[CPD Classification 2.5.12]
[PTS Vol Ps 2 ] [\z Paṭis /] [\f II /]
[PTS Page 092] [\q  92/]
[BJT Vol Ps 2 ] [\z Paṭis /] [\w II /]
[BJT Page 001] [\x   1/]

Suttantapiṭake
Khuddakanikāyo
Paṭisambhidāmaggo
2. Yuganaddhavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

Suññatā kathā

" Evaṃ me sutaṃ, ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa arāme atha kho āyasmā ānando yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinennā kho āyasmā ānando bhagavantaṃ ekadavoca: "suñño loko, suñño loko’ti bhante vuccati, kittāvatā nu kho bhante suñño loko’ti vuccati" "yasmā kho ānanda suññaṃ attena vā attaniyena vā, tasmā suñño loko’ti vuccati, kiñcānanda, suññaṃ attena vā attaniyena vā; cakkhuṃ kho 2- ānanda, suññaṃ attena vā attaniyena vā, rūpā suññā attena vā attatiyena vā, cakkhuviññāṇaṃ suññaṃ attena vā attaniyena vā, cakkhusamphasso suñño attena vā attaniyena vā, yampidaṃ cakkhusamaphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi suññaṃ attena vā attaniyena vā. 1. Taṃ tasasa khamatiti - tāyi [PTS] khamatiti- sī 2. Cakkhuṃ kho - machasaṃ. [BJT Page 142] [\x 142/]      sotaṃ suññaṃ attena vā attaniyena vā, dhammā suññā atatena vā attaniye vā, manoviññāṇaṃ suññaṃ attena vā attaniyena vā, manosamphasso suñño attena vā attaniyena vā, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sotaṃ suññaṃ attena vā attaniyena vā, yasmā kho ānanda, suññaṃ attena vā attaniyena vā, yasmā kho ānanda, suññaṃ attena vā attaniyena vā, tasmā suñño loko’ti vuccati’ti [a] saddā suññaṃ attena vā attaniyena vā, dammā suññā atatena vā attaniya vā, dhamamā suññā attena vā attaniyena vā, manoviññāṇaṃ suññaṃ attena vā attaniyanavā, manosamphasso suñño attena vā dukkhaṃ vā adukkhamasukaṃ vā, tampi suññaṃ attena vā attaniyena vā, yasmā kho ānanda, suññaṃ attena vā attaniyena vā, tasmā suñño loko’ti. Ghātaṃ suññaṃ - pe - gandhā suññā - pe - jivhā suññā - pe - rasā suñño -pe - kāyo suñño - pe - phoṭṭhabba suññā- pe - mano suñño attena vā attaniyena vā, dhammā suññā attena vā attaniyana vā, manoviññāṇaṃ suññaṃ attaniyena vā, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi suññaṃ attena vā attaniyena vā, yasmā kho āndā, suññaṃ attena vā attaniyena vā, tasmā suñño loko’ti. Suññasuññaṃ 1- saṅkārasuññaṃ, viparināmasuññaṃ aggasuññaṃ, lakkhaṇasuññaṃ, vikkhambhanasuññaṃ, tadaṅgasuññaṃ, samucchedasuññaṃ, paṭippassaddhisuññaṃ, [PTS Page 178] [\q 178/]      nissaraṇasuññaṃ, ajjhattasuññaṃ, bahiddhāsuññaṃ, dubhatosuññaṃ, sabhāgasasuññaṃ, visabhāgasuññaṃ, esanāsuññaṃ, pariggahasuññaṃ, paṭilābhasuññaṃ, paṭivedhasuññaṃ, ekattasuññaṃ, nānattasuññaṃ khantisuññaṃ, adhiṭṭhānasuññaṃ, pariyogāhanasuññaṃ, 2- sampajānassa pacattapariyādānaṃ sabbasuññatānaṃ paramatthasuññaṃ. Katamaṃ suñña suññaṃ. Cakkhuṃ 3- suññaṃ attena vā attaniyena vā, niccena vā dhuvenana vā sassatena vā aviparināmadhammena vā, sotaṃ suññaṃ attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā idaṃ suññasuññaṃ. Ghātaṃ suññaṃ attena vā attaniyena vā, niccena vā dhuvena vā sassatena vā aviparināmadhammena vā, ghātaṃ suññaṃ attena vā attanayena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā idaṃ suññasuññaṃ. Jivhā suññā attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā idaṃ suññasuññaṃ. Kāyo suñño attena vā attanayena vā, niccena vā dhuvena vā sassatena vi aviparināmadhammena vā, mano suñño attena vāattaniyona vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā idaṃ suññasuññaṃ. Katamaṃ saṅkhārasuññaṃ; tayo saṅkhārā: puññābhisaṅkhāro apuññābhisaṅkhāro āneñjabhisaṅkhāro, puññābhisaṅkhāro apuññābhisaṅkhārena ca āneñjābhisaṅkhārena ca suñño, apuññābhisaṅkhāro puññābhisaṅkhārena ca āneñjābhisaṅkhārena ca suñño, āneñjābhisaṅkhāro, puññābhisaṅkhārena ca apuññābhisaṅkhārena ca suñño, ime tayo saṅkhārā. Aparehi tayo saṅkhārā: kāyasaṅkhāro vacisaṅkhāro cittasaṅkhāro. Kāyasaṅkhāro vacisaṅkhāro ca cittasaṅkhārena ca suñño, vacisaṅkhāro kāyasaṅkhārena ca cittasaṅkhārena ca suñño, cittasaṅkhāro kāyasaṅkhārena ca cittasaṅkhārena ca suññe, cittasaṅkāro kāyasaṅkhāro ca vacisaṅkhārena suñño, ime tayo saṅkhārā. Aparehi tayo saṅkhārā: atitā saṅkhārā anāgatā saṅkhārā paccuppannā saṅkhārā, atitā saṅkhārā anāgatehi ca paccuppannehi ca saṅkhārehi suññā, anāgatā saṅkhārā atitehi ca paccuppannehi ca saṅkhārehi suññā, paccuppannā saṅkhārā atitehi ca anāgatehi ca saṅkhārehi suññā, ime tayo saṅkhārā. Idaṃ saṅkhārasuññaṃ.

1. Suññaṃ suññaṃ - syā
2. Pariyogahanasuññāṃ - pu
3. Cakkhu suññaṃ - machasaṃ.

[BJT Page 144] [\x 144/]

Katamaṃ viparināmasuññaṃ;
jātaṃ rūpaṃ sabhāvena suññaṃ, vigataṃ rūpaṃ viparinatañceva suññañca,  jātā vedanā sabhāvena suññā, vigatā vedanā viparinatā ceva suññā ca  jātā saññā sabhāvena suññā, vigatā saññā vipairnatā ceva suññā ca  jātā saṅkhārā sabhāvena suññā, vigatā saṅkhārā vipairnatā ceva suññā ca jātaṃ viññāṇaṃ sabhāvena suññaṃ, vigataṃ viññāṇaṃ vipairnatñceva suññañca jātaṃ cakkhuṃ sabhāvena suññañ, vigataṃ cakkhuṃ vipairnatañceva suññañca jāto bhavo sabhāvena [PTS Page 179] [\q 179/]      suñño, vigato bhavo viparinato ceva suñño ca,  idaṃ viparināmasuññaṃ.

Katamaṃ aggasuññaṃ: aggametaṃ padaṃ, seṭṭhametaṃ padaṃ: visiṭṭhametaṃ 1- padaṃ, yadidaṃ sabbasaṅkhārasamatho sabbupadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ, idaṃ aggasuññaṃ.

Katamaṃ lakkhaṇasuññaṃ, dve lakkhaṇāni: bālalakkhaṇañca paṇḍitalakkhaṇañca, bālalakkhaṇaṃ paṇḍitalakkhaṇena suññaṃ, paṇḍitalakkhaṇaṃ bālalakkhaṇena suññaṃ.

Tīṇi lakkhaṇāni: uppādalakkhaṇaṃ vayalakkhaṇaṃ ṭhītaññathattalakkhaṇaṃ.
Uppādalakkhaṇaṃ vayalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ, vayalakkhaṇaṃ uppādalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ, ṭhitaññathattalakkhaṇaṃ uppadalakkhaṇena ca vayalakkhaṇena ca suññaṃ.

Rūpassa uppādalakkhaṇaṃ vayalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ, rūpassa vayalakkhaṇaṃ uppādalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ, rūpassa  ṭhitaññathattalakkhaṇaṃ uppādalakkhaṇena ca vayalakkhaṇena ca suññaṃ,  idaṃ lakkhaṇasuññaṃ.
Vedanāya uppādalakkhaṇaṃ vayalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ, vedanāya vayalakkhaṇaṃ uppādalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ, vedanāya ṭhitaññathattalakkhaṇaṃ uppādalakkhaṇena ca vayalakkhaṇena ca suññaṃ,  idaṃ lakkhaṇasuññaṃ.
Saññāya uppādalakkhaṇaṃ vayalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ, saññāya vayalakkhaṇaṃ uppādalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ, saññāya ṭhitaññathattalakkhaṇaṃ uppādalakkhaṇena ca vayalakkhaṇena ca suññaṃ,  idaṃ lakkhaṇasuññaṃ.
Saṅkhārāya uppādalakkhaṇaṃ vayalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ saṅkhārāya vayalakkhaṇaṃ uppādalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ, saṅkhārāya ṭhitaññathattalakkhaṇaṃ uppādalakkhaṇena ca vayalakkhaṇena ca suññaṃ,  idaṃ lakkhaṇasuññaṃ.
Viññassa uppādalakkhaṇaṃ vayalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ viññaṇassa vayalakkhaṇaṃ uppādalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ, viññāṇassa ṭhitaññathattalakkhaṇaṃ uppādalakkhaṇena ca vayalakkhaṇena ca suññaṃ,  idaṃ lakkhaṇasuññaṃ.
Cakkhussa uppādalakkhaṇaṃ vayalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ cakkhusasa vayalakkhaṇaṃ uppādalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ, cakkhussa ṭhitaññathattalakkhaṇaṃ uppādalakkhaṇena ca vayalakkhaṇena ca suññaṃ, idaṃ lakkhaṇasuññaṃ.

Jaramaraṇassa uppādalakkhaṇaṃ vayalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ jarāmaraṇassa vayalakkhaṇaṃ uppādalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ, jarāmaraṇassa ṭhitaññathattalakkhaṇaṃ uppādalakkhaṇena ca vayalakkhaṇena ca suññaṃ, idaṃ lakkhaṇasuññaṃ.

Katamaṃ vikkhambhanasuññaṃ:
Nekkhammena kāmacchando vikkhambhito ceva sūñño ca,  abyāpādena byāpādo  ikkhambhito ceva suñño ca,  ālokasaññāya thinamiddhaṃ vikkhambhitañceva suññañca,  avikkhepena uddhaccaṃ vikkhambhitañceva suññañca,  dhammavavatthānena vicikicchā vikkhambhitā ceva suññā ca,  ñāṇena avijjā, vikkhambhitā ceva suññā ca,  pāmojjena arati vikkhambhitā ceva suññā ca,  paṭhamena jhānena nivaraṇāvikkhambhitā ceva suññā ca -pe- arahattena maggena sabbakilesā vikkhambhitā ceva suññā idaṃ vikkhambhanasuññaṃ

[BJT Page 146] [\x 146/]
[PTS Page 180] [\q 180/]

Katamaṃ tadaṅgasuññaṃ: nekkhammena kāmacchando tadaṅgasuñño abyāpādena akhāpādo tadaṅgasuñño, ālokasaññāya thinamiddhaṃ tadaṅgasuññaṃ, avikkhepena uddhaccaṃ tadaṅgasuññāñca, dhammavavatthānena vivikicchā tadaṅga suññā ca, ñāṇena avijjā, tadaṅgasuññā pāmojjena arati tadaṅgasuññā paṭhamena jhānena nivaraṇāvikkhambhitā tadaṅgasuññā paṭhamena jhānena nivaraṇā vikkhambhitā suññā  -pe- arahattamaggena sabbakilesā vikkhambhitanupassanāya suññā ca, idaṃ tadaṅgasuññaṃ.

Katamaṃ samucchedasuññaṃ: nekkhammena kāmacchando samucchinno ceva suñño ca, abyāpādena byāpādo samucchinno ceva suñño ca, ālokasaññāya thinamiddhaṃ samucchinnañceva suññañca, avikkhepena uddhaccaṃ samucchannañce va suññañca, dhammavavatthānena vicikicchā samucchinnā ceva suññā ca, ñāṇena avijjā samucchinnā cevasuññā ca, pāmojjena arati samucchinnā ceva suññā ca, paṭhamena jhānena nivaraṇā samucchinnā ceva suññā ca pāmojjena arati samucchinnā ceva suññā ca, arahattamaggena sabbakilesā samucchinnā ceva suññā ca, samucchedasuññaṃ.
Katamaṃ paṭippassaddhisuññaṃ: nekkhammena kāmacchando paṭippassaddho ceva suñño ca, abyāpādena byāpādo paṭippassadedhā ceva suñño ca, ālokasaññāya thinamiddhaṃ paṭippassaddhaṃ ceva suññañca, avikkhepena uddhaccaṃ paṭippassaddhañceva suññañca, dhammavavatthānena vicikicchā paṭippassaddho ceva suññā ca, ñāṇena avijjā paṭippassaddhā cevasuññā ca, pāmojjena arati paṭippassaddhā ceva suññā ca, paṭhamena jhānena nivāranā paṭippassaddhā ceva suññā ca pāmojjena arati samucchinnā ceva suññā ca, arahattamaggena sabbakilesā paṭippassaddhā ceva suññā ca, paṭippassaddhisuññaṃ.
Katamaṃ nissaraṇasuññaṃ: nekkhammena kāmacchando nissaṭo ceva suñño ca, abyāpādena byāpādo nissaṭo ceva suñño ca, ālokasaññāya thinamiddhaṃ nissaṭañceva suññañca, avikkhepena uddhaccaṃ nissaṭaṃ ceva dhammavavatthānena vicikicchā nissaṭā ceva suññā ca, ñāṇena avijjā nissaṭā ceva suññā ca, pāmojjena arati nissaṭā ceva suññā ca, paṭhamena jhānena nivāranā nissaṭā ceva suññā ca pāmojjena arati samucchinnā ceva suññā [PTS Page 181] [\q 181/]      ca, arahattamaggena sabbakilesā nissaṭā ceva suññā ca, nissaraṇasuññaṃ.

Katamaṃ ajjhattasuññaṃ: ajjhattaṃ cakkhuṃ suññaṃ attena vā attaniyena vā niccena vā dhuvena vā sassatena vā aviparināmadhammena vā. Katamaṃ ajjhattasuññaṃ: ajjhattaṃ ghānaṃ suññaṃ attena vā attaniyena vā niccena vā dhuvena vā sassatena vā aviparināmadhammena vā. Katamaṃ ajjhattasuññaṃ: ajjhattaṃ jivhā suññaṃ attena vā attaniyena vā niccena vā dhuvena vā sassatena vā aviparināmadhammena vā.

[BJT Page 148] [\x 148/]

Katamaṃ bahiddhāsuññaṃ. . .
Katamaṃ dubhatosuññaṃ, yañca ajjhattaṃ cakkhuṃ ye ca bahiddhā rūpā ubhayametaṃ 1suññaṃ attena vā attaniyena vā niccena vā dhuvena vā sassatena vā aviparināmadhammena vā, yañca ajjhattaṃ sotaṃ ye ca bahiddhā saddā
Suññaṃ attena vā attaniyena vā niccena vā dhuvena vā sassatena vā aviparināmadhammena vā, yañca ajjhattaṃ sotaṃ ye ca bahiddhā yañca ajjhattaṃ ghānaṃye ca bahiddhā gandhā suññaṃ attena vā attaniyena vā niccena vā dhuvena vā sassatena vā aviparināmadhammena vā, yañca ajjhattaṃ sotaṃ yā ca ajjhattaṃ jivhā bahiddhā rasā bahiddhā ubhayametaṃ suññaṃ attena vā attaniyena vā naccena vā dhuvena vā sassatena vā aviparināmadhammena vā, yo ca ajjhattaṃ kāyo ye ca bahiddhā phoṭṭhabbā ubhayametaṃ suññaṃ attena vā attaniyena vā niccena vā dhuvena vā sassatena vā aviparināmadhammena vā, yo ca ajjhattaṃ mano ye ca bahiddhā dhammā ubhayametaṃ suññaṃ attena vā attaniyena vā niccena vā dhuvena vā sassatena vā aviparināma dhammena vā, idaṃ dubhato suññaṃ.

Katamā sabhāgasuññaṃ; cha ajjhattikāni āyatanāni sabhāgāni ceva suññāni ca, cha bāhirāni āyatanāni sabhāgāni ceva suññāni ca, cha viññākāyā sabhāgā ceva suññā ca, cha phassakāyā sabhāgā ceva suññā ca, cha vedanākāyā sabhāgā ceva suññā ca, cha saññākāyā sabhāgā ceva suññā ca, cha cetanā kāyā sabhāgā ceva suññā ca, idaṃ sabhāgasuññaṃ.

Katamaṃ visabhāgasuññaṃ; cha ajjhattikāni āyatanāni cha hi bāhirehi āyatanehi
Visabhāgāniceva suññāni ca, cha bāhirāni āyatanāni cha hi viññāṇakāyehi visabhāgāni ceva suññāni ca, cha viññāṇakāyā chahi phassāyatanehi visabhāgā ceva suññā ca cha [PTS Page 182] [\q 182/]      phassakāyā chahi vedanākāyehi visabhāgā ceva suññā, ca, cha vedanākāyā cha hi saññākāyehi visabhāgā ceva suññā ca, saññākāyā chahi cetanākāyehi visabhāgā ceva suññā ca, idaṃ visabhāgasuññaṃ.
Katamaṃ phasanāsuññaṃ: nekkhammesanā kāmacchandena suññā, abyāpādesanā byāpādenasuññā, ālokasaññesanā thinamiddhena suññā, avikkhepesanā uddhaccena suññā, dhammavavatthānesanā vicikicchāya suññā, paṭhamajjhānesanā nivaraṇehi suññā pāmojjesanā aratiyā suññā, paṭhamajjhānesanā nivaraṇehi suññā arahattāmaggesanāsabbakilesehi suññā, idaṃ phasanāsuññaṃ. Katamaṃ pariggahasuññaṃ: nekkhammepariggaho kāmacchandena suñño, abyāpādesanā byāpādena suññā, ālokasaññepariggaho thinamiddhena sañño dhammatthanapariggaho vicikicchāya suññā, ñāṇapariggaho avijjāya suñño, pāmojjesanā aratiyā suññā, paṭhamajjhānapariggaho nivaraṇehi suññā arahattāmaggesanāsabbakilesehi suññā, idaṃ phasanāsuññaṃ.
1. Ubhayato taṃ - syā, [BJT Page 150] [\x 150/]
Katamaṃ paṭilābhasuññaṃ: nekkhammepaṭilābho kāmacchandena suñño, abyāpādapaṭilābho byāpādena suññā, ālokasaññepaṭilābho thinamiddhena suñño, avikkhepapaṭilābho uddhaccena suñño dhammavatthānapaṭilā vicikicchāya suññā, ñāṇapaṭilābho avijjāya suññā, pāmojjapaṭilābho aratiyāññā suñño, paṭhamajjhānapaṭilābho nivaraṇehi suñe arahattamaggapaṭilābho sabbakilesehi suñño, idaṃ paṭilābhasuññaṃ.

Katamaṃ paṭivedhasuññaṃ: nekkhammapaṭivedho kāmacchandena suñño, akhayāpādapaṭivadho byāpedana suñño, ālokasaññāpaṭivedho thinamiddhena suñño, avikkhepaṭivedho uddhaccena suñño, dhammavavatthānapaṭivedho vicikicchāya suñño, ñāṇapaṭivedho avijjāya suñño, pāmojjapaṭivedho aratiyā suñño, paṭhamajjhānapaṭivedho
Nivaraṇehi suñño - pe - arahattamaggapaṭivedho sabbakilesehi suñño, idaṃ paṭivedhasuññaṃ. [PTS Page 183] [\q 183/]

Katamaṃ ekattasuññaṃ nānattasuññaṃ: kāmacchando nānattaṃ, nekkhammaṃ ekattaṃ, nekkhammekattaṃ cetayato kāmacchandena suññaṃ, byāpādo nānattaṃ abyāpādo ekattaṃ, abyāpādo ekattaṃ, ālokasaññā cetayato byāpādena suññaṃ, thinamiddhaṃnānattaṃ, ālokasaññaṃ, uddhaccaṃ nānattaṃ, avikkhepo ekattaṃ, avikkhepekattaṃ cetayato dhammavavatthānekattaṃ cetayato vicikicchāya suññaṃ, avijjānānattaṃ ñāṇaṃ ekattaṃ, ñāṇekattaṃ cetayato avijjāya suññaṃ, arati nānattaṃ, pāmojjaṃ ekattaṃ, pāmojjekattaṃ cetayato aratiyā suññaṃ, nivaraṇaṃnānattaṃ, paṭhamajjhānaṃ ekattaṃ, paṭhamajjhānekattaṃ cetayato nivaraṇehi suññaṃ - pe - sabbakilesā nānattaṃ, arahattamaggo ekattaṃ, arahattamaggekattaṃ cetayato sabbakilesehi suññaṃ, idaṃ ekattasuññaṃ, nānattasuññaṃ.
Katamaṃ khantisuññaṃ: nekkhammakhanti kāmacchandena suññā, abyāpādakhanti byāpādena suññā, ālokasaññākhanti thinamiddhena suñña, avikkhepakhanti uddhaccena suññāya, dhammavavatthānakhanti vicikicchāya suññā, ñāṇakhatti avijjāya suññā, pāmojjakhanti aratiyā suññā, paṭhamajjhanakhanti nivaraṇehi suññāya, - pe - arahattamaggakhanti sabbakile sahi suññā, idaṃ khattisuññaṃ. Katamaṃ adhiṭṭhānasuññaṃ: nekkhammadhiṭṭhānaṃkāmacchandena suññā, abyāpādakhanti byāpādena suññaṃ, ālokasaññādhiṭṭhānaṃ thinamiddhena suñña, avikkhepadhiṭṭhānaṃ uddhaccena suññāṃ, dhammavavatthādiṭṭhana vicikicchāya sūññaṃ, ñāṇadhiṭṭhanaṃ avijjāya suññaṃ, nivaraṇehi suññāya, - pe - sabbakilosehi suññaṃ idaṃ adhiṭṭhānasuññaṃ.

[BJT Page 152] [\x 152/]

Katamaṃ pariyogāhanasuññaṃ, nekkhammapariyogāhanaṃ kāmacchandena suññaṃ, abyāpadapariyogāhanaṃ byāpādena suññaṃ, ālokasaññāpariyogāhanaṃ thinamiddhena suññaṃ, avikkhepapariyogāhanaṃ uddhaccena suññaṃ, dhammavavatthānapariyogāhanaṃ vicikicchāya suññāṃ, ñāṇapariyogāhanaṃ avijjāya suññaṃ, pāmojjapariyogāhanaṃ aratiyā suññaṃ, paṭhamajjhānapariyogāhanaṃ nivaraṇehi suññaṃ, - pe - arahattamaggapariyogāhanaṃ sabbakilesehi suññaṃ, idaṃ pariyogāhanasuññaṃ. [PTS Page 184] [\q 184/]

Katamaṃ sampajānassa pavattapariyādānaṃ sabbasuññatānaṃ paramatthasuññaṃ: idha sampajāno nekkhammena kāmacchandassa pavattaṃ pariyādiyati, abyāpādena byāpādassa pavattaṃ pariyādiyati, ālokasaññāya thinamiddhassa pavattaṃ pariyādiyati, avikkhepena uddhaccassa pavattaṃ pariyādiyati, dhammavavatthānena vicikicchāya pavattaṃ pariyādiyati, cāṇena avijjāya pavattaṃ pariyādiyati, pāmojjena aratiyā pavattaṃ pariyādiyati, paṭhamena jhānena nīvaraṇānaṃ pavattaṃ pariyādiyati, abyāpādena byāpādassa pavattaṃ pariyādiyati, ālokasaññāya thinamiddhassa pavattaṃ pariyādiyati, avikkhepena uddhaccassa pavattaṃ pariyādiyati, dhammavavatthānena vicikicchāya pavattaṃ pariyādiyati, cāṇena avijjāya pavattaṃ pariyādiyati, pāmojjena aratiyā pava

[Half a Page missing]