[CPD Classification 2.5.12]
[PTS Vol Ps 2 ] [\z Paṭis /] [\f II /]
[BJT Vol Ps 2 ] [\z Paṭis /] [\w II /]
[PTS Page 168] [\q 168/]
[BJT Page 126] [\x 126/]

Suttantapiṭake
Khuddakanikāyo
Paṭisambhidāmaggo
2. Yuganaddhavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

2. 9

Balakathā

(Sāvatthinidānaṃ: )
"Pañcimāni bhikkhave balāni: katamāni pañca: saddhabalaṃ viriyabalaṃ satibalaṃ samādhibalaṃ

Paññabalaṃ. Imāni kho bhikkhave, pañcabalāni" [a]
Api ca aṭṭhasaṭṭhi balāni: saddhābalaṃ viriyabalaṃ satibalaṃ samādhibalaṃ paññābalaṃ ottappabalaṃ paṭisaṅkhātabalaṃ bhāvanābalaṃ anavajjabalaṃ saṅgahabalaṃ khantibalaṃ paññattibalaṃ nijjhattibalaṃ issariyabalaṃ adhiṭṭhānabalaṃ samathabalaṃ vipassanābalaṃ dasa sekhabalāni dasa asekhabalāni dasa khiṇāsamabalāni dasa iddhibalāni dasa tathāgatabalāni.

Kathamaṃ saddhāba laṃ: asaddhiye na kampatīti saddhābalaṃ, sahajātānaṃ dhammānaṃ upatthambhanaṭaṭhena saddhābalaṃ, kilesānaṃ pariyādānaṭaṭhena saddhābalaṃ, paṭivedhādivisodhanaṭṭhena saddhābalaṃ, cittassa adhiṭṭhānaṭṭhena saddhābalaṃ, cittassa vodānaṭṭhena saddhābalaṃ, cittassa adhiṭṭhānaṭṭhena saddhābalaṃ, cittassa vodānaṭṭhena saddhābalaṃ, visesādhigamaṭṭhena saddhābalaṃ, uttariṃ paṭivedhaṭṭhena saddhābalaṃ, saccāhisamayaṭṭhena saddhābalaṃ, nirodhe patiṭṭhāpakaṭṭhena saddhābalaṃ, idaṃ saddhābalaṃ.

Katamaṃ viriyabalaṃ: kosajaje na kampatiti viriyabalaṃ, sahajātānaṃ dhammānaṃ upatthambhanaṭeṭhana viriyabalaṃ, kilesānaṃ pariyādānaṭṭhena viriyabalaṃ, paṭivedhādivisodhanaṭeṃṭhana viriyabalaṃ, cittassa adhiṭṭhānaṭṭhena viriyabalaṃ, cittassa vodānaṭṭhena viriyabalaṃ, visesādhigamaṭaṭhena viriyabalaṃ, uttariṃ paṭivedhaṭhena viriyabalaṃ, saccāhisamayaṭṭhena viriyabalaṃ, nirodhe patiṭṭhāpakaṭṭhena viriyabalaṃ, saccābhisamayaṭṭhena viriyabalaṃ, nirodhe patiṭṭhāpakaṭṭhena viriyabalaṃ. Idaṃ viriyabalaṃ. [PTS Page 169] [\q 169/]      katamaṃ satibalaṃ: pamāde na kampatīti satibalaṃ, sahajātānaṃ dhammānaṃ upatthambhanaṭṭhena satibalaṃ kilesānaṃ pariyāsānaṭṭhena satibalaṃ, paṭivedhādivisodhanaṭṭhena satibalaṃ, paṭivedhādivisodhanaṭṭhena satibalaṃ, cittassa adhiṭṭhānaṭṭhena satibalaṃ, cittassa vodānaṭṭhena satibalaṃ, visesādhigamaṭṭhena satibalaṃ, uttariṃ paṭivedhaṭṭhena satibalaṃ,
Saccābhisamayaṭṭhena satibalaṃ, nirodhe patiṭṭhāpakaṭṭhena satibalaṃ idaṃ satibalaṃ.

1. Paccāgamantīti - [PTS]
[A] pañcakaṅguttara - balavagga

[BJT Page 128] [\x 128/]
Katamaṃ samādhibalaṃ: uddhacace na kampatiti samādhibalaṃ, sahajātānaṃ dhammānaṃ upatthambhanaṭṭhena samādhibalaṃ kilesānaṃ pariyādānaṭṭhena samādhibalaṃ, paṭivedādhivisodhanaṭṭhena satibalaṃ, cittassa adhiṭṭhānaṭṭhena viriyabalaṃ, cittassa vodānaṭṭhena satibalaṃ, visesādhigamaṭṭhena satibalaṃ, uttariṃ paṭivedhaṭṭhena satibalaṃ, saccābhisamayaṭṭhena satibalaṃ, nirodhe patiṭṭhāpakaṭṭhena samādhibalaṃ idaṃ samādhibalaṃ.

Katamaṃ paññabalaṃ: avijjāya na kampatiti paññābalaṃ, sahajātānaṃ dhammānaṃ upanthambhinaṭṭhena paññābalaṃ kilesānaṃ pariyādānaṭṭhena paññābalaṃ, paṭivedhādivisodhanaṭṭhenapaññābalaṃ, cittassa adhiṭṭhānaṭṭhena paññābalaṃ, cittassa vodānaṭṭhena paññābalaṃ, visesādhigamaṭṭhena paññābalaṃ, uttariṃ paṭivedhaṭeṭhana baññābalaṃ, saccāhisamayaṭṭhena paññābalaṃ, nirodhe patiṭṭhāpakaṭṭhena paññabalaṃ, idaṃ paññābalaṃ

Katamaṃ hiribalaṃ: nekkhammena kāmacchandaṃ hirīyatīti 1- hiribalaṃ, abyāpādena khayāpādaṃ hiriyatīti hiribalaṃ, ālokasaññāya thinaviddhaṃ 2- hiriyatiti hiribalaṃ, avikkhepena addhaccaṃ hiriyatiti hiribalaṃ, dhammavavanthānena vicikicchāṃ hiriyatiti hiribalaṃ, ñāṇena avijjaṃ hiriyatiti hiribalaṃ, pāmejjena aratiṃ hiriyatiti hiribalaṃ, paṭhamena jhānena nīvaraṇe hiriyatiti hiribalaṃ - pe - arahattamaggena sabbakilese hiriyatiti hiribalaṃ idaṃ hiribalaṃ.

Katamaṃ ottappabalaṃ: nekkhammena kāmacchandaṃ ottappatiti ottappabalaṃ, abyāpādena byāpādaṃ ottappatiti ottappabalaṃ, ālokasaññāya thinamiddhaṃ ottappatiti ottappabalaṃ, avikkhepena uddhaccaṃ ottappatiti ottappabalaṃ, dhammavavatthānena vicikicchaṃ ottappatiti ottappabalaṃ, ñāṇena avijjaṃ ottappatiti ottappabalaṃ, pāmojjena aratiṃ ottappatiti ottappabalaṃ, paṭhamena jhanena nivaraṇe ottappatiti ottappabalaṃ - pe - arahattamaggena sabbakilese ottappatiti ottappabalaṃ. Idaṃ hiribalaṃ.

Katamaṃ ottappabalaṃ: nekkhammena kāmacchandaṃ ottappaniti ottappabalaṃ, abyāpādena khayāpādaṃ ottappatiti ottappabalaṃ, ālokasaññāya thinamiddhaṃ ottappatiti ottappabalaṃ, avikkhepena uddhaccaṃ ottappatiti ottappabalaṃ, dhammavavatthānena vicikicchaṃ ottappatiti ottappabalaṃ, ñāṇena avijjaṃ ottappatiti ottappabalaṃ, pāmojjena aratiṃottappatiti ottappabalaṃ, paṭhamena jhānena nivaraṇe ottappatiti ottappabalaṃ - pearahattamaggena sabbakilese ottappatiti ottappabalaṃ. Idaṃ ottappabalaṃ.

Katamaṃ paṭisaṅkhānabalaṃ: nekkhammena kāmacchandaṃ paṭisaṅkhātiti paṭisaṅghānabalaṃ, abyāpādena byāpādaṃ paṭisaṅghātiti paṭisaṅkhātibalaṃ, avikhepena uddhaccaṃ paṭisaṅkhatiti paṭisaṅkhānabalaṃ, dhammavavatthānena vicikicchaṃ paṭisaṅkhātiti paṭisaṅkhānabalaṃ, ñāṇena avijjaṃ paṭisaṅkhātiti paṭisaṅkānabalaṃ, [PTS Page 170] [\q 170/]      pāmojjena aratiṃ paṭisaṅkhātiti paṭisaṅkhānabalaṃ,
Paṭiṅkhānabalaṃ, paṭhamena jhānena nivaraṇe paṭisaṅkhātiti saṭisaṅkhānabalaṃ - pe - - arattamagena sabbakilese paṭisaṅkhātiti paṭisaṅkhātiti idaṃ paṭisaṅkhānabalaṃ.
Thinamiddhaṃ pajahanto alokasaññaṃ bhāvetīti bhāvanābalaṃ, uddhaccaṃ pajahaneto avikkhepaṃ bhāvetīti bhāvanābalaṃ, vicikicchaṃ pajahanto dhammavavatthānaṃ bhāvetīti bhāvanābalaṃ, avijjaṃ pajahanno ñāṇaṃ bhāvanābalaṃ, nivaraṇe pajahanto paṭhamaṃ jhānaṃ bāvetiti bhāvanābalaṃ, - pe - sabbakilese pajahanto arahattamaggaṃ bhāvetīti bhāvanābalaṃ. Idaṃ bhāvanābalaṃ.

1. Hiriyatiti - syā [PTS] 2. Thinamiddhaṃ - machasaṃ

[BJT Page 130] [\x 130/]
Katamaṃ anavajjabalaṃ: kāmacchandassa pahīnattā nekkhamme natthi kiñci vajjanti anavajjabalaṃ, byāpādassa pahīnattā akhayāpāde natthi kiñci vajjanti anavajjabalaṃ, thinamiddhassa pahīnattā ālokasaññaya natthi kiñci vajjanti anavajjabalaṃ, uddhaccassa pahīnattā avikekhape natthi kiñci vajjanti anavajjabalaṃ, vicikicchāya pahīnattā dhammavavatthāne natthi kakikañci vajjanti anavajjabalaṃ, avijjāya pahīnattā ñāṇe natthi kiñci vajjanti anavajjabalaṃ, aratiyā pahīnattā pāmojje natthi kiñci vajjanti anavajjabalaṃ, nīvaraṇānaṃ pahīnattā paṭhamajjhāne natthi kiñci vajjanti anavajjabalaṃ, - pe - sabba kilesānaṃ pahīnattā arahattamagge natthi kiñci vajjanti anavajjabalaṃ, idaṃ anavajjabalaṃ.

Katamaṃ saṅgahabalaṃ: kāmacchandaṃ pajahante pajahanto nekkhammasena cittaṃ saṅgaṇhātiti saṅgahabalaṃ, byāpādaṃ pajahanto abyāpādavasena cittaṃ saṅgaṇhātiti saṅgahabalaṃ, thinamiddhaṃ pajahanto alokasaññāvasena cittaṃ saṅgaṇhātiti saṅgahabalaṃ, - pe - sabbakilese pajahanto arahattatamaggamasena cittaṃ saṅgaṇhātiti saṅgahabalaṃ, idaṃ saṅgahabalaṃ. [PTS Page 171] [\q 171/]

Katamaṃ khattibalaṃ: kāmacchandassa pahīnattā nekkammaṃ khamatiti khattibalaṃ, byāpādassa pahīnattā abyāpado khamatiti khattibalaṃ, thinamiddhassa pahīnattā ālokasaññā khamatiti khantibalaṃ, uddhaccassa pahīnattā avikkhepo khamatiti khantibalaṃ, vicikicchāya pahīnattā dhammavavatthānaṃ khamatiti khantibalaṃ, avijjāya pahīnattā ñāṇaṃ khamatiti khantibalaṃ, aratiyā pahīnattā pāmojjaṃ khamatitibalaṃ, nīvaraṇānaṃ pahīnattā paṭhamaṃ jhānaṃ khamatiti khantibalaṃ, - pe - sabbanilesānaṃ pahīnattā arahattamaggo khamatiti khantibalaṃ, idaṃ khantibalaṃ.

Katamaṃ paññattibalaṃ: kāmacchandaṃ pajahanto nekkhammavasena cittaṃ paññāpetiti paññattibalaṃ, byāpādaṃ pajahanto abyāpādavasena cittaṃ paññāpetiti paññattibalaṃ, thinamiddhaṃ pajahanto alokasaññāvasena cittaṃ paññāpetiti paññattibalaṃ - pe - sabbakilese pajahanto arahattamaggavasena cittaṃ paññāpetiti paññattibalaṃ, idaṃ paññattibalaṃ.

Katamaṃ nijjhattibalaṃ: kāmacchandaṃ pajahanto nekkhammavasena cittaṃ nijjhāpetiti nijjhattibalaṃ, byāpādaṃ pajahatto abyāpādavasena cittaṃ nijjhāpetiti nijjhāttibalaṃ, thinamiddhaṃ pajahanto ālokasaññāvasena cittaṃ nijjhāpetiti nijjhāttibalaṃ - pe - sabbakilese pajahanto arahattamaggavasena cittaṃ nijjhāpetitini nijjhāpetiti nijjhāttibalaṃ, idaṃ nijjhattibalaṃ.

[BJT Page 132] [\x 132/]

Katamaṃ issariyabalaṃ: kāmacchandaṃ pajahanto nekkhammavasena cittaṃ vasaṃ vattetiti issariyabalaṃ, byāpādaṃ pajahanto abyāpādavasena cittaṃ vasaṃ vattetiti issariyabalaṃ, thinamiddhaṃ pajahanto ālokasaññāvasena cittaṃ vasaṃ vattetiti issariyabalaṃ, thinamiddhaṃpajahanto ālokasaññāvasena cittaṃ vasaṃ vattetiti issariyalaṃ, sabbakilesepajahanto arahattamaggavasena cittaṃ vasaṃ vattetiti issariyabalaṃ, idaṃ issaribalaṃ, idaṃ issariyalabaṃ.
Katamaṃ adhiṭṭānabalaṃ, kāmacchandaṃ pajahanto nekkhammavasena cittaṃ adhiṭṭhātiti adhiṭṭhānabalaṃ, byāpādaṃ pajahanto abyāpādavasena cittaṃ adhiṭṭhātiti adhiṭṭhānabalaṃ, thinamiddhaṃ pajahanto ālokasaññāvasena [PTS Page 172] [\q 172/]      cittaṃ adhiṭṭhātiti adhiṭṭhānabalaṃ thinamiddhaṃ pajahanto ālokasaññāvasena vittaṃ adhiṭṭhatiti adhiṭṭhātiti sabba kilese pajahanto arahattamaggavasena cittaṃ adhiṭṭhātiti adhiṭṭhānabalaṃ, idaṃ adhiṭṭhānabalaṃ.

Katamaṃ samathabalaṃ nekkhammavasena cittassa ekaggatā avikkhepo samathabalaṃ, abyāpādavasena cittassa ekaggatā avikkhepo samathabalaṃ, ālokasaññāvasena cittassa ekaggatā avikkhepo samathabalaṃ ālokasaññāvasena cittassa ekaggatā avikkhepo samathabalaṃ, paṭinissaggānupassi passāvasena cittassa ekaggatā avikkhepo samathabalaṃ.

Samathabalānti kenaṭṭhena samathabalaṃ: paṭhamena jhānena nivaraṇe na kampatiti samathabalaṃ, dutiyena jhānena vitakkavicāre na kampatiti samathabalaṃ, tatiyena jhānena pitiyā na kampatiti samathabalaṃ, catutthena jhānena sukhadukkhe na kampatiti samathabalaṃ, ākāsānañcāyatanasamāpattiyā rūpasaññāya paṭighasaññāya nānattasaññāya na kampatiti samathabalaṃ, viññāṇañcāyatanasamāpattiyā ākāsānañcāyatanasaññāya na kampati samatabalaṃ ākiñcaññāyatanasamāpattiyā viññāṇañcāyatanasaññāya na kampatiti samathabalaṃ, nevasaññānasaññāyatanasamāpattiyā ākiñcaññāyatanasaññāya kampatiti samathabalaṃ, uddhacce ca uddhaccasahagatakilese ca khandhe ca na kampati na calati na vedhatiti samathabalaṃ, idaṃ samathabalaṃ.

Katamaṃ vipassanābalaṃ: aniccānupassanā vipassanābalaṃ katamaṃ vipassanābalaṃ paṭinissaggānupassanā vipassanābalaṃ, rūpe aniccānupassanā vipassanābalaṃ, rūpe dukkhānupassanā vipassanābalaṃ katamaṃ vipassanābalaṃ aniccānupassanā vipassanābalaṃ rūpepaṭinissaggānupassanā vipassanābalaṃ, vedanā dukkhānupassanā vipassanābalaṃ paṭinissaggānupassanā vipassanābalaṃ. Saññāya vipassanābalaṃ, jarāparaṇe dukkhānupassanā vipassanābalaṃ paṭinissaggānupassanā vipassanābalaṃ saññāya aniccānāpassanā vipassanābalaṃ, rajāmaraṇe dukkhānupassanā vipassanābalaṃ paṭinissaggānupassanā vipassanābalaṃ saṅkhāresu vipassanābalaṃ, rajāmaraṇe dukkhānupassanā vipassanābalaṃ vaṭinissaggānupassanā vipassanābalaṃ. Viññāṇe vipassanābalaṃ, rajāmaraṇe dukkhānupassanāvipassanābalaṃ paṭinissaggānupassatā vipassanābalaṃ. Cakkhusmiṃ vipassanābalaṃ, jarāmaraṇe dukkhānupassanā vipassanābalaṃ paṭinissaggānupassanā vipassanābalaṃ jarāmaraṇe dukkhānupassatā vipassanābalaṃ paṭinissaggānupassatā vipassanābalaṃ

[BJT Page 134] [\x 134/]

Vipassanābalatti kenaṭṭhena vipassanābalaṃ: aniccānupassanāya niccasaññāya na kampatiti vipassanābalaṃ, dukkhānupassanāya sukhasaññāya na kampatiti vipassanābalaṃ, anattānupassanāyaattasaññāya [PTS Page 173] [\q 173/]      na kampatiti vipassanābalaṃ, nibbidānupassanāya nandiyā na kampatiti vipassanābalaṃ, virāgānupassanāya rūpe na kampatiti vipassanābalaṃ, nirodhānupassanāya samudaye na kampatiti vipassanābalaṃ, paṭinissaggānupassanāya ādāne na kampatiti vipassanābalaṃ, avijjāya ca avijjāsahagatakilese ca khandhe ca na kampatiti na calati na vedhatiti vipassanābalaṃ, idaṃ vipassanābalaṃ.

Katamāni dasa sekhabalāni: dasa asekhabalāni: dasa asekhabalāni: sammādiṭṭhiṃ, sikkhatiti sekhabalāṃ, tattha sikkhitattā asekhabalaṃ, sammāsaṅkappaṃ sikkhititi sekhabalaṃ tattha sikkhitattā asekhabhalaṃ, sikkhatiti sekhabalaṃ, tattha sikkhitattā asekhabalaṃ, imāni dasa sekhabalāni, dasa asekhabalāni. Katamāni dasa sekhabalāni: dasa asekhabalāni: dasa asekhabalāni: sikkhatiti sekhabalaṃ, tattha sikkhittā asekhabalaṃ, sammāvācaṃ sikkhatiti sekhabalaṃ, tattha sikkhitattā asekhabalaṃ, sammākammantaṃ sikkhatiti sekhabalaṃ, tattha sikkhitattā asekhabalaṃ, sammāājīvaṃ sikkhatiti sekhabalaṃ, tattha sikkhittā asekhabalaṃ, sammāvāyāmaṃ sikkhatiti sekhabalaṃ, tattha sikkhitattā asekhabalaṃ sammāsatiṃ sikkhatti sekhabalaṃ, tattha sikkhittā asekhabalaṃ, sammāsamādhiṃ sikkhatiti sekhabalaṃ, tattha sikkhitattā asekhabalaṃ, sammāñāṇaṃ sikkhatiti sekhabalaṃ, tattha sikkhitattā asekhabalaṃ, sammāvimuttiṃ sikkhatiti sekhabalaṃ, tattha sikkhittiasekhabalaṃ, imāni dasa sekhabalāni, dasa asekhabalāni. Katamāni dasa khīṇāsamabalāni: idha khīṇāsamassa bhikkhuno aniccato sababe saṅkhārā yathābhūtaṃ sammappaññāya sudiṭṭhā honti, yampi khīṇāsavassa bhikkhuno aniccato sababe saṅkhārā yathābhūtaṃ sammappaññāya sudiṭṭhā honti, idampi khīṇāsamassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamme khiṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti khiṇā me āsavā’ti. Puna ca paraṃ khīṇāsamassa bhikkhuno aṅgārakāsupamā kāmā’yathābhūtaṃ sammappaññāya sudiṭṭhā honti. Yampi khiṇāsamassa bhikkhuno aṅgārakāsupamā kāmā yathābhūtaṃ sammappaññāya sudiṭṭhā honti, idampi khiṇāsavassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamma khiṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti khiṇā me āsavā’ti. Puna ca paraṃ khiṇāsavassa bhikkhuno vivekaninnaṃ cittaṃ hoti vivekapoṇaṃ vivekapabbhāraṃ vivekaṭṭhaṃ nekkhammābhirataṃ byantibhūtaṃ sabbaso āsavaṭṭhāniyehi dhammehi, yampi khiṇāsamassa bhikkhuno vivekaninnaṃ cittaṃ hoti vivekapoṇaṃ vivekapabbhāraṃ vivekaṭṭhaṃ nakkhammābhirataṃ byantibhutaṃ sabbaso āsavaṭṭhāniyehi dhammehi, idampi khīṇāsavassa bhikkhuno [PTS Page 174] [\q 174/]      balaṃ hoti, yaṃ balaṃ āgamma khiṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti khiṇā me āsavā’ti. Punaca paraṃ khīṇāsavassa bhikkhuno cattāro satipaṭṭhānā bhāvitā honti subhāvitā. Yampi khiṇāsamassa bhikkhuno cattāro satipaṭṭhānā bhāvitā honti subhāvitā, idampi khiṇāsamassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamma khiṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti khiṇā me āsavā’ti.

[BJT Page 136] [\x 136/]

Punaca paraṃ khiṇāsamassa bhikkhuno cattāro sammappadhānā bhāvitā honti subhāvitā ariyo aṭṭhaṅgiko maggo bhāvito hoti subhāvito, idampi khiṇāsamassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamma khiṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti khiṇā ma āsavā’ pañcinduyāni bhāvitāni honti subhāvitāni ariyo aṭṭhaṅgiko maggo bhāvito hoti subhāvito, idampi khiṇāsamassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamma khiṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti khiṇā ma āsavā’ti pañca balāni bhāvitāni honti subāvitāni ariyo aṭṭhaṅgiko maggo bhāvito hoti subhāvito, yampi khiṇāsavassa bhikkhuno aṭaṅgiko maggo bāvito hoti subāvito, idampi khiṇāsavassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamma khiṇāsavo bhikkhuāsavānaṃ khayaṃ paṭijānāti khiṇā me āsavā’ti satta bojjhagā bhāvitā honti subhāvito, idampi khiṇāsamassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamma khiṇāsavo bhikkhu ānavānaṃ khayaṃ paṭijānāti khiṇā me āsavā’ti imāni dasa khiṇāsavabalāni. Yampi khiṇāsamassa bhikkhuno cattāro satipaṭṭhānā bhāvitā honti subhāvitā, idampi khiṇāsamassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamma khiṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti khiṇā me āsavā’ti. Katamāni dasa iddhibalāni: adhiṭṭhānā iddhi, vikubbanā iddhi, manomayā iddhi, ñāṇavipphārā iddhi, samādhivipphārā iddhi, ariyā iddhi, kammavipākajā iddhi, puññavato iddhi, vijjāmayā iddhi, tattha tattha sammā payogappaccayā ijjhanaṭṭhena iddhi, imānidasa iddhibalāni.
Katamāni dasa tathāgatabalāni: idha tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhutaṃ pajānāti, yampi tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti. Yaṃ balaṃ āgamma tathāgato āsabhaṃṭhānaṃ paṭijānāti, parisaṃsu sihanādaṃ nadati, buhmacakkaṃ pavatteti. Punaca paraṃ tathāgato atitānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhutaṃ pajānāti, yampi tathāgato atitānāgatapaccuppannānaṃ [PTS Page 175] [\q 175/]      kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhutaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsahaṃ ṭhānaṃ paṭijānāti, parisāsu sihanādaṃ nadati, brahmacakkaṃ pavatteti

Punaca paraṃ tathāgato sabbatthagāminiṃ paṭipadaṃ yathābhūtaṃ pajānāti, yampi tathāgato sabbatthagāminiṃ paṭipadaṃ 1- yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sihanādaṃ naditi, buhmacakkaṃ pavatteti.

Punaca paraṃ tathāgato anekadhātunānādhātulokaṃ yathābhūtaṃ pajānāti, yampi tathāgatoanekadhatunānādhātulokaṃ yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sihanādaṃ nadati buhmacakkaṃ pavatteti. Punaca paraṃ tathāgato sattānaṃ nānādhimuttikataṃ yathābhūtaṃ pajānāti, yampi tathāgato sattānaṃ nānādhimuttikataṃ yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsahaṃ ṭhānaṃ paṭijānāti, parisāsu sihanādaṃ nadati, burahmacakkaṃ pavatteti. 1. Sabbatthagāminipaṭipadaṃ - syā, [PTS BJT Page 138] [\x 138/]      punaca paraṃ tathāgato parasattānaṃ parapuggalānaṃ indriyaparopariyattaṃ yathābhūtaṃ pajānāti, yampi tathāgato parasattānaṃ parapugganānaṃ indriyaparopariyattaṃ yathābhutaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃṭhānaṃ paṭijānāti, parisāsu sihanādaṃ nadati, brahmacakkaṃ pavatteti. Punaca paraṃ tathāgato jhānavimokkhasamādhisamāpattinaṃ saṃkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ pajānāti, yampi tathāgato jhānavimokkhasamādhisamāpattinaṃ saṅkhilesaṃ vosānaṃ vuṭṭhānaṃ yathābhūtaṃ pajānāti idampi tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisusu sihanādaṃ nadati, brahmacakkaṃ pavattiti. Punaca paraṃ tathāgato anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo yampi tathāgato anekavihitaṃ pubbenivāsaṃ anussarati, iti sākārā sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati, yampi tathāgato anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo tathāgato anekavihitaṃ pubbenivāsaṃ anussarati, idampi tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sihanādaṃ brahmacakkaṃ pavatteti. Punaca paraṃ tathāgato dibbena cakkhunā visuddhena atikkattamānusakena satte passati cavamāne uppajjamāne - pe - yampi tathāgato dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne [PTS Page 176  [\q 176/]     -] pe - yampi tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sihanādaṃ buhmacakkaṃ pavatteti. Punaca paraṃ tathāgato āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, yampi tathāgato āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, idampi tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato asahaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti imāni dasa tathāgatabalāni. Kenaṭṭhena saddhābalaṃ, kenaṭṭhena viriyabalaṃ, kenaṭaṭhena satibalaṃ, kenaṭaṭhena samādhibalaṃ, kenaṭaṭhena paññābalaṃ, kenaṭṭhena hiribalaṃ, kenaṭṭhena ottappabalaṃ, kenaṭṭhena paṭisaṅkhānabalaṃ, - pe - kenaṭṭhena tathāgatabalaṃ.

[BJT Page 140] [\x 140/]

assaddhiye akampiyaṭṭhena saddhābalaṃ, kosajje akampiyaṭṭhena viriyabalaṃ, pamāde akampiyaṭhena satibalaṃ, uddhacce akampiyaṭṭhena samādhibalaṃ, avijjāya akampiyaṭṭhena paññābalaṃ, hiriyati pāpake akrusale dhammeti hiribalaṃ, ottappati pāpake akusale dhammeti ottappabalaṃ, ñāṇena kilese paṭisaṅkhātiti paṭisaṅkhānabalaṃ, tattha jātā dhammā ekarasāhontiti bhāvanā balaṃ tattha natthi kiñci vajjanti anavajjabalaṃ, tena cittaṃ saṅgaṇhātiti saṅgaṇhabalaṃ, taṃ khamatiti 1- khantibalaṃ, tena cittaṃ paññāpetiti paññattibalaṃ tena cittaṃ nijjhāpetiti nijjhāttibalaṃ, tena cittaṃ vasaṃ vattetiti issariya balaṃ, tena cittaṃ adhiṭṭhāniti adhiṭṭhānabalaṃ, tena cittaṃ ekagganti samathabalaṃ, tattha jāte dhamme anupassatiti vipassanābalaṃ, tattha sikkhatiti sekhabalaṃ, tattha sikkhitattā asekhabalaṃ, tena āsavā khiṇāti khiṇāsavabalaṃ, tassa ijjhatiti iddhibalaṃ, appameyyaṭṭhena tathāgatabalatti.

Balakathā samattā

1. Taṃ tasasa khamatiti - tāyi [PTS,] khamatiti- sī