[CPD Classification 2.5.12]
[PTS Vol Ps 2 ] [\z Paṭis /] [\f II /]
[BJT Vol Ps 2 ] [\z Paṭis /] [\w II /]
[BJT Page 110] [\x 110/]
[PTS Page 159] [\q 159/]

Suttantapiṭake
Khuddakanikāyo
Paṭisambhidāmaggo
2. Yuganaddhavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

2. 7

Dhammacakkakathā

’’’ -Pe -

’Idaṃ dukkhaṃ ariyasaccanti pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

]
[A] sammasaṃyutta - dhammacakkapavattanavagga

[BJT Page 112] [\x 112/]

’Cakkhuṃ udapādi’ti kenaṭṭhena, ’ñāṇaṃ udapādi’ti kenaṭṭhena, ’paññāya udapādi’ti kenaṭṭhena, ’ñāṇaṃ udapādi’ti kenaṭṭhena, ’paññā udapādi’ti kenaṭṭhena, ’vijjā udapādi’ti kenaṭṭhena, ’āloko udapādi’ti kenaṭṭhena, ’cakkhuṃ udapādi’ti dassananaṭṭhena, ’ñāṇaṃ udapādi’ti ñātaṭṭhena, ’paññāya udapādī’ti pajānanaṭṭhena vijjā udapādi’ti paṭivedhaṭṭhena, ’āloko udapādi’ti obhāsaṭṭhena.

Cakkhuṃ dhammo, dassanaṭṭho attho ñāṇaṃ dhammo, ñātaṭṭho attho, paññā dhammo pājānanaṭṭho attho, vijjā dhammo, paṭivedhaṭṭho attho āloko dhammo, obhāsaṭṭho attho. Ime pañcadhammā pañca atthā dukkhavatthukā saccavatthukā saccārammaṇā saccagocarā saccasaṅgahitā saccapariyāpannā sacce samudāgatā sacce ṭhitā sacce patiṭṭhitā

Dhammacakkanti kenaṭṭhena dhammacakkaṃ: dhammañca pavatteti, cakkañcāti dhammacakkaṃ, cakkañca pavatteti dhammañcāti dhammacakkaṃ, dhammena pavattiti dhammacakkaṃ, dhammacariyā pavattetīti dhammacakkaṃ, dhamme ṭhito pavattetiti dhammacakkaṃ, dhamme patiṭṭhito pavattetīti dhammacakkaṃ, dhamme patiṭṭhāpetto pavattetīti dhammacakkaṃ, dhamme vasippanto pavattetīti dhammacakkaṃ, dhamme vasiṃ pāpento pavattīti dhammacakkaṃ, [PTS Page 160] [\q 160/]      dhamme pāramippatto pavattetīti dhammacakkaṃ, dhamme pāramiṃ pāpento pavattetīti dhammacakkaṃ, dhammavesārajjappatte pavattīti dhammacakkaṃ: dhammasakkaronto pavatteti, dhammacakkaṃ, dhammaṃ garuṃ karonto 1- pavatteti dhammacakkaṃ, dhammaṃ mānento pavattiti dhammacakkaṃ, dhammaṃ pujento pavattetīti dhammacakkaṃ, dhammaṃ apacāyamāno
Pavattetiti dhammacakkaṃ, dhammaddhajo pavattetīti dhammacakkaṃ, dhammaketu pavattetīti dhammacakkaṃ, dhammādhipateyyo pavattetīti dhammacakkaṃ, taṃ kho pana dhammacakkaṃ, appati vattiyaṃ 2samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti dhammacakkaṃ,

Saddhindriyaṃ dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, viriyindriyaṃ dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, satindriyaṃ dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, samādhindriyaṃ dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, paññindriyaṃ dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ

1. Garukaronto - syā, [PTS]
2. Appaṭivattiyaṃ - machasaṃ, syā [PTS]

[BJT Page 114] [\x 114/]

Saddhābalaṃ dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, viribalaṃ dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, satibalaṃ dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, samādhibalaṃ dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, paññābalaṃ dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ

Satisambojjhaṅgo dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, dhammavicayasambojhaṅgo dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, viriyasambojjhaṅgo dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, pitisambojjhaṅgo dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, passaddhisambojjhaṅgo dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ samādhisambojjhaṅgo dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, upekkhāsambojjhaṅgo [PTS Page 161] [\q 161/]      dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ,

Sammādiṭṭhi dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, sammāsaṅkappo dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, sammāvācā dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, sammākampanto dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, sammā ājivo dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ sammāvācāyāmo taṃ dhammaṃ pavattetīti dhammacakkaṃ, sammāsati dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, sammāsamādhi dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ.

Ādhipateyyaṭṭhena indriyaṃ dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, akampiyaṭṭhena balaṃ dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, akampiyaṭṭhena balaṃ dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, niyyānaṭṭhena bojjhaṅgo dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, hetuṭṭhena maggo dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ upaṭṭhānaṭṭhena satipaṭṭhānā dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, pahadanaṭṭhena sammappadhānā dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, ijjhanaṭṭhena iddhipādā dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, tathaṭṭhena saccā dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, avikkhepaṭṭhena samatho dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, anupassanaṭṭhena vipassanā dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, etarasaṭṭhena samathavipassanā dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ anativattanaṭṭhena yuganaddhaṃ dhammo taṃ dhammaṃ pavattetīti dhammacakkaṃ, saṃvaraṭṭhena sīlavisuddhi dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, avikkhepaṭṭhena cittavisuddhi dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ. Dassanaṭṭhena [PTS Page 162] [\q 162/]
Diṭṭhivisuddhi dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, samucchedaṭṭhena khaye ñāṇaṃ dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, paṭippassaddhaṭṭhena anuppāde ñāṇaṃ dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, chando malaṭṭhena dhammo, taṃ dhammaṃ pavattetīti

[BJT Page 116] [\x 116/]

Dhammacakkaṃ, manasikāro samuṭṭhānaṭṭhena dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, phasso samodhānaṭṭhena dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, vedanā samosaraṇaṭṭhena dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ samādhi pamukhaṭṭhena dhammo taṃ dhammaṃ pavattetīti dhammacakkaṃ, sati ādhipateyyaṭṭhena sīlavisuddhi dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, paññā taduttaraṭṭhena dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ. Vimutti sāraṭṭhena dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, amatogadhaṃ nibbānaṃ pariyosānaṭṭhena dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ,

Taṃ kho panidaṃ dukkhaṃ ariyasaccaṃ pariññeya’nti pubbeva ananussutesu dhammesu cakkhuṃ udapādi pubbe ananussutesu dhammesu āloko pariññāta’nti pubbe anunussutesu dhammesu cakkhuṃ udapādi pubbe ananussutesa dhammesu cakkhuṃ udapādi pubbe ananussute dhammesu āloko udapādi

. 1’Cakkhuṃ udapādi’ti kenaṭṭhena, ’ñāṇaṃ udapādi’ti kenaṭṭhena, ’paññāya udapādi’ti kenaṭṭhena, ’ñāṇaṃ udapādi’ti kenaṭṭhena, ’paññā udapādi’ti kenaṭṭhena, ’vijjā udapādi’ti kenaṭṭhena, ’āloko udapādi’ti kenaṭṭhena, ’cakkhuṃ udapādi’ti dassananaṭṭhena, ’ñāṇaṃ udapādi’ti ñātaṭṭhena, ’paññāya udapādī’ti pajānanaṭṭhena vijjā udapādi’ti paṭivedhaṭṭhena, ’āloko udapādi’ti obhāsaṭṭhena.

Cakkhuṃ dhammo, dassanaṭṭho attho ñāṇaṃ dhammo, ñātaṭṭho attho, paññā dhammo pājānanaṭṭho attho, vijjā dhammo, paṭivedhaṭṭho attho āloko dhammo, obhāsaṭṭho attho. Ime pañcadhammā pañca atthā dukkhavatthukā saccavatthukā saccārammaṇā saccagocarā saccasaṅgahitā saccapariyāpannā sacce samudāgatā sacce ṭhitā sacce patiṭṭhitā

Dhammacakkanti kenaṭṭhena dhammacakkaṃ: dhammañca pavatteti, cakkañcāti dhammacakkaṃ, cakkañca pavatteti dhammañcāti dhammacakkaṃ, dhammena pavattiti dhammacakkaṃ, dhammacariyā pavattetīti dhammacakkaṃ, dhamme ṭhito pavattetiti dhammacakkaṃ, dhamme patiṭṭhito pavattetīti dhammacakkaṃ, dhamme patiṭṭhāpetto pavattetīti dhammacakkaṃ, dhamme vasippanto pavattetīti dhammacakkaṃ, dhamme vasiṃ pāpento pavattīti dhammacakkaṃ, dhamme pāramippatto pavattetīti dhammacakkaṃ, dhamme pāramiṃ pāpento pavattetīti dhammacakkaṃ, dhammavesārajjappatte pavattīti dhammacakkaṃ: dhammasakkaronto pavatteti, dhammacakkaṃ, dhammaṃ garuṃ karonto 1- pavatteti dhammacakkaṃ, dhammaṃ mānento pavattiti dhammacakkaṃ, dhammaṃ pujento pavattetīti dhammacakkaṃ, dhammaṃ apacāyamāno pavattetiti dhammacakkaṃ, dhammaddhajo pavattetīti dhammacakkaṃ, dhammaketu pavattetīti dhammacakkaṃ, dhammādhipateyyo pavattetīti dhammacakkaṃ, taṃ kho pana dhammacakkaṃ, appati vattiyaṃ 2- samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti dhammacakkaṃ,
. 1
’Idaṃ dukkhasamudayo ariyasacca’nti pubbe ananussutesu dhammesu cakkhuṃ udapādi - pe - āloko udapādi - pe - taṃ khopanidaṃ dukkhasamudayo ariyasaccaṃ ’pahātabba’nti - pe - ’pahina’nti pubbe [PTS Page 163] [\q 163/]      ananussutesu dhammesu cakkhuṃ udapādi - pe - āloko udapādi

. 2’Cakkhuṃ udapādi’ti kenaṭṭhena, ’ñāṇaṃ udapādi’ti kenaṭṭhena, ’paññāya udapādi’ti kenaṭṭhena, ’ñāṇaṃ udapādi’ti kenaṭṭhena, ’paññā udapādi’ti kenaṭṭhena, ’vijjā udapādi’ti kenaṭṭhena, ’āloko udapādi’ti kenaṭṭhena, ’cakkhuṃ udapādi’ti dassananaṭṭhena, ’ñāṇaṃ udapādi’ti ñātaṭṭhena, ’paññāya udapādī’ti pajānanaṭṭhena vijjā udapādi’ti paṭivedhaṭṭhena, ’āloko udapādi’ti obhāsaṭṭhena.

Cakkhuṃ dhammo, dassanaṭṭho attho ñāṇaṃ dhammo, ñātaṭṭho attho, paññā dhammo pājānanaṭṭho attho, vijjā dhammo, paṭivedhaṭṭho attho āloko dhammo, obhāsaṭṭho attho. Ime pañcadhammā pañca atthā dukkhavatthukā saccavatthukā saccārammaṇā saccagocarā saccasaṅgahitā saccapariyāpannā sacce samudāgatā sacce ṭhitā sacce patiṭṭhitā

[BJT Page 118] [\x 118/]

Dhammacakkanti kenaṭṭhena dhammacakkaṃ: dhammañca pavatteti, cakkañcāti dhammacakkaṃ, cakkañca pavatteti dhammañcāti dhammacakkaṃ, dhammena pavattiti dhammacakkaṃ, dhammacariyā pavattetīti dhammacakkaṃ, dhamme ṭhito pavattetiti dhammacakkaṃ, dhamme patiṭṭhito pavattetīti dhammacakkaṃ, dhamme patiṭṭhāpetto pavattetīti dhammacakkaṃ, dhamme vasippanto pavattetīti dhammacakkaṃ, dhamme vasiṃ pāpento pavattīti dhammacakkaṃ, dhamme pāramippatto pavattetīti dhammacakkaṃ, dhamme pāramiṃ pāpento pavattetīti dhammacakkaṃ, dhammavesārajjappatte pavattīti dhammacakkaṃ: dhammasakkaronto pavatteti, dhammacakkaṃ, dhammaṃ garuṃ karonto 1- pavatteti dhammacakkaṃ, dhammaṃ mānento pavattiti dhammacakkaṃ, dhammaṃ pujento pavattetīti dhammacakkaṃ, dhammaṃ apacāyamāno pavattetiti dhammacakkaṃ, dhammaddhajo pavattetīti dhammacakkaṃ, dhammaketu pavattetīti dhammacakkaṃ, dhammādhipateyyo pavattetīti dhammacakkaṃ, taṃ kho pana dhammacakkaṃ, appati vattiyaṃ 2- samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti dhammacakkaṃ,
. 2
Ayaṃ kāye kāyānupassanā’ti me bhikkhave pubbe anananussutesu dhammesu cakkhuṃ udapādi kenaṭṭhena, ’paññā udapādī’ti kenaṭṭhena, ’vijjā udapādi’ti kenaṭṭhena, ’āloko udāpadi’ti sā kho panāyaṃ kāye kāyānupassanā bhāvetabbā’ti me bhikkhave - pe - ’bhāvitā’ti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi - pe - āloko udapādi

Ayaṃ vedanāsu vedanānupassanā’ti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi āloko udapādi, pubbe ananussutesu dhammesu cakkhuṃ udapādi ’sā kho panāyaṃ dhammesu dhammānupassanā bhāvetabba’nti me bhikkhave - pe - ’bhāvitā’ti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi - pe - āloko udapādi.
Ayaṃ citte cittā nupassanā’ti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi āloko udapādi, pubbe ananussutesu dhammesu cakkhuṃ udapādi ’sā kho panāyaṃ dhammesu dhammānupassanā bhāvetabba’nti me bhikkhave - pe - ’bhāvitā’ti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi - pe - āloko udapādi.
Ayaṃ dhammesu dhammānupassanā’ti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi āloko udapādi, pubbe ananussutesu dhammesu cakkhuṃ udapādi ’sā kho panāyaṃ dhammesu dhammānupassanā bhāvetabba’nti me bhikkhave - pe - ’bhāvitā’ti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi - pe - āloko udapādi.
Ayaṃ kāye kāyānupassanā’ti me bhikkhave pubbe anananussutesu dhammesu cakkhuṃ udapādi kenaṭṭhena, ’paññā udapādī’ti kenaṭṭhena, ’vijjā udapādi’ti kenaṭṭhena, ’āloko udāpadi’ti sā kho panāyaṃ kāye kāyānupassanā bhāvetabbā’ti me bhikkhave - pe - ’bhāvitā’ti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi - pe - āloko udapādi

. 3’Cakkhuṃ udapādi’ti kenaṭṭhena, ’ñāṇaṃ udapādi’ti kenaṭṭhena, ’paññāya udapādi’ti kenaṭṭhena, ’ñāṇaṃ udapādi’ti kenaṭṭhena, ’paññā udapādi’ti kenaṭṭhena, ’vijjā udapādi’ti kenaṭṭhena, ’āloko udapādi’ti kenaṭṭhena, ’cakkhuṃ udapādi’ti dassananaṭṭhena, ’ñāṇaṃ udapādi’ti ñātaṭṭhena, ’paññāya udapādī’ti pajānanaṭṭhena vijjā udapādi’ti paṭivedhaṭṭhena, ’āloko udapādi’ti obhāsaṭṭhena.

Cakkhuṃ dhammo, dassanaṭṭho attho ime paññaca dhammo, paññaca atthā, kāyavatthukā satipaṭṭhānavatthukā satipaṭṭhānārammaṇā satipaṭṭhānagocarā satipaṭṭhānasaṅgahitā patipaṭṭhānapariyāpannā satipaṭṭhāne samudāgatā satipaṭṭhāne ṭhitā satipaṭṭhāne patiṭṭhitā
Cakkhuṃ dhammo, āloko obhāseṭṭho attho ime paññaca dhammo, paññaca atthā, kāyavatthukā satipaṭṭhānavatthukā satipaṭṭhānārammaṇā satipaṭṭhānagocarā satipaṭṭhānasaṅgahitā patipaṭṭhānapariyāpannā satipaṭṭhāne samudāgatā satipaṭṭhāne ṭhitā satipaṭṭhāne patiṭṭhitā

Cakkhuṃ dhammo, kāyavatthukā satipaṭṭhāvatthukā attho ime paññaca dhammo, paññaca atthā, kāyavatthukā satipaṭṭhānavatthukā satipaṭṭhānārammaṇā satipaṭṭhānagocarā satipaṭṭhānasaṅgahitā patipaṭṭhānapariyāpannā satipaṭṭhāne samudāgatā satipaṭṭhāne ṭhitā satipaṭṭhāne patiṭṭhitā

Cakkhuṃ dhammo, vedanāvatthukā satipaṭṭhānavatthukā attho ime paññaca dhammo, paññaca atthā, kāyavatthukā satipaṭṭhānavatthukā satipaṭṭhānārammaṇā satipaṭṭhānagocarā satipaṭṭhānasaṅgahitā patipaṭṭhānapariyāpannā satipaṭṭhāne samudāgatā satipaṭṭhāne ṭhitā satipaṭṭhāne patiṭṭhitā

Cakkhuṃ dhammo, cittavatthukā satipaṭṭhāvatthukā attho ime paññaca dhammo, paññaca atthā, kāyavatthukā satipaṭṭhānavatthukā satipaṭṭhānārammaṇā satipaṭṭhānagocarā satipaṭṭhānasaṅgahitā patipaṭṭhānapariyāpannā satipaṭṭhāne samudāgatā satipaṭṭhāne ṭhitā satipaṭṭhāne patiṭṭhitā

Cakkhuṃ dhammo, dhammavatthukā satipaṭṭhānavatthukā attho ime paññaca dhammo, paññaca atthā, kāyavatthukā satipaṭṭhānavatthukā satipaṭṭhānārammaṇā satipaṭṭhānagocarā satipaṭṭhānasaṅgahitā patipaṭṭhānapariyāpannā satipaṭṭhāne samudāgatā satipaṭṭhāne ṭhitā satipaṭṭhāne patiṭṭhitā

Dhammacakkanti kenaṭṭhena dhammacakkaṃ: dhammañca pavatteti, cakkañcāti dhammacakkaṃ, cakkañca pavatteti dhammañcāti dhammacakkaṃ, dhammena pavattiti dhammacakkaṃ, dhammacariyā pavattetīti dhammacakkaṃ, dhamme ṭhito pavattetiti dhammacakkaṃ, dhamme patiṭṭhito pavattetīti dhammacakkaṃ, dhamme patiṭṭhāpetto pavattetīti dhammacakkaṃ, dhamme vasippanto pavattetīti dhammacakkaṃ, dhamme vasiṃ pāpento pavattīti dhammacakkaṃ, dhamme pāramippatto pavattetīti dhammacakkaṃ, dhamme pāramiṃ pāpento pavattetīti dhammacakkaṃ, dhammavesārajjappatte pavattīti dhammacakkaṃ: dhammasakkaronto pavatteti, dhammacakkaṃ, dhammaṃ garuṃ karonto 1- pavatteti dhammacakkaṃ, dhammaṃ mānento pavattiti dhammacakkaṃ, dhammaṃ pujento pavattetīti dhammacakkaṃ, dhammaṃ apacāyamāno pavattetiti dhammacakkaṃ, dhammaddhajo pavattetīti dhammacakkaṃ, dhammaketu pavattetīti dhammacakkaṃ, dhammādhipateyyo pavattetīti dhammacakkaṃ, taṃ kho pana dhammacakkaṃ, [PTS Page 164] [\q 164/]      appati vattiyaṃ 2- samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti dhammacakkaṃ,

[BJT Page 120] [\x 120/]

. 5’Ayaṃ chandasamādhipadhānasaṅkhārasamannāgato iddhipādo’ti me bhikkhave pubbe
Ananussutesu dhammesu cakkhuṃ udapādi pubbe ananussutesu dhammesu āloko udapādi, so kho panāyaṃ chandasamādhipadhānasaṅkhārasamannāgato iddhipādo’ti bhāvetabbo’ti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi pubbe ananussutesu dhammesu āloko udapādi, so kho panāyaṃ ’bhāvito’ti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi me bhikkhave pubbe ananussutesu dhammesu āloko udāpadi.

’Ayaṃ viriyasamādhi iddhipādo’ti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi pubbe ananussutesu dhammesu āloko udapādi so kho panāyaṃ viriyasamādhi iddhipādo ’bhāvetabbo’ti me bhikkhave me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi pubbe ananussutesu dhammesu āloko udapādi so kho panāyaṃ viriyasamādhi iddhipādo ’bhāvito’ti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi pubbe ananussutesu dhammesu āloko udapādi

’Ayaṃ chandasamādhipadhānasaṅkhārasamannāgato iddhipādo’ti pubbe ananussutesu dhammesu cakkhuṃ udapādi pubbe ananussutesu dhammesu āloko udapādi, so kho panāyaṃ chandasamādhipadhānasaṅkhārasamannāgato iddhipādo’ti bhāvetabbo’ti pubbe ananussutesu dhammesu cakkhuṃ udapādi pubbe ananussutesu dhammesu āloko udapādi, so kho panāyaṃ ’bhāvito’ti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi me bhikkhave pubbe ananussutesu dhammesu āloko udāpadi.

’Cakkhuṃ udapādi’ti kenaṭṭhena, ’ñāṇaṃ udapādi’ti kenaṭṭhena, ’paññāya udapādi’ti kenaṭṭhena, ’ñāṇaṃ udapādi’ti kenaṭṭhena, ’paññā udapādi’ti kenaṭṭhena, ’vijjā udapādi’ti kenaṭṭhena, ’āloko udapādi’ti kenaṭṭhena, ’cakkhuṃ udapādi’ti dassananaṭṭhena, ’ñāṇaṃ udapādi’ti ñātaṭṭhena, ’paññāya udapādī’ti pajānanaṭṭhena vijjā udapādi’ti paṭivedhaṭṭhena, ’āloko udapādi’ti obhāsaṭṭhena.

Cakkhuṃ dhammo, dassanaṭṭho attho ime paññaca dhammo, paññaca atthā, kāyavatthukā satipaṭṭhānavatthukā satipaṭṭhānārammaṇā satipaṭṭhānagocarā satipaṭṭhānasaṅgahitā patipaṭṭhānapariyāpannā satipaṭṭhāne samudāgatā satipaṭṭhāne ṭhitā satipaṭṭhāne patiṭṭhitā
Cakkhuṃ dhammo, āloko obhāseṭṭho attho ime paññaca dhammo, paññaca atthā, kāyavatthukā
Satipaṭṭhānavatthukā satipaṭṭhānārammaṇā satipaṭṭhānagocarā satipaṭṭhānasaṅgahitā patipaṭṭhānapariyāpannā satipaṭṭhāne samudāgatā satipaṭṭhāne ṭhitā satipaṭṭhāne patiṭṭhitā
Cakkhuṃ dhammo, kāyavatthukā satipaṭṭhāvatthukā attho ime paññaca dhammo, paññaca atthā, kāyavatthukā
Satipaṭṭhānavatthukā satipaṭṭhānārammaṇā satipaṭṭhānagocarā satipaṭṭhānasaṅgahitā patipaṭṭhānapariyāpannā satipaṭṭhāne samudāgatā satipaṭṭhāne ṭhitā satipaṭṭhāne patiṭṭhitā
Cakkhuṃ dhammo, vedanāvatthukā satipaṭṭhānavatthukā attho ime paññaca dhammo, paññaca atthā, kāyavatthukā satipaṭṭhānavatthukā satipaṭṭhānārammaṇā satipaṭṭhānagocarā satipaṭṭhānasaṅgahitā patipaṭṭhānapariyāpannā satipaṭṭhāne samudāgatā satipaṭṭhāne ṭhitā satipaṭṭhāne patiṭṭhitā

Cakkhuṃ dhammo, cittavatthukā satipaṭṭhāvatthukā attho ime paññaca dhammo, paññaca atthā, kāyavatthukā
Satipaṭṭhānavatthukā satipaṭṭhānārammaṇā satipaṭṭhānagocarā satipaṭṭhānasaṅgahitā patipaṭṭhānapariyāpannā satipaṭṭhāne samudāgatā satipaṭṭhāne ṭhitā satipaṭṭhāne patiṭṭhitā
Cakkhuṃ dhammo, dhammavatthukā satipaṭṭhānavatthukā attho ime paññaca dhammo, paññaca atthā, kāyavatthukā satipaṭṭhānavatthukā satipaṭṭhānārammaṇā satipaṭṭhānagocarā satipaṭṭhānasaṅgahitā patipaṭṭhānapariyāpannā satipaṭṭhāne samudāgatā satipaṭṭhāne ṭhitā satipaṭṭhāne patiṭṭhitā

Dhammacakkanti kenaṭṭhena dhammacakkaṃ: dhammañca pavatteti, cakkañcāti dhammacakkaṃ, cakkañca pavatteti dhammañcāti dhammacakkaṃ, dhammena pavattiti dhammacakkaṃ, dhammacariyā pavattetīti dhammacakkaṃ, dhamme ṭhito pavattetiti dhammacakkaṃ, dhamme patiṭṭhito pavattetīti dhammacakkaṃ, dhamme patiṭṭhāpetto pavattetīti dhammacakkaṃ, dhamme vasippanto pavattetīti dhammacakkaṃ, dhamme vasiṃ pāpento pavattīti dhammacakkaṃ, dhamme pāramippatto pavattetīti dhammacakkaṃ, dhamme pāramiṃ pāpento pavattetīti dhammacakkaṃ, dhammavesārajjappatte pavattīti dhammacakkaṃ: dhammasakkaronto pavatteti, dhammacakkaṃ, dhammaṃ garuṃ karonto 1- pavatteti dhammacakkaṃ, dhammaṃ mānento pavattiti dhammacakkaṃ, dhammaṃ pujento pavattetīti dhammacakkaṃ, dhammaṃ apacāyamāno pavattetiti dhammacakkaṃ, dhammaddhajo pavattetīti dhammacakkaṃ, dhammaketu pavattetīti dhammacakkaṃ, dhammādhipateyyo pavattetīti dhammacakkaṃ, taṃ kho pana dhammacakkaṃ, appati vattiyaṃ 2- samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti dhammacakkaṃ,
. 5
[BJT Page 122] [\x 122/]

Saddhindriyaṃ dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ virindriyaṃ dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ satindriyaṃ dhammo, taṃ dhammaṃ pavattatīti dhammacakkaṃ, samādhindriyaṃ dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ paññindriyaṃ dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ

Ayaṃ viriyasamādhipadhānasaṅkhārasamantāgato iddhipādo’ti pubbe ananussutesu dha mmesucakkhuṃ udapādi pubbe ananussutesu dhammesu āloko udapādi, so kho panāyaṃ viriyasamādhipadhānasaṅkhārasamannāgato iddhipādo’ti bhāvetabbo’ti pubbe ananussutesu dhammesu cakkhuṃ uudapādi pubbe ananussutesu dhammesu āloko udapādi, so kho panāyaṃ ’bhāvito’ti pubbe ananussutesu dhammesu cakkhuṃ udapādi me bhikkhave pubbe ananussutesu dhammesu āloko udāpadi.

Ayaṃ viriyasamādhi iddhipādo’ti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi pubbe ananussutesu dhammesu āloko udapādi so kho panāyaṃ viriyasamādhi iddhipādo ’bhāvetabbo’ti me bhikkhave me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi pubbe ananussutesu dhammesu āloko udapādi so kho panāyaṃ viriyasamādhi iddhipādo ’bhāvito’ti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi pubbe ananussutesu dhammesu āloko udapādi

’Ayaṃ viriyasāmādhipadhānasaṅkhārasamannāgato iddhipādo’ti pubbe ananussutesu dhammesu cakkhuṃ udapādi pubbe ananussutesu dhammesu āloko udapādi, so kho panāyaṃ viriyasamādhipadhānasaṅkhārasamannāgato iddhipādo’ti bhāvetabbo’ti pubbe ananussutesu dhammesu cakkhuṃ udapādi pubbe ananussutesu dhammesu āloko udapādi, so kho panāyaṃ ’bhāvito’ti pubbe ananussutesu dhammesu cakkhuṃ udapādi pubbe ananussutesu dhammesu āloko udāpadi.

’Cakkhuṃ udapādi’ti kenaṭṭhena, ’ñāṇaṃ udapādi’ti kenaṭṭhena, ’paññāya udapādi’ti kenaṭṭhena, ’ñāṇaṃ udapādi’ti kenaṭṭhena, ’paññā udapādi’ti kenaṭṭhena, ’vijjā udapādi’ti kenaṭṭhena, ’āloko udapādi’ti kenaṭṭhena, ’cakkhuṃ udapādi’ti dassananaṭṭhena, ’ñāṇaṃ udapādi’ti ñātaṭṭhena, ’paññāya udapādī’ti pajānanaṭṭhena vijjā udapādi’ti paṭivedhaṭṭhena, ’āloko udapādi’ti obhāsaṭṭhena.

Cakkhuṃ dhammo, dassanaṭṭho attho ime paññaca dhammo, paññaca atthā, viriyavatthukā cakkhuṃ āloko dhammā obhāseṭṭho attho ime paññaca dhammo, paññaca atthā, iddhipādavatthukā iddhipādagocarā iddhipādasaṅgahitā iddhipāde ṭhitā iddhipāde patiṭṭhitā

Cakkhuṃ dhammo dassanaṭṭho obhāseṭṭho attho ime paññaca dhammo, paññaca atthā, viriyavatthukā cittavatthukā iddhipādagocarā iddhipādasaṅgahitā iddhipāde ṭhitā iddhipāde [PTS Page 165] [\q 165/]      patiṭṭhitā

Dhammacakkanti kenaṭṭhena dhammacakkaṃ: dhammañca pavatteti, cakkañcāti dhammacakkaṃ, cakkañca pavatteti dhammañcāti dhammacakkaṃ, dhammena pavattiti dhammacakkaṃ, dhammacariyā pavattetīti dhammacakkaṃ, dhamme ṭhito pavattetiti dhammacakkaṃ, dhamme patiṭṭhito pavattetīti dhammacakkaṃ, dhamme patiṭṭhāpetto pavattetīti dhammacakkaṃ, dhamme vasippanto pavattetīti dhammacakkaṃ, dhamme vasiṃ pāpento pavattīti dhammacakkaṃ, dhamme pāramippatto pavattetīti dhammacakkaṃ, dhamme pāramiṃ pāpento pavattetīti dhammacakkaṃ, dhammavesārajjappatte pavattīti dhammacakkaṃ: dhammasakkaronto pavatteti, dhammacakkaṃ, dhammaṃ garuṃ karonto 1- pavatteti dhammacakkaṃ, dhammaṃ mānento pavattiti dhammacakkaṃ, dhammaṃ pujento pavattetīti dhammacakkaṃ, dhammaṃ apacāyamāno pavattetiti dhammacakkaṃ, dhammaddhajo pavattetīti dhammacakkaṃ, dhammaketu pavattetīti dhammacakkaṃ, dhammādhipateyyo pavattetīti dhammacakkaṃ, taṃ kho pana dhammacakkaṃ, appati vattiyaṃ 2- samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti dhammacakkaṃ,

Dhammacakkakathā samattā.