṭṭhena bojjhaṅgā vimutti, hetuṭṭhena maggo vimutti, upaṭṭhānaṭṭhena satipaṭṭhānā vimutti padahanaṭṭhena sammappadhānā vimutti, ijjhanaṭṭhena iddhipādā vimutti tathaṭṭhena saccā vimutti, avikkhepaṭṭhena samatho [PTS Page 146] [\q 146/]      vimutti, anupassanaṭṭhena vipassanā vimutti, ekarasaṭṭhena samathavipassanā vimutti, anatavattanaṭṭhena yuganaddhaṃ, vimutti, saṃvaraṭṭhena silavisuddhi vimutti avikkhepaṭṭhena cittavisuddhi vimutti, dasasnanaṭṭhena diṭṭhivisuddhi vimutti, vimuttaṭṭhena vimokkho vimutti, paṭivedhaṭṭhena vijjā vimutti, pariccāgaṭṭhena vimutti vimutti, paṭippassaddhiyaṭṭhena anuppāde ñāṇaṃ vimutti, chando mulaṭṭhena vimutti, manasikāro samuṭṭhānaṭṭhena vimutti, phasso samodhānaṭṭhena vimutti, vedanā samosaraṇaṭṭhena vimutti, samādhi pamukhaṭṭhena vimutti, sati ādhipateyyaṭṭhena vimutti, paññā taduttaraṭṭhena vimutti, vimutti sāraṭṭhena vimutti, amatogadhaṃ nibbānaṃ pariyosānaṭṭhena vimutti, evaṃ vimutti phalaṃ

Evaṃ virāgo vimutti phalanti.

Virāgakathā samantā