[CPD Classification 2.5.12]
[PTS Vol Ps 2 ] [\z Paṭis /] [\f II /]
[BJT Vol Ps 2 ] [\z Paṭis /] [\w II /]
[BJT Page 90] [\x  90/]
[PTS Page 147] [\q 147/]

Suttantapiṭake
Khuddakanikāyo
Paṭisambhidāmaggo
2. Yuganaddhavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

2. 6

Paṭisambhidā kathā

Evaṃ me sutaṃ, ekaṃ samayaṃ bhagavā bārāṇasiyaṃ viharati isipatane vigadāye tatra kho bhagavā pañcavaggiye bhikkhu āmantesi:

"Dveme bhikkhave, antā pabbajitena na sevitabbā: katame dve yo cāyaṃ kāmesu kāmasukhallikānuyogo hīno gammo pothujjaniko anariyo anatthasaṃbhito yo vā’ya attakilamathānuyogo dukkho anariyo anatthasaṃhito. Ete te 1- bhikkhave ubho ante anupagamma majjhamā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇi ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati.

1. Ete kho - machasaṃ

[BJT Page 92] [\x  92/]

Katamā ca sā bhikkhave majjhamā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇi ñāṇakaraṇi upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Ayameva ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi, ayaṃ kho sā bhikkhave, majjhamā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇi ñāṇakaraṇi upasamāya abhiññāya sambodhāya nibbānāya saṃvattati.

Idaṃ kho pana bhikkhave, dukkhaṃ ariyasaccaṃ: jātipi dukkhā, jarāpi dukkhā, vyādhipi dukkho maraṇampi dukkhaṃ, appiyehi sampayogo dukkho, piyehi vippayogo dukkho, yampicchaṃ na labhati tampi dukkhaṃ, saṅkhittena pañcupādānakkhandhā dukkhā

Idaṃ kho pana bhikkhave, dukkhasamudayo 1- ariyasaccaṃ yā’yaṃ taṇhā ponobhavikā nandirāgasahagatā tatra tatrābhinandini, seyyathīdaṃ: kāmataṇhā bhavataṇhā vibhavataṇhā. [PTS Page 148] [\q 148/]

Idaṃ kho pana bhikkhave, dukkhanirodhe 2- ariyasaccaṃ yo tassā yeva taṇhāya asesavirāganirodho cāgo paṭinissaggā mutti anālayo.

Idaṃ kho pana bhikkhave, dukkhanirodhegāmini paṭipadā ariyasaccaṃ ayameva ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ: sammādiṭhi

Idaṃ kho pana bhikkhave, dukkhanirodhegāmini paṭipadā ariyasaccaṃ ayameva ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ: sammāvācā

Idaṃ kho pana bhikkhave, dukkhanirodhegāmini paṭipadā ariyasaccaṃ ayameva ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ: sammākammanta

Idaṃ kho pana bhikkhave, dukkhanirodhegāmini paṭipadā ariyasaccaṃ ayameva ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ: sammāājiva

Idaṃ kho pana bhikkhave, dukkhanirodhegāmini paṭipadā ariyasaccaṃ ayameva ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ: sammāvāyāma

Idaṃ kho pana bhikkhave, dukkhanirodhegāmini paṭipadā ariyasaccaṃ ayameva ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ: sammāsati

Idaṃ kho pana bhikkhave, dukkhanirodhegāmini paṭipadā ariyasaccaṃ ayameva ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ: sammāsamādhi

Idaṃ dukkhaṃ ariyasacca’nti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi paññā udapādi, vijjā udapādi, āloko udapādi, ’taṃ kho panidaṃ dukkhaṃ ariyasaccaṃ pariññeyyanti me bhikkhave,

Idaṃ dukkhaṃ pariññāta’nti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi paññā udapādi, vijjā udapādi, āloko udapādi, ’taṃ kho panidaṃ dukkhaṃ ariyasaccaṃ pariññeyyanti me bhikkhave,

Idaṃ dukkhaṃsamudayo 2- ariyasacca’nti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi paññā udapādi, vijjā udapādi, āloko udapādi, ’taṃ kho panidaṃ dukkhaṃ ariyasaccaṃ pahātabba’nti me bhikkhave, pahīna’nti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi paññā udapādi, vijjā udapādi, āloko udapādi,

’Idaṃ dukkhaṃsamudayo ariyasacca’nti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi paññā udapādi, vijjā udapādi, āloko udapādi, ’taṃ kho panidaṃ dukkhaṃ dukkhanirodho ariyasaccaṃ sacchikātabbaṃ’nti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi paññā udapādi, vijjā udapādi, āloko udapādi,

1. Dukkhasamudayaṃ - sī machasaṃ [PTS] sa
2. Dukakhanirodhaṃ - si machasaṃ [PTS]

[BJT Page 94] [\x  94/]

’Idaṃ dukkhanirodhagāmini paṭipadā ariyasacca’nti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi paññā udapādi, vijjā udapādi, āloko udapādi, . 0’Taṃ kho panidaṃ dukkhaṃ dukkhanirodhagāmini paṭipadā ariyasaccaṃ bhāvetabba’nti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi paññā udapādi, vijjā udapādi, āloko udapādi, me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi paññā udapādi, vijjā udapādi, āloko udapādi, ’taṃ kho panidaṃ dukkhaṃ dukkhanirodhagāmini paṭipadā ariyasaccaṃ bhāvita’nti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi paññā udapādi, vijjā udapādi, āloko udapādi,
[Para missing]
Idamavoca bhagavā, attamanā pañcavaggiyā bhikkhu bhagavato bhāsitaṃ abhinandu’nti [a]

Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne āyasmato koṇḍaññassa virajaṃ vitamalaṃ dhammacakkhuṃ udapādi: ’yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’nti.

Pavattite ca pana bhagavatā dhammacakke bhummā dve saddamanussāvesuṃ: etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ, appativattiyaṃ 2samaṇena va brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmi’nti. Bhummānaṃ devānaṃ saddaṃ sutvā cātummahārājikā 3- dvo saddamanussāvesuṃ:

Pavattite ca pana bhagavatā dhammacakke bhummā dve saddamanussāvesuṃ: etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ, appativattiyaṃ samaṇena va brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmi’nti. Cātummahārājikānaṃ devānaṃ saddaṃ sutvā tāvatiṃsā dvo

Pavattite ca pana bhagavatā dhammacakke bhummā dve saddamanussāvesuṃ: etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ, appativattiyaṃ 2samaṇena va brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmi’nti. Yāmā dvo saddaṃ sutvā cātummahārājikā dvo

Pavattite ca pana bhagavatā dhammacakke bhummā dve saddamanussāvesuṃ: etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ, appativattiyaṃ samaṇena va brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmi’nti. Bhummānaṃ devānaṃ saddaṃ sutvā tusitā dvo saddamanussāvesuṃ:
Pavattite ca pana bhagavatā dhammacakke bhummā dve saddamanussāvesuṃ: etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ, appativattiyaṃ 2samaṇena va brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmi’nti. Yāmā dvo saddaṃ sutvā nimmānarati dvo

Pavattite ca pana bhagavatā dhammacakke bhummā dve saddamanussāvesuṃ: etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ, appativattiyaṃ samaṇena va brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmi’nti. Bhummānaṃ devānaṃ saddaṃ sutvā paranimmitavasavatti dvo saddamanussāvesuṃ:
Pavattite ca pana bhagavatā dhammacakke bhummā dve saddamanussāvesuṃ: etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ, appativattiyaṃ samaṇena va brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmi’nti. Bhummānaṃ devānaṃ saddaṃ sutvā brahmakāyikā devo saddamanussāvesuṃ: ’etaṃ bhagavatā bāraṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ, appativattiyaṃ samaṇena va brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā
Lokasmi’nti.

Itiha tena khaṇena* tena muhuttena yāva brahmalokā saddo abbhuggañji, 4- ayañca dasasahassīlokadhātu saṃkampi sampakampi sampavedhi, appamāṇo ca uḷāre. Obhāso loke pāturahosi atikamma 5- devānaṃ devānubhāvanti.

1. Ceto vimutti - syā [PTS] 2. Appaṭivattiyaṃ - machasaṃ syā [PTS]
3. Cātumhārājikā - machasaṃ 4. Abbhuggacchi - machasaṃ syā [PTS]
5. Atikkammeva - syā [PTS]
* Tena layenāti - machasaṃ potthakaṃ adhikaṃ.

[BJT Page 96] [\x  96/]

Atha kho bhagavā imaṃ udānaṃ udānesi: ’aññāsi vata bho koṇḍaññā aññāsi vata bho koṇḍaññā’ti. Iti hadaṃ āyasmato koṇḍaññassa ’aññākoṇḍañño’ tteva 1nāmaṃ ahosi [a]

’Idaṃ dukkhaṃ ariyasacca’nti pubbe ananussutesu [PTS Page 150] [\q 150/]      dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, aloko udapādi.

. 1’Cakkhuṃ udapādi’ti kenaṭṭhena, ’ñāṇaṃ udapādi’ti kenaṭṭhena, ’paññāya udapādi’ti kenaṭṭhena, ’vijjā udapādi’ti kenaṭṭhena, ’aloko udapādi’ti kenaṭṭhena, ’cukkhuṃ udapādi’ti dassanaṭṭhena, ’ñāṇaṃ udapādi’ti ñātaṭṭhena, ’paññā udapādi’ti pajānanaṭṭhena, ’vijjā udapādi’ti paṭivedhaṭṭhena, ’āloko udapādī’ti obhāsaṭṭhena.

Cakkhuṃ dhammo, ñāṇaṃ dhammo, paññā dhammo, vijjā dhammo, āloko dhammo, ime pañca dhammā dhammapaṭisambhidāya ārammaṇā ceva honti gocarā ca, ye tassa ārammaṇā, te tassā, gocarā. Ye tassa gocarā, te tasasā ārammaṇā. Tena vuccati: ’dhammesu ñāṇaṃ dhammapaṭisambhidā’.

Dassanaṭṭhena attho, ñātaṭṭho attho, pajānanaṭṭho attho, paṭivedhaṭṭho attho, obhāsaṭṭho attho. Ime pañca atthā atthapaṭisambhidāya ārammaṇā ceva honti gocarā ca, ye tassa ārammaṇā, te tassa gocarā. Ye tassā gocarā, te tassā ārammaṇā. Tena vuccati: ’atthesu ñāṇaṃ atthapaṭisambhidā’
Pañca dhamme sandassetuṃ byañjananiruttābhilāpā, pañca atthe sandassatuṃ byajinaniruttābhilāpā. Imā dasa niruttiyo niruttipaṭisambhidāya ārammaṇā ceva honti gocarā ca, ye tassa ārammaṇā, te tassa gocarā. Ye tassā gocarā, te tassā ārammaṇā. Tena vuccati: ’niruttisu ñāṇaṃ niruttipaṭisambhidā’
Pañcasu dhammesu ñāṇāni, pañcasu atthesu ñāṇāni, dassu niruttisu ñāṇāti imāni visati ñāṇāni paṭibhānapaṭisambhidāya ārammaṇā ceva honti gocarā ca, ye tassa ārammaṇā, te tassa gocarā. Ye tassā gocarā, te tassā ārammaṇā. Tena vuccati: ’paṭihānesu ñāṇaṃ paṭibhānapaṭisambhidā’
. 1
’Taṃ kho panidaṃ dukkhaṃ āriyasaccaṃ pariññeyya’nti pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi paññā udapādi, vijjā udapādi, āloko udapādi,
’Taṃ kho panidaṃ dukkhaṃ āriyasaccaṃ ’pariññātata’nti pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi paññā udapādi, vijjā udapādi, āloko udapādi, [PTS Page 151] [\q 151/]

1. Aññāsikoṇḍañño - machasaṃ aññātakoṇḍañaño - [PTS]
 Saccasaṃyutta - dhammacakkapavattanavagga.

[BJT Page 98] [\x  98/]

. 5’Cakkhuṃ udapādi’ti kenaṭṭhena, ’ñāṇaṃ udapādi’ti kenaṭṭhena, ’paññāya udapādi’ti kenaṭṭhena, ’vijjā udapādi’ti kenaṭṭhena, ’aloko udapādi’ti kenaṭṭhena, ’cakkhuṃ udapādi’ti dassanaṭṭhena, ’ñāṇaṃ udapādi’ti ñātaṭṭhena, ’paññā udapādi’ti pajānanaṭṭhena, ’vijjā udapādi’ti paṭivedhaṭṭhena, ’āloko udapādī’ti obhāsaṭṭhena.

Cakkhuṃ dhammo, ñāṇaṃ dhammo, paññā dhammo, vijjā dhammo, āloko dhammo, ime pañca dhammā dhammapaṭisambhidāya ārammaṇā ceva honti gocarā ca, ye tassa ārammaṇā, te tassā, gocarā. Ye tassa gocarā, te tasasā ārammaṇā. Tena vuccati: ’dhammesu ñāṇaṃ dhammapaṭisambhidā’.

Dassanaṭṭhena attho, ñātaṭṭho attho, pajānanaṭṭho attho, paṭivedhaṭṭho attho, obhāsaṭṭho attho. Ime pañca atthā atthapaṭisambhidāya ārammaṇā ceva honti gocarā ca, ye tassa ārammaṇā, te tassa gocarā. Ye tassā gocarā, te tassā ārammaṇā. Tena vuccati: ’atthesu ñāṇaṃ atthapaṭisambhidā’
Pañca dhamme sandassetuṃ byañjananiruttābhilāpā, pañca atthe sandassatuṃ byajinaniruttābhilāpā. Imā dasa niruttiyo niruttipaṭisambhidāya ārammaṇā ceva honti gocarā ca, ye tassa ārammaṇā, te tassa gocarā. Ye tassā gocarā, te tassā ārammaṇā. Tena vuccati: ’niruttisu ñāṇaṃ niruttipaṭisambhidā’
Pañcasu dhammesu ñāṇāni, pañcasu atthesu ñāṇāni, dassu niruttisu ñāṇāti imāni visati ñāṇāni paṭibhānapaṭisambhidāya ārammaṇā ceva honti gocarā ca, ye tassa ārammaṇā, te tassa gocarā. Ye tassā gocarā, te tassā ārammaṇā. Tena vuccati: ’paṭihānesu ñāṇaṃ paṭibhānapaṭisambhidā’
. 5
Dukkhe ariyasacce pannarasa dhammā, pannarasa atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni.
’Idaṃ dukkhasamudayo ariyasacca’nti pubbe ananussutesu dhammesu cakkhuṃ udapādi dukkhasamudaye ariyasacce pannarasa dhammā, atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni.
’Idaṃ dukkhasamudayo ariyasacca’nti pubbe ananussutesu [PTS Page 152] [\q 152/]
Dhammesu āloko udapādi dukkhasamudaye ariyasacce pannarasa dhammā, atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni.
’Taṃ kho panidaṃ dukkhasamudayo ariyasaccaṃ pahātabba’nti ’idaṃ dukkhasamudayo ’pahina’nti pubbe ananussutesu dhammesu cukkhuṃ udapādi dukkhasamudaye ariyasacce
Pannarasa dhammā, atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni.

’Taṃ kho panidaṃ dukkhasamudayo ariyasaccaṃ pahātabba’nti ’idaṃ dukkhasamudayo ’pahina’nti pubbe ananussutesu dhammesu āloko udapādi dukkhasamudaye ariyasacce pannarasa dhammā, atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni. ’Idaṃ dukkhasamudayo ariyasacca’nti pubbe ananussutesu dhammesu cakkhuṃ udapādi dukkhasamudaye ariyasacce pannarasa dhammā, atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni.

[BJT Page 100] [\x 100/]

’Idaṃ dukkhanirodho ariyasacca’nti pubbe ananussutesu dhammesu cakkhuṃ udapādi -pe - āloko udāpadi -pe - ’taṃ kho panidaṃ dukkhanirodho arisaccaṃ sacchikātabba’nti -pe - sacchikata’nti pubbe ananussutesu dhammesu cakkhuṃ udapādi -pe - āloko udapādi, -pe- dukkhanirofadha ariyasacce pannarasa dhammā, pannarasa atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni.

’Idaṃ dukkhanirodhagāmini paṭipadā ariyasacca’nti pubbe ananussutesu dhammesu cakkhuṃ udapādi -pe - āloko udapādi -pe - ’taṃ kho panidaṃ dukkhanirodhagāmini paṭipadā arisaccaṃ bhāvetabba’nti -pe- ’bhāvita’nti pubbe ananussutesu dhammesu cakkhuṃ udapādi -pe - āloko udapādi, -pedukkhanirodhagāmini paṭipadā ariyasacce pannarasa dhammā, pannarasa atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni.

Catusu ariyasaccesu saṭṭhi dhammā, atthā, visaṃsataṃ 1niruttiyo, cattārisañca 2dve ca ñāṇasatāni.

"Ayaṃ kāye kāyānupassanā’ti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi ayaṃ kāye kāyānupassanā’ti me bhikkhave, pubbe ananussutesu dhammesu āloko udapādi ’sā kho panāyaṃ kāye kāyānupassanā bhāvetabbā’ti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi ayaṃ kāye kāyānupassanā’ti bhāvitā’ti me bhikkhave, pubbe ananussutesu dhammesu cukkhuṃ udapādi kāye kāyānupassanā’ti bhāvitā’ti me bhikkhave, pubbe ananussutesu dhammesu āloko udapādi

"Ayaṃ vedanāsu vedanānupassanā’ti me bhikkhave, pubbe ananussutesu vedanāsu cakkhuṃ udapādi ayaṃ citte cittānupassanā’ti me bhikkhave, pubbe ananussutesu cittāsu āloko udapādi ayaṃ dhammesu dhammānupassanā’ti me bhikkhave, pubbe ananussutesu dhammosu cakkhuṃ udapādi sā kho panāyaṃ dhammesu dhammānupassanā ’bhāvetabbā’ti sā kho panāyaṃ dhammesu dhammānupassanā ’bhāveta’nti me bhikkhave, pubbe ananussutesu dhammasu cakkhuṃ udapādi sā kho panāyaṃ dhammesu dhammānupassanā ’bhāveta’nti me bhikkhave, pubbe ananussutesu dhammasu āloko udapādi

’Ayaṃ kāye kāyānupassanā’ti pubbe ananussutesu dhammesu cakkhuṃ udapādi - pe - āloko udapādi [PTS Page 153  [\q 153/]     -] pe - sā kho panāyaṃ kāye kāyānupassanā ’bhāvetabbā’ti - pe - ’bhāvitā’ti pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

. 0’Cakkhuṃ udapādi’ti kenaṭṭhena, ’ñāṇaṃ udapādi’ti kenaṭṭhena, ’paññāya udapādi’ti kenaṭṭhena, ’vijjā udapādi’ti kenaṭṭhena, ’aloko udapādi’ti kenaṭṭhena, ’cakkhuṃ udapādi’ti dassanaṭṭhena, ’ñāṇaṃ udapādi’ti ñātaṭṭhena, ’paññā udapādi’ti pajānanaṭṭhena, ’vijjā udapādi’ti paṭivedhaṭṭhena, ’āloko udapādī’ti obhāsaṭṭhena.

Cakkhuṃ dhammo, ñāṇaṃ dhammo, paññā dhammo, vijjā dhammo, āloko dhammo, ime pañca dhammā dhammapaṭisambhidāya ārammaṇā ceva honti gocarā ca, ye tassa ārammaṇā, te tassā, gocarā. Ye tassa gocarā, te tasasā ārammaṇā. Tena vuccati: ’dhammesu ñāṇaṃ dhammapaṭisambhidā’.

1. Visatisata - machasaṃ, visasatā - syā, [PTS] 2. Cattāliyañca - machasaṃ
3. Satipaṭṭhāna saṃyutta - ananusasutavaggā

[BJT Page 102] [\x 102/]

Dassanaṭṭhena attho, ñātaṭṭho attho, pajānanaṭṭho attho, paṭivedhaṭṭho attho, obhāsaṭṭho attho. Ime pañca atthā atthapaṭisambhidāya ārammaṇā ceva honti gocarā ca, ye tassa ārammaṇā, te tassa gocarā. Ye tassā gocarā, te tassā ārammaṇā. Tena vuccati: ’atthesu ñāṇaṃ atthapaṭisambhidā’
Pañca dhamme sandassetuṃ byañjananiruttābhilāpā, pañca atthe sandassatuṃ byajinaniruttābhilāpā. Imā dasa niruttiyo niruttipaṭisambhidāya ārammaṇā ceva honti gocarā ca, ye tassa ārammaṇā, te tassa gocarā. Ye tassā gocarā, te tassā ārammaṇā. Tena vuccati: ’niruttisu ñāṇaṃ niruttipaṭisambhidā’
Pañcasu dhammesu ñāṇāni, pañcasu atthesu ñāṇāni, dassu niruttisu ñāṇāti imāni visati ñāṇāni paṭibhānapaṭisambhidāya ārammaṇā ceva honti gocarā ca, ye tassa ārammaṇā, te tassa gocarā. Ye tassā gocarā, te tassā ārammaṇā. Tena vuccati: ’paṭihānesu ñāṇaṃ paṭibhānapaṭisambhidā’
. 0
Kāye kāyānupasasnāsatipaṭṭhāne pantarasa dhammā, pannarasa atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni.

Ayaṃ vedanāsu - pe - ayaṃ citte - pe - ’ayaṃ [PTS Page 154] [\q 154/]      dhammesu dhammānupassanā’ti pubbe ananussutesu dhammesu cakkhuṃ udapādi - pe - āloko udapādi - pe - sā kho panāyaṃ dhammesu dhammānupassanā bhāvetabbā, ti - pe - ’bhāvitā’ti pubbe ananussutesu dhammesu cakkhuṃ udapādi - pe - aloko udapādi - pe - dhammesu dhammānupassanāsatipaṭṭhāne pannarasa dhammā, pannarasa atthā, tiṃsa niruttiyo, saṭṭhi ñānāni.

Catusu satipaṭṭhānesu saṭṭhi atthā visaṃsatā 1- niruttiyo, cattārisañca 2- dve ca ñāṇāsatāni.

’Ayaṃ chandasamādhipadhānasaṅkhārasamannāgato iddhipādo’ti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udāpādi - pe - āloko udapādi so kho panāyaṃ chandasamādhipadhānasaṅkhārasamantāgato iddhipādo ’bhāvetabbo’ti me bhikkhave, - pe - ’bhāvito’ti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi - pe - āloko udāpādi

. 2’Ayaṃ viriyasamādhi me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi ayaṃ cittasamādhi me bhikkhave, pubbe ananussutesu dhammesu āloko udapādi. ’So kho panāyaṃ bhikkhave, vimaṃsāsamādhipadhānasaṅkhārasamannāgato iddhipādo’ti me bhikkhave, pubba ananussutesu dhammesu me bhikkhave, pubbe ananussutesu dhammesu āloko udapādi ’so kho panāyaṃ bhikkhave, vimaṃsāsamādhipadhānasaṅkhārasamannāgato iddhipādo’ti me bhikkhave, ’bhāvito’ti me bhikkhave, pubba ananussutesu dhammesu cakkhuṃ udapādi

’Ayaṃ cittasamādhi me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi ayaṃ cittasamādhi me bhikkhave, pubbe ananussutesu dhammesu āloko udapādi. ’So kho panāyaṃ bhikkhave, vimaṃsāsamādhipadhānasaṅkhārasamannāgato iddhipādo’ti me bhikkhave, pubba ananussutesu dhammesu me bhikkhave, pubbe ananussutesu dhammesu āloko udapādi ’so kho panāyaṃ bhikkhave, vimaṃsāsamādhipadhānasaṅkhārasamannāgato iddhipādo’ti me bhikkhave, ’bhāvito’ti me bhikkhave, pubba ananussutesu dhammesu āloko udapādi. 2
1. Visatisata - machasaṃ visasatā - syā [PTS] 2. Cattālisañca - machasaṃ

[BJT Page 104] [\x 104/]

’Ayaṃ chandasamādhipadhānasaṅkhārasamannāgato iddhipādo’ti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udāpādi - pe - āloko udapādi so kho panāyaṃ chandasamādhipadhānasaṅkhārasamantāgato iddhipādo ’bhāvetabbo’ti me bhikkhave, - pe - ’bhāvito’ti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi - pe - āloko udāpādi

’Cakkhuṃ udapādi’ti kenaṭṭhena, ’ñāṇaṃ udapādi’ti kenaṭṭhena, ’paññāya udapādi’ti kenaṭṭhena, ’vijjā udapādi’ti kenaṭṭhena, ’aloko udapādi’ti kenaṭṭhena, ’cakkhuṃ udapādi’ti dassanaṭṭhena, ’ñāṇaṃ udapādi’ti ñātaṭṭhena, ’paññā udapādi’ti pajānanaṭṭhena, ’vijjā udapādi’ti paṭivedhaṭṭhena, ’āloko udapādī’ti obhāsaṭṭhena. [PTS Page 155] [\q 155/]

Cakkhuṃ dhammo, ñāṇaṃ dhammo, paññā dhammo, vijjā dhammo, āloko dhammo, ime pañca dhammā dhammapaṭisambhidāya ārammaṇā ceva honti gocarā ca, ye tassa ārammaṇā, te tassā, gocarā. Ye tassa gocarā, te tasasā ārammaṇā. Tena vuccati: ’dhammesu ñāṇaṃ dhammapaṭisambhidā’.

Dassanaṭṭhena attho, ñātaṭṭho attho, pajānanaṭṭho attho, paṭivedhaṭṭho attho, obhāsaṭṭho attho. Ime pañca atthā atthapaṭisambhidāya ārammaṇā ceva honti gocarā ca, ye tassa ārammaṇā, te tassa gocarā. Ye tassā gocarā, te tassā ārammaṇā. Tena vuccati: ’atthesu ñāṇaṃ atthapaṭisambhidā’
Pañca dhamme sandassetuṃ byañjananiruttābhilāpā, pañca atthe sandassatuṃ byajinaniruttābhilāpā. Imā dasa niruttiyo niruttipaṭisambhidāya ārammaṇā ceva honti gocarā ca, ye tassa ārammaṇā, te tassa gocarā. Ye tassā gocarā, te tassā ārammaṇā. Tena vuccati: ’niruttisu ñāṇaṃ niruttipaṭisambhidā’
Pañcasu dhammesu ñāṇāni, pañcasu atthesu ñāṇāni, dassu niruttisu ñāṇāti imāni visati ñāṇāni paṭibhānapaṭisambhidāya ārammaṇā ceva honti gocarā ca, ye tassa ārammaṇā, te tassa gocarā. Ye tassā gocarā, te tassā ārammaṇā. Tena vuccati: ’paṭihānesu ñāṇaṃ paṭibhānapaṭisambhidā’

Chandasamādhipadhānasaṅkhārasamannāgato iddhipāde pannarasa dhammā, pannarasa atthā, tiṃsa nirupattiyo, saṭṭhi ñāṇāni.

[BJT Page 106] [\x 106/]

’Ayaṃ viriyasamādhi me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi ayaṃ cittasamādhi me bhikkhave, pubbe ananussutesu dhammesu āloko udapādi. ’So kho panāyaṃ bhikkhave, vimaṃsāsamādhipadhānasaṅkhārasamannāgato iddhipādo’ti me bhikkhave, pubba ananussutesu dhammesu me bhikkhave, pubbe ananussutesu dhammesu āloko udapādi ’so kho panāyaṃ bhikkhave, vimaṃsāsamādhipadhānasaṅkhārasamannāgato iddhipādo’ti me bhikkhave, ’bhāvito’ti me bhikkhave, pubba ananussutesu dhammesu cakkhuṃ udapādi

’Ayaṃ cittasamādhi me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi ayaṃ cittasamādhi me bhikkhave, pubbe ananussutesu dhammesu āloko udapādi. ’So kho panāyaṃ bhikkhave, vimaṃsāsamādhipadhānasaṅkhārasamannāgato iddhipādo’ti me bhikkhave, pubba ananussutesu dhammesu me bhikkhave, pubbe ananussutesu dhammesu āloko udapādi ’so kho panāyaṃ bhikkhave, vimaṃsāsamādhipadhānasaṅkhārasamannāgato iddhipādo’ti me bhikkhave, ’bhāvito’ti me bhikkhave, pubba ananussutesu dhammesu āloko udapādi
Catusu iddhipādesu saṭṭhi dhammā, saṭṭhi atthā, visaṃsataṃ niruttiyo, cattārisañca dve ca ñāṇāsatāni. [PTS Page 156] [\q 156/]

Samudayo samudayo’ti kho bhikkhave, vipassissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi ’nirodho nirodho kho bhikkhave, vipassissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi ’vipassasissa bodhisattassa veyyākaraṇe dasa dhamma, dasa atthā, visati niruttiyo cattārisaṃ ñāṇāni.

Samudayo samudayo’ti kho bhikkhave, vipassissa bodhisattassa pubbe ananussutesu dhammesu āloko udapādi ’nirodho nirodho kho bhikkhave, vipassissa bodhisattassa pubbe ananussutesu dhammesu āloko udapādi ’vipassasissa bodhisattassa veyyākaraṇe dasa dhamma, dasa atthā, visati niruttiyo cattārisaṃ ñāṇāni.

. 8Samudayo samudayo’ti kho bhikkhave, sikhissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi pubbe ananussutesu dhammesu āloko udapādi ’nirodho nirodho’ti kho bhikkhave, sikhissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi pubbe ananussutesu dhammesu āloko udapādi sikhissa bodhisattassa veyyākaraṇe dasa dhammā, atthā, visati niruttiyo, cattārisaṃ 1ñāṇāti.

Samudayo samudayo’ti kho bhikkhave, vessabhussa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi pubbe ananussutesu dhammesu āloko udapādi ’nirodho nirodho’ti kho bhikkhave, sikhissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi pubbe ananussutesu dhammesu āloko udapādi vessabhussa bodhisattassa veyyākaraṇe dasa dhammā, atthā, visati niruttiyo, cattārisaṃ ñāṇāni.

Samudayo samudayo’ti kho bhikkhave, kakusandhassa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi pubbe ananussutesu dhammesu āloko udapādi ’nirodho nirodho’ti kho bhikkhave, sikhissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi pubbe ananussutesu dhammesu āloko udapādi kakusandassa bodhisattassa veyyākaraṇe dasa dhammā, atthā, visati niruttiyo, cattārisaṃ ñāṇāni.

Samudayo samudayo’ti kho bhikkhave, koṇāgamanassa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi pubbe ananussutesu dhammesu āloko udapādi ’nirodho nirodho’ti kho bhikkhave, sikhissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi pubbe ananussutesu dhammesu āloko udapādi konagamassa bodhisattassa veyyākaraṇe dasa dhammā, atthā, visati niruttiyo, cattārisaṃ ñāṇāni.

Samudayo samudayo’ti kho bhikkhave, kassapassa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi pubbe ananussutesu dhammesu āloko udapādi ’nirodho nirodho’ti kho bhikkhave, sikhissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi pubbe ananussutesu dhammesu āloko udapādi kassapassa bodhisattassa veyyākaraṇe dasa dhammā, atthā, visati niruttiyo, cattārisaṃ 1ñāṇāti.

Samudayo samudayo’ti kho bhikkhave, gotamassa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi pubbe ananussutesu dhammesu āloko udapādi ’nirodho nirodho’ti kho bhikkhave, sikhissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi pubbe ananussutesu dhammesu āloko udapādi gotamassa bodhisattassa veyyākaraṇe dasa dhammā, atthā, visati niruttiyo, cattārisaṃ ñāṇāni.

Sattānaṃ bodhisattānaṃ sattasu veyyākaraṇesu sattati dhammā, sattati atthā, cattārisaṃsataṃ 2- niruttiyo, asiti ca dve ca ñāṇasatāni.

Yāvatā abhiññāya abhiññāṭṭho ñāto diṭṭho vidito sacchikato phassito paññāya. Aphassito paññāya abhiññaṭṭho natthīti cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Abhiññāya abhiññaṭṭhena pañcavisati dhammā, pañcavisati atthā, paññāsaṃ 3- niruttiyo, sataṃ ñāṇāti.

Yāvatā pariññāya pariññāṭṭho ñāto diṭṭho vidito sacchikato phassito paññāya. Aphassito paññāya pariññaṭṭho natthīti cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Pariññāya pariññaṭṭhena pañcavisati dhammā, pañcavisati atthā, paññāsaṃ niruttiyo, sataṃ ñāṇāni.

Yāvatā pahānassa pahānaṭṭho ñāto diṭṭho vidito sacchikato phassito paññāya. Aphassito pahānassa pahānaṭṭho natthīti cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Pahānassa pahānaṭṭhena pañcavisati dhammā, pañcavisati atthā, paññāsaṃ niruttiyo, sataṃ ñāṇāni.

Yāvatā bhāvanāya bhāvanaṭṭho ñāto diṭṭho vidito sacchikato phassito paññāya. Aphassito bhāvanāya bhāvanaṭṭho natthīti cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Bhāvanāya bhāvanaṭṭhena pañcavisati dhammā, pañcavisati atthā, paññāsaṃ niruttiyo, sataṃ ñāṇāni.

Yāvatā sacchikiriyāya sacchikiriṭṭho [PTS Page 157] [\q 157/]      ñāto diṭṭho vidito sacchikato phassito paññāya. Aphassito sacchikiriyā sacchikiriṭṭho natthi cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Sacchikiriyā sacchikiriṭṭhena pañcavisati dhammā, pañcavisati atthā, paññāsaṃ niruttiyo, sataṃ ñāṇāni.

1. Cattālisa - machasaṃ, 2. Cattālisasataṃ - machasaṃ, cattārisasatā - syā [PTS] 3. Paññāsa - machasaṃ, syā [PTS]

[BJT Page 108] [\x 108/]

Abhiññāya abhiññāṭṭhena, pariññāya pariññaṭṭhena, pahānāya pahānaṭṭhe, bhāvanāya bhāvanaṭṭhe, sacchikiriyāya sacchikiriyaṭṭhe pañca visaṃsataṃ dhammā, pañcavisaṃsataṃ atthā, aḍḍhateyyāti niruttisatāni, pañca ñāṇasatāni.

Yāvatā khandhānaṃ khandhaṭṭho ñāto diṭṭho vidito sacchikato phassito paññāya. Aphassito paññāya khandhaṭṭho natthi cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Khandhanaṃ khandhaṭṭhena pañcavisati dhammā, pañcavisati atthā, paññāsaṃ 1- niruttiyo, sataṃ ñāṇāni.

. 5Yāvatā dhātunaṃ dhātuṭṭho ñāto diṭṭho vidito sacchikato phassito paññāya. Aphassito paññāya khandhaṭṭho natthi cakkhuṃ udapādi, yāvatā dhātunaṃ dhātuṭṭho ñāto diṭṭho vidito sacchikato phassito paññāya. Aphassito paññāya khandhaṭṭho natthi āloko udapādi, dhātunaṃ dhātuṭṭhena dhammā, pañcavisati atthā, paññāsaṃ 1niruttiyo, sataṃ ñāṇāni.

Yāvatā āyatanānaṃ āyatanaṭṭho ñāto diṭṭho vidito sacchikato phassito paññāya. Aphassito paññāya khandhaṭṭho natthi cakkhuṃ udapādi, yāvatā āyatānaṃ āyatanaṭṭho ñāto diṭṭho vidito sacchikato phassito paññāya. Aphassito paññāya khandhaṭṭho natthi āloko udapādi, āyatanānaṃ āyatanaṭṭhena dhammā, pañcavisati atthā, paññāsaṃ niruttiyo, sataṃ ñāṇāni.

Yāvatā saṅkhatānaṃ saṅkhataṭṭho ñāto diṭṭho vidito sacchikato phassito paññāya. Aphassito paññāya saṅkhatānaṭṭho natthi cakkhuṃ udapādi, yāvatā saṅkhatānaṃ saṅkhataṭṭho ñāto diṭṭho vidito sacchikato phassito paññāya. Aphassito paññāya saṅkhataṭṭho natthi āloko udapādi, saṅkhatānaṃ saṅkhataṭṭhena dhammā, pañcavisati atthā, paññāsaṃ 1niruttiyo, sataṃ ñāṇāni.

Yāvatā asaṅkhatassa asaṅkhataṭṭho ñāto diṭṭho vidito sacchikato phassito paññāya. Aphassito paññāya khandhaṭṭho natthi cakkhuṃ udapādi, yāvatā asaṅkhatassa asaṅkhataṭṭho ñāto diṭṭho vidito sacchikato phassito paññāya. Aphassito paññāya khandhaṭṭho natthi āloko udapādi, asaṅkhatassa asaṅkhataṭṭhena dhammā, pañcavisati atthā, paññāsaṃ niruttiyo, sataṃ ñāṇāni.

Khandhānaṃ khandhaṭṭhe, dhātunaṃ dhātuṭṭhe, āyatanānaṃ āyatanaṭṭho saṅkhatānaṃ saṅkhataṭṭhe, asaṅkhatassa asaṅkhataṭṭhe pañcavisaṃsataṃ dhammā, pañcavisaṃsataṃ 2- atthā, aḍḍhateyyāni niruttisatāni, 3- pañca ñāṇa satāni.

Yāvatā dukkhassa dukkhaṭṭho ñāto diṭṭho vidito sacchikate, phassito paññāya, aphassito paññāya dukkhaṭṭho natthīti cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi dukkhassa dukkhaṭṭhe pañcavisati dhammā, pañcavisati atthā, paññāsaṃ nirutti yo, sataṃ ñāṇāni.

Yāvatā samudayassa samudayaṭṭho ñāto diṭṭho vidito sacchikate, phassito paññāya, aphassito paññāya dukkhaṭṭho natthīti cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi samudayassa samudaṭṭhe pañcavisati dhammā, pañcavisati atthā, paññāsaṃ niruttiyo, sataṃ ñāṇāni.

Yāvatā nirodayassa nirodayaṭṭho ñāto diṭṭho vidito sacchikate, phassito paññāya, aphassito paññāya dukkhaṭṭho natthīti cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi nirodayassa nirodaṭṭhe pañcavisati dhammā, pañcavisati atthā, paññāsaṃ niruttiyo, sataṃ ñāṇāni.

Yāvatā maggassa maggaṭṭho ñāto diṭṭho vidito sacchikate, phassito paññāya, aphassito paññāya dukkhaṭṭho natthīti cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi maggassa maggaṭṭhe pañcavisati dhammā, pañcavisati atthā, paññāsaṃ niruttiyo, sataṃ ñāṇāni.

Catusu ariyasaccesu sataṃ dhammaṃ sataṃ atthā, dve niruttisatāni, cattāri ñāṇasatāni.
Yāvatā atthapaṭisambhādāya atthapaṭisambhidaṭṭho ñāto diṭṭho vidito sacchikate, phassito paññāya, aphassito paññāya dukkhaṭṭho natthīti cakkhuṃ udapādi, yāvatā atthapaṭisambhādāya atthapaṭisambhidaṭṭho ñāto diṭṭho vidito sacchikate, phassito paññāya, aphassito paññāya dukkhaṭṭho natthīti ālokoudapādi, atthapaṭisambhidāya atthapaṭisambhādaṭṭhena pañcavisati dhammā pañcavisati atthā, paññāsaṃ niruttiyo sataṃ ñāṇāti.

1. Paññasa - machasaṃ
2. Pañcavisasataṃ - machasaṃ, syā, [PTS] 3. Aḍḍhateyyaniruttisatāni - syā, [PTS]

[BJT Page 110] [\x 110/]

Yāvatā dhammapaṭisambhādāya dhammapaṭisambhidaṭṭho ñāto diṭṭho vidito sacchikate, phassito paññāya, aphassito paññāya dhammapaṭisambhidaṭṭho natthīti cakkhuṃ udapādi, yāvatā dhammapaṭisambhādāya dhammasambhidaṭṭho ñāto diṭṭho vidito sacchikate, phassito paññāya, aphassito paññāya dukkhaṭṭho [PTS Page 158] [\q 158/]
Natthīti āloko udapādi, dhammapaṭisa

Catusu paṭisambhidāsu sataṃ dhammā, sataṃ atthā, dve niruttisatāni, cattāri ñāṇasatāni.

Yāvatā indriyaparopariyatte ñāṇaṃ ñātaṃ diṭṭhiṃ viditaṃ sacchakataṃ phassinaṃ paññāya, aphassitaṃ paññāya indriyaparopariyatte ñāṇaṃ natthīti cakkhuṃ udapādi, yāvatā indriyaparopariyatte ñāṇaṃ diṭṭhiṃ viditaṃ sacchakataṃ phassinaṃ paññāya, aphassito paññāya indriyapaṭarāpariyatte ñāṇaṃ natthīti āloko udapādi, indriyaparopariyatte ñāṇe pañcavisati dhammā pañcavisati atthā, paññāsaṃ niruttiyo sataṃ ñāṇāni.

Yāvatā sattānaṃ āsayānusaye ñāṇaṃ ñātaṃ diṭṭhiṃ viditaṃ sacchikataṃ phassitaṃ paññāya. Aphassitaṃ paññāya sattānaṃ ñāṇaṃ natthīti cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi, sattānaṃ ñāṇe pañcavisati dhammā, pañcavisati atthā, paññāsaṃ niruttiyo, sataṃ ñāṇāni.

Yāvatā yamakapaṭihīre ñāṇaṃ ñātaṃ diṭṭhiṃ viditaṃ sacchikataṃ phassitaṃ paññāya. Aphassitaṃ paññāya yamakapaṭihire ñāṇaṃ natthīti cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi, yamakapaṭihīre ñāṇe pañcavisati dhammā, pañcavisati atthā, paññāsaṃ niruttiyo, sataṃ ñāṇāni.

Yāvatā mahākaruṇāsamāpattiyā ñāṇaṃ ñātaṃ diṭṭhiṃ viditaṃ sacchikataṃ phassitaṃ paññāya. Aphassitaṃ paññāya samākaruṇāsamāpattiyā ñāṇaṃ natthīti cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi, mahākaruṇāpamāpattiyā ñāṇe pañcavisati dhammā, pañcavisati atthā, paññāsaṃ niruttiyo, sataṃ ñāṇāni.

Yāvatā sabbaññutañāṇaṃ ñātaṃ diṭṭhiṃ viditaṃ sacchikataṃ phassitaṃ paññāya. Aphassitaṃ paññāya sabbaññuñāṇaṃ natthīti cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi, sabbaññutañāṇaṃ ñāṇe pañcavisati dhammā, pañcavisati atthā paññāsaṃ niruttiyo, sataṃ ñāṇāni.

Yāvatā anāvaraṇaṃ ñāṇaṃ ñātaṃ diṭṭhiṃ viditaṃ sacchikataṃ phassitaṃ paññāya. Aphassitaṃ paññāya anāvaraṇaṃ ñāṇaṃ natthīti cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi, anāvaraṇe ñāṇe pañcavisati dhammā, pañcavisati atthā paññāsaṃ niruttiyo, sataṃ ñāṇāni.

Chasu buddhadhamme diyaḍḍhasataṃ dhammā, diyaḍḍhasataṃ atthā, tīṇi niruttisatāni, cha ñāṇasatāni.

Paṭisambhidādhikaraṇe 1- aḍḍhanavadhammasatāni 2- aḍḍhanava atthasatāni, niruttisahassañca satta ca niruttisatāni, tīṇi ca ñāṇasahassāti cattāri ca ñāṇasatānīti.

Paṭisambhidākathā samattā.

1. Paṭisambhidāpakaraṇe - syā
2. Aḍḍhanavamāni dhammasatāni syā, [PTS]
3. Aññāsikoṇaḍañño - machasaṃ, aññātakoṇḍañño - syā, [PTS]