[CPD Classification 2.5.12]
[PTS Vol Ps 2 ] [\z Paṭis /] [\f II /]
[PTS Page 092] [\q  92/]
[BJT Vol Ps 2 ] [\z Paṭis /] [\w II/]
[BJT Page 001] [\x   1/]

Suttantapiṭake
Khuddakanikāyo
Paṭisambhidāmaggo
2. Yuganaddhavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.
1. Yuganaddhakathā

Evaṃ me sutaṃ: ekaṃ samayaṃ āyasmā ānando kosambiyaṃ viharati ghositārāme. Tatra kho āyasmā ānando bhikkhu āmantesi ’āvuso bhikkhavoti’ti. ’Āvuso’ti kho te bhikkhu āyasmato ānandassa paccassosuṃ. Āyasmā ānando etadavoca:

Yo hi koci āvuso bhikkhu vā bhikkhunī vā mema santike arahattapattaṃ 1byākaroti, sabbo so 2- catūhi maggehi etesaṃ vā aññatarena katamehi catūhi:
Idhāvuso bhikkhu samathapubbaṅgamaṃ vipasasnaṃ bhāveti, tassa samathapubbaṅgaṃ vipassanā bhāvayato maggo sañjāyati, so taṃ maggaṃ āsevati bhāveti bahulīkaroti, tassa taṃ maggaṃ āsevato bhāvayato bahulikaroto saññojanā 3- pahīyanti. Anusayā khayantihonti. 4-

Punacaparaṃ āvuso bhikkhu vipasnāpubbaṅgaṃ samathaṃ bhāveti, tassa vipassanāpubbaṅgamaṃ samathā bhāvayato maggo sañjāyati, so taṃ maggaṃ āsevati bhāveti bahulikaroti, tassa taṃ maggaṃ āsevato bhāvayato bahulikaroto saññonā 3- pahīyanti, anusayā byantī honti.

Punacaparaṃ āvuso bhikkhu samathavippanaṃ yuganaddha 5- bhāveti, tassa samathavipassanaṃ yuganaddhaṃ bhāvayato maggo sañjāyati, so taṃ maggaṃ āsevati bhāveti bahulikaroti, tassa taṃ maggaṃ āsevato bhāvayato [PTS Page 093] [\q  93/]     bahulikaroto saññonā pahīyanti, anusayā byantī honti.

1. Arahantappattiṃ - ani, arahattapattiṃ- arahattaṃ - syā, arahattapattaṃ antānaṃ pu 2. Sabbaso - machasaṃ, syā, [PTS]
3. Saññojanāti - machasaṃ, syā, [PTS] 4. Vyanti honti - ani
5. Yuganandhaṃ - sa

[BJT Page 04] [\x   4/Punacaparaṃ āvuso bhikkhuno dhammuddhaccaviggahitaṃ mānasaṃ 1so āvuso samayo yaṃ taṃ cittaṃ ajjhattameva 2santiṭṭhati sannisidati ekodi hoti samādhiyati, tassa maggo sañjāyati; so taṃ maggaṃ āsevati bhāveti bahulikaroti, tassa taṃ maggaṃ āsevato bhāvayato pahulikaroto saññonā pahīyanti, anusayā byantī honti.
Yo hi koci āvuso bhikkhu vā bhikkhuni vā mama santike arahattapattaṃ byākaroti, sabbo so 3- imehi catūhi maggehi etesaṃ vā aññatarenāti. [AKathaṃ samathapubbaṅgamaṃ vipassanaṃ bhāveti: nekkhammavasena cittassa ekaggatā acikkhepo samādhi, tattha jāte dhamme aniccato anupassanaṭṭhena vipasnā, dukkhato anupassanaṭṭhena vipassanā, anattato anupasasanaṭṭhena vipassanā iti paṭhamaṃ samatho, pacchā vipassanā tena vuccati "samathapubbaṅgamaṃ vipassanaṃ bhāveti 4-

Bhāvetīti catasso bhāvanā: nattha jātānaṃ dhammānaṃ anitivattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā.

Maggo sañjāyatīti kathaṃ maggo sañjāyati: dassanaṭṭhena sammādiṭṭhi maggo sañjāyati, abhiniropanaṭṭhena sammāsaṅkappo maggo sañjāyati, pariggahaṭṭhena sammāvācā maggo sañjāyati, samuṭṭhānaṭṭhena sammākammanto maggo sañjāyati, vodānaṭṭhena sammāājīvo maggo sañjāyati, paggahaṭṭhena sammāvāyāmo maggo sañjāyati, upaṭṭhānaṭṭhena sammāsati maggo sañjāyati, avikkhepaṭṭhena sammāsamādhi maggo sañjāyati. Evaṃ maggo sañjāyati.

"So taṃ maggaṃ āsevati bhāveti bahulīkaroti. " Āsevatiti kathā āsevati: āvajjanto āsevati, jānanto āsevati, passanto āsevati, paccavekkhanto āsevati, [PTS Page 094] [\q  94/]     cittaṃ adhiṭṭhahanto āsevati, saddhāya adhimuccanto āsevati, viriyaṃ paggaṇhantā āsevati, satiṃ upaṭṭhapento 5- āsevati, citataṃ samādahanto āsevati, paññāya pajānanto āsevati, abhīññeyyaṃ abhijānanto āsevati, pariññeyyaṃ parijānto āsevati, pahātababaṃ pajahanto āsevati, bhāvetabbaṃ bhāvento āsevati, sacchikātabbaṃ sacchikaronto āsevati. Evaṃ āsevati.
1. Dhammuddhaccāviggahitamānasaṃ - syā
2. Ajjhattaṃyeva - ani ajjhattaññeva - syā, sī 1, 3 [PTS]
3. Sabbaso - machasaṃ, syā, [PTS]
4. Bhāvetīti - machasaṃ
5. Uṭṭhapento - machasaṃ
[A] aṅguttaranikāya (4. 4. 2. 10) Catukka - paṭipadāvagga

[BJT Page 06] [\x   6/Bhāvetīti kathaṃ bhāveti: āvajjanto bhāveti, jānanto bhāveti, passanto bhāveti, paccavekkhanto bhāveti, cittaṃ adhiṭṭhahanto bhāveti, saddhāya adhimuccanto bhāveti, viriyaṃ paggaṇhanto bhāveti, satiṃ upaṭṭhapento bhāveti, cittaṃ samādahanto bhāveti, paññāya pajānanto bhāveti, abhiññeyyaṃ abhijānanto bhāveti, pariññeyyaṃ parijānanto bhiveti, pahātabbaṃ pajahanto bhāveti, bhāvetabbaṃ bhāvento bhāveti, sacchikātabbaṃ sacchikaronto bhāveti. Evaṃ bhiveti.

Bahulīkarotīti kathaṃ bahulīkaroti: āvajjanto bahulīkaroti, jānanto bahulikaroti, passanto bahulikaroti, paccavekkhanto pahulikaroti, cittaṃ adhiṭṭhahanto bahulīkaroti, saddhāya adhimuccanto bahulīkaroti, viriyaṃ, paggaṇhanto bahulikaroti, satiṃ upaṭṭhapento bahulīkaroti, cittaṃ samādahanto bahulikareti, paññāya pajānanto bahulikaroti, abhiññeyyaṃ abhijānanto bahulikaroti, pariññeyaṃ parijānanto bahulīkaroti, pahātabbaṃ pajāhanto bahulīkaroti, bhāvetabbaṃ bhāvenato bahulikaroti, sacchikātabbaṃ sacchikaronto bahulikaroti, evaṃ bahulikaroti.

Tassa taṃ maggaṃ āsevato bhāvayato bahulikaroto saññojanā 1- pahīyanti anusayā byattihontī’ti kathaṃ saṃyojanā pahīyanti, anusayā byantī honti: sotāpattimaggena sakkāyadiṭṭhi vicikicchā silabbataparāmāso imāni tīṇi saññojanāni pahiyanti, diṭṭhānusayo vicikicchānusayo ime dve anusāyā byantī honti. Sakadāgāmimaggena oḷārikaṃ kāmarāgasaññojanaṃ paṭighasaññojanaṃ imāni dve saññojanāni pahīyanti, oḷāriko kāmarāgānusayo paṭighānusayo ime dve anusayā byantī honti. Anāgāmimaggena aṇusahagataṃ kāmarāgasaññojanaṃ [PTS Page 095] [\q  95/]      paṭighasaññojanaṃ imāni dve sañojanāti pahiyanti, aṇusahagato kāmarāgānusayo paṭighānusayo ime dve anusayā byantī honti. Arahattamaggena rūparāgo arūparāgo māno uddhaccaṃ avijjā imāni pañca saññojanāni pahiyanti, mānānusayo bhavarāgānusayo avijjānusayo ime tayo anusayā byantī honti, evaṃ saṃyojanā pahīyanti, anusayā byantī honti

Abyāpādavasena cittassa ekaggatā avikkhepo sāmādhi - pe -
Ālokesaññāvasena cittassa ekaggatā avikkhepo samādhi - pe -
Paṭinissaggānupassi assāsamasena, paṭinissaggānupassī passāsavasena cittassa ekaggatā avikkhepo samādhi, tattha jāte dhamme aniccato anupassanaṭṭhena vipassanā, dukkhato anupassanaṭṭhena vipassanā, anattato anupassanaṭṭhena vipassanā, iti paṭhamaṃ samatho, pacchā vipassanā. Tena vuccati: "samathapumaṅgamaṃ vipassanaṃ bhāveti" 2-

1. Saññojanāti - machasaṃ, syā [PTS]
2. Bhāvetīti - machasaṃ.

[BJT Page 08] [\x   8/Bhāvetīti catasso bhāvanā: nattha jātānaṃ dhammānaṃ anitivattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā.

Maggo sañjāyatīti kathaṃ maggo sañjāyati: dassanaṭṭhena sammādiṭṭhi maggo sañjāyati, abhiniropanaṭṭhena sammāsaṅkappo maggo sañjāyati, pariggahaṭṭhena sammāvācā maggo sañjāyati, samuṭṭhānaṭṭhena sammākammanto maggo sañjāyati, vodānaṭṭhena sammāājīvo maggo sañjāyati, paggahaṭṭhena sammāvāyāmo maggo sañjāyati, upaṭṭhānaṭṭhena sammāsati maggo sañjāyati, avikkhepaṭṭhena sammāsamādhi maggo sañjāyati. Evaṃ maggo sañjāyati.

"So taṃ maggaṃ āsevati bhāveti bahulīkaroti. " Āsevatiti kathā āsevati: āvajjanto āsevati, jānanto āsevati, passanto āsevati, paccavekkhanto āsevati, cittaṃ adhiṭṭhahanto āsevati, saddhāya adhimuccanto āsevati, viriyaṃ paggaṇhantā āsevati, satiṃ upaṭṭhapento 5- āsevati, citataṃ samādahanto āsevati, paññāya pajānanto āsevati, abhīññeyyaṃ abhijānanto āsevati, pariññeyyaṃ parijānto āsevati, pahātababaṃ pajahanto āsevati, bhāvetabbaṃ bhāvento āsevati, sacchikātabbaṃ sacchikaronto āsevati. Evaṃ āsevati.
Bhāvetīti kathaṃ bhāveti: āvajjanto bhāveti, jānanto bhāveti, passanto bhāveti, paccavekkhanto bhāveti, cittaṃ adhiṭṭhahanto bhāveti, saddhāya adhimuccanto bhāveti, viriyaṃ paggaṇhanto bhāveti, satiṃ upaṭṭhapento bhāveti, cittaṃ samādahanto bhāveti, paññāya pajānanto bhāveti, abhiññeyyaṃ abhijānanto bhāveti, pariññeyyaṃ parijānanto bhiveti, pahātabbaṃ pajahanto bhāveti, bhāvetabbaṃ bhāvento bhāveti, sacchikātabbaṃ sacchikaronto bhāveti. Evaṃ bhiveti.

Bahulīkarotīti kathaṃ bahulīkaroti: āvajjanto bahulīkaroti, jānanto bahulikaroti, passanto bahulikaroti, paccavekkhanto pahulikaroti, cittaṃ adhiṭṭhahanto bahulīkaroti, saddhāya adhimuccanto bahulīkaroti, viriyaṃ, paggaṇhanto bahulikaroti, satiṃ upaṭṭhapento bahulīkaroti, cittaṃ samādahanto bahulikareti, paññāya pajānanto bahulikaroti, abhiññeyyaṃ abhijānanto bahulikaroti, pariññeyaṃ parijānanto bahulīkaroti, pahātabbaṃ pajāhanto bahulīkaroti, bhāvetabbaṃ bhāvenato bahulikaroti, sacchikātabbaṃ sacchikaronto bahulikaroti, evaṃ bahulikaroti.

. 0Tassa taṃ maggaṃ āsevato bhāvayato bahulikaroto saññojanā pahīyanti anusayā byattihontī’ti kathaṃ saññejanā pahīyanti, anusayā byantī honti: [PTS Page 096] [\q 96/]      sotāpattimaggena sakkāyadiṭṭhi vicikicchānusaso ime dve anusāyā byantī honti. Sakadāgāmimaggena oḷārikaṃ kāmarāgasaññojanaṃ paṭighasaññojanaṃ imāni dve saññojanāni pahīyanti, oḷāriko kāmarāgānusayo paṭighānusayo ime dve anusayā byantī honti. Anāgāmimaggena aṇusahagataṃ kāmarāgasaññojanaṃ paṭighasaññojanaṃ imāni dve sañojanāti pahiyanti, aṇusahagato kāmarāgānusayo paṭighānusayo ime dve anusayā byantī honti. Arahattamaggena rūparāgo arūparāgo māno uddhaccaṃ avijjā imāni pañca saññojanāni pahiyanti, mānānusayo bhavarāgānusayo avijjānusayo ime tayo anusayā byantī honti, evaṃ saṃyojanā pahīyanti, anusayā byantī honti

Evaṃ samathapubbaṅgamaṃ vipassanaṃ bhāveti.

Kathaṃ vipassanāpubbaṅgamaṃ samathaṃ bhāveti: aniccato anupassanaṭṭhena vipassanā, dukkhato anupassanaṭṭhena vipassanā, anattato anupassanaṭṭhena vipassanā, tattha jātānaṃ dhammānañca vossaggārammaṇatā 1- cittassa ekaggatā acikkhepo sādhi iti paṭhamaṃ samathaṃ bhāveti". 2-

1. Vosaggārammaṇatā - machasaṃ, vacassaggārammaṇatā - sa
2. Bhāvetīti - machasaṃ

[BJT Page 10] [\x  10/Bhāvetīti catasso bhāvanā: nattha jātānaṃ dhammānaṃ anitivattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā.

Maggo sañjāyatīti kathaṃ maggo sañjāyati: dassanaṭṭhena sammādiṭṭhi maggo sañjāyati, abhiniropanaṭṭhena sammāsaṅkappo maggo sañjāyati, pariggahaṭṭhena sammāvācā maggo sañjāyati, samuṭṭhānaṭṭhena sammākammanto maggo sañjāyati, vodānaṭṭhena sammāājīvo maggo sañjāyati, paggahaṭṭhena sammāvāyāmo maggo sañjāyati, upaṭṭhānaṭṭhena sammāsati maggo sañjāyati, avikkhepaṭṭhena sammāsamādhi maggo sañjāyati. Evaṃ maggo sañjāyati. Evaṃ saññojanā pahiyanti anusayā khayantihonti
Rūpaṃ aniccato anupassanaṭṭhena vipassanā, rūpaṃ dukkhato anupassanaṭṭhena vipassanā, rūpaṃ anattato anupassanaṭṭhena vipassāna tattha jātānaṃ dhammānañca vossaggārammaṇatā 1cittassa ekaggatā acikkhepo samādhi iti paṭhamaṃ vipassanā, pacchā samatho. Tena vuccati: "vipassanāpubbaṅgamaṃsamathaṃ bhāveti" 2-

. 1Bhāvetīti catasso bhāvanā: nattha jātānaṃ dhammānaṃ anitivattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā.

Maggo sañjāyatīti kathaṃ maggo sañjāyati: dassanaṭṭhena sammādiṭṭhi maggo sañjāyati, abhiniropanaṭṭhena sammāsaṅkappo maggo sañjāyati, pariggahaṭṭhena sammāvācā maggo sañjāyati, samuṭṭhānaṭṭhena sammākammanto maggo sañjāyati, vodānaṭṭhena sammāājīvo maggo sañjāyati, paggahaṭṭhena sammāvāyāmo maggo sañjāyati, upaṭṭhānaṭṭhena sammāsati maggo sañjāyati, avikkhepaṭṭhena sammāsamādhi maggo sañjāyati. Evaṃ maggo sañjāyati. Evaṃ saṃyojanā pahiyanti anusayā khayantihonti
Vedanaṃ anattato anupassanaṭṭhena vipassāna tattha jātānaṃ dhammānañca vossaggārammaṇatā cittassa ekaggatā acikkhepo samādhi iti paṭhamaṃ vipassanā, pacchā samatho. Tena vuccati: "vipassanāpubbaṅgamaṃsamathaṃ [PTS Page 097] [\q  97/]
Bhāveti"

Saññaṃ anattato anupassanaṭṭhena vipassāna tattha jātānaṃ dhammānañca vossaggārammaṇatā cittassa ekaggatā acikkhepo samādhi iti paṭhamaṃ vipassanā, pacchā samatho. Tena vuccati: "vipassanāpubbaṅgamaṃsamathaṃ bhāveti"

Saṅkhāre anattato anupassanaṭṭhena vipassāna tattha jātānaṃ dhammānañca vossaggārammaṇatā cittassa ekaggatā acikkhepo samādhi iti paṭhamaṃ vipassanā, pacchā samatho. Tena vuccati: "vipassanāpubbaṅgamaṃsamathaṃ bhāveti"

Viññāṇaṃ anattato anupassanaṭṭhena vipassāna tattha jātānaṃ dhammānañca vossaggārammaṇatā cittassa ekaggatā acikkhepo samādhi iti paṭhamaṃ vipassanā, pacchā samatho. Tena vuccati: "vipassanāpubbaṅgamaṃsamathaṃ bhāveti"

Cakkhuṃ anattato anupassanaṭṭhena vipassāna tattha jātānaṃ dhammānañca vossaggārammaṇatā cittassa ekaggatā acikkhepo samādhi iti paṭhamaṃ vipassanā, pacchā samatho. Tena vuccati: "vipassanāpubbaṅgamaṃsamathaṃ bhāveti"

Jarāmaraṇaṃ dukkhato anattato anupassanaṭṭhena vipassāna tattha jātānaṃ dhammānañca vossaggārammaṇatā cittassa ekaggatā acikkhepo samādhi iti paṭhamaṃ vipassanā, pacchā samatho. Tena vuccati: "vipassanāpubbaṅgamaṃsamathaṃ bhāveti"

Bhāvetīti catasso bhāvanā: nattha jātānaṃ dhammānaṃ anitivattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā.

Maggo sañjāyatīti kathaṃ maggo sañjāyati: dassanaṭṭhena sammādiṭṭhi maggo sañjāyati, abhiniropanaṭṭhena sammāsaṅkappo maggo sañjāyati, pariggahaṭṭhena sammāvācā maggo sañjāyati, samuṭṭhānaṭṭhena sammākammanto maggo sañjāyati, vodānaṭṭhena sammāājīvo maggo sañjāyati, paggahaṭṭhena sammāvāyāmo maggo sañjāyati, upaṭṭhānaṭṭhena sammāsati maggo sañjāyati, avikkhepaṭṭhena sammāsamādhi maggo sañjāyati. Evaṃ maggo sañjāyati. Evaṃ saṃyojanā pahiyanti anusayā khayantihonti
Evaṃ vipassanāpubbaṅgamaṃ samathaṃ bhāveti.

Kathaṃ samathavipassanaṃ yuganaddhaṃ 3- bhāveti: soḷasahi ākārehi samathavipassanaṃ yuganaddhaṃ bhāveti: ārammaṇaṭṭhena, gocaraṭṭhena, pahānaṭṭhena, pariccāgaṭṭhena, vuṭṭhānaṭṭhena, vivaṭṭanaṭṭhena, santaṭṭhena, paṇitaṭṭhena, appaṇihitaṭṭhena suññataṭṭhena, ekarasaṭṭhena, anativattanaṭṭhena, yuganaddhaṭṭhena.

Kathaṃ ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti: uddhaccaṃ pajahato cittassa ekaggatā avikkhepo samādhi nirodhārammaṇā, avijjaṃ pajahato anupassanaṭṭhena vipassanā nirodhārammaṇā. Iti ārammaṇaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ nātivattanti. 4- Tena vuccati ’ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ 3- bhāveti&rsquo

1. Vosaggārammaṇatā - machasaṃ vossakkārammaṇatā - sī 1, vacassaggārammaṇatā - sa 2. Bhāvetīti - machasaṃ 4. Nātivattantīti - machasaṃ, syā [PTS]
3. Yugannadhaṃ - syā [PTS[BJT Page 12] [\x  12/Bhāvetīti catasso bhāvanā: nattha jātānaṃ dhammānaṃ anitivattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā.

Maggo sañjāyatīti kathaṃ maggo sañjāyati: dassanaṭṭhena sammādiṭṭhi maggo sañjāyati, abhiniropanaṭṭhena sammāsaṅkappo maggo sañjāyati, pariggahaṭṭhena sammāvācā maggo sañjāyati, samuṭṭhānaṭṭhena sammākammanto maggo sañjāyati, vodānaṭṭhena sammāājīvo maggo sañjāyati, paggahaṭṭhena sammāvāyāmo maggo sañjāyati, upaṭṭhānaṭṭhena sammāsati maggo sañjāyati, avikkhepaṭṭhena sammāsamādhi maggo sañjāyati. Evaṃ ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti.

Evaṃ vipassanāpubbaṅgamaṃ samathaṃ bhāveti.

Kathaṃ samathavipassanaṃ yuganaddhaṃ bhāveti: soḷasahi ākārehi samathavipassanaṃ yuganaddhaṃ bhāveti: ārammaṇaṭṭhena, gocaraṭṭhena, pahānaṭṭhena, pariccāgaṭṭhena, vuṭṭhānaṭṭhena, vivaṭṭanaṭṭhena, santaṭṭhena, paṇitaṭṭhena, appaṇihitaṭṭhena suññataṭṭhena, ekarasaṭṭhena, anativattanaṭṭhena, yuganaddhaṭṭhena.

Kathaṃ ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti: uddhaccaṃ pajahato cittassa ekaggatā avikkhepo samādhi nirodhārammaṇā, avijjaṃ pajahato anupassanaṭṭhena vipassanā nirodhārammaṇā. Iti ārammaṇaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ nātivattanti. Tena vuccati evaṃ ’ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti’

Tathā gocaraṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti: uddhaccaṃ gajahato cittassa ekaggatā acikkhepo samādhi nirodhagocaro, avijajaṃ pajahato anupassanaṭṭhena vipassanā nirodhagocaro. Iti gocaraṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ [PTS Page 098] [\q  98/]      nātivattanti. Tena vuccati: ’gocaraṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti’

Kathaṃ pahānaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti: uddhaccasahagatakilese ca khandhe ca pajahato cittassa ekaggatā avikkhepo samādhi nirodhagocaro, avijjāsahagatikilese ca khandhe ca pajahato anupassanaṭṭhena vipassanā nirodhagocarā. Iti ārammaṇaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ nātivattanti. Tena vuccati ’pahānaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti’

Bhāvetīti catasso bhāvanā: nattha jātānaṃ dhammānaṃ anitivattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā.

Maggo sañjāyatīti kathaṃ maggo sañjāyati: dassanaṭṭhena sammādiṭṭhi maggo sañjāyati, abhiniropanaṭṭhena sammāsaṅkappo maggo sañjāyati, pariggahaṭṭhena sammāvācā maggo sañjāyati, samuṭṭhānaṭṭhena sammākammanto maggo sañjāyati, vodānaṭṭhena sammāājīvo maggo sañjāyati, paggahaṭṭhena sammāvāyāmo maggo sañjāyati, upaṭṭhānaṭṭhena sammāsati maggo sañjāyati, avikkhepaṭṭhena sammāsamādhi maggo sañjāyati. Evaṃ ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti.

Evaṃ vipassanāpubbaṅgamaṃ samathaṃ bhāveti.

Kathaṃ samathavipassanaṃ yuganaddhaṃ bhāveti: soḷasahi ākārehi samathavipassanaṃ yuganaddhaṃ bhāveti: ārammaṇaṭṭhena, gocaraṭṭhena, pahānaṭṭhena, pariccāgaṭṭhena, vuṭṭhānaṭṭhena, vivaṭṭanaṭṭhena, santaṭṭhena, paṇitaṭṭhena, appaṇihitaṭṭhena suññataṭṭhena, ekarasaṭṭhena, anativattanaṭṭhena, yuganaddhaṭṭhena.

Kathaṃ ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti: uddhaccaṃ pajahato cittassa ekaggatā avikkhepo samādhi nirodhārammaṇā, avijjaṃ pajahato anupassanaṭṭhena vipassanā nirodhārammaṇā. Iti ārammaṇaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ nātivattanti. Tena vuccati evaṃ ’ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti’

. 3Kathaṃ vuṭṭhānaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti: uddhaccasahagatakilesehi ca khandhe ca ca khandhe vuṭṭhāhato cittassa ekaggatā acikkhepo sāmādhi nirodhagocaro, avijjāsahagatilesehi ca khandhehi ca vuṭṭhahato anupassanaṭṭhena vipassanā nirodhagocarā. Iti vuṭṭhānaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ nātivattanti. Tena vuccati vuṭṭhānaṭṭhena samavipassanaṃ yuganaddhaṃ bhāveti’

Bhāvetīti catasso bhāvanā: nattha jātānaṃ dhammānaṃ anitivattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā.

Maggo sañjāyatīti kathaṃ maggo sañjāyati: dassanaṭṭhena sammādiṭṭhi maggo sañjāyati, abhiniropanaṭṭhena sammāsaṅkappo maggo sañjāyati, pariggahaṭṭhena sammāvācā maggo sañjāyati, samuṭṭhānaṭṭhena sammākammanto maggo sañjāyati, vodānaṭṭhena sammāājīvo maggo sañjāyati, paggahaṭṭhena sammāvāyāmo maggo sañjāyati, upaṭṭhānaṭṭhena sammāsati maggo sañjāyati, avikkhepaṭṭhena sammāsamādhi maggo sañjāyati. Evaṃ ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti.

Evaṃ vipassanāpubbaṅgamaṃ samathaṃ bhāveti.

Kathaṃ samathavipassanaṃ yuganaddhaṃ bhāveti: soḷasahi ākārehi samathavipassanaṃ yuganaddhaṃ bhāveti: ārammaṇaṭṭhena, gocaraṭṭhena, pahānaṭṭhena, pariccāgaṭṭhena, vuṭṭhānaṭṭhena, vivaṭṭanaṭṭhena, santaṭṭhena, paṇitaṭṭhena, appaṇihitaṭṭhena suññataṭṭhena, ekarasaṭṭhena, anativattanaṭṭhena, yuganaddhaṭṭhena.

Kathaṃ ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti: uddhaccaṃ pajahato cittassa ekaggatā avikkhepo samādhi nirodhārammaṇā, avijjaṃ pajahato anupassanaṭṭhena vipassanā nirodhārammaṇā. Iti ārammaṇaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ nātivattanti. Tena vuccati evaṃ ’ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti’
. 3
Kathaṃ vivaṭṭanaṭṭhena 1- samathavipassanaṃ yuganaddhaṃ bhāveti: uddhaccasahagatakilesehi ca ca khandhe ca vivaṭṭhāto 2- cittassa ekaggatā acikkhepo sāmādhi nirodhagocaro, avijjāsahagatilesehi iti vivaṭṭanaṭṭhena samathavipassanā ekarasā henti, yuganaddhā honti. Aññamaññaṃ nātivattanti. Tena vuccati: ’vivaṭṭanaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti’

Bhāvetīti catasso bhāvanā: nattha jātānaṃ dhammānaṃ anitivattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā.

Maggo sañjāyatīti kathaṃ maggo sañjāyati: dassanaṭṭhena sammādiṭṭhi maggo sañjāyati, abhiniropanaṭṭhena sammāsaṅkappo maggo sañjāyati, pariggahaṭṭhena sammāvācā maggo sañjāyati, samuṭṭhānaṭṭhena sammākammanto maggo sañjāyati, vodānaṭṭhena sammāājīvo maggo sañjāyati, paggahaṭṭhena sammāvāyāmo maggo sañjāyati, upaṭṭhānaṭṭhena sammāsati maggo sañjāyati, avikkhepaṭṭhena sammāsamādhi maggo sañjāyati. Evaṃ ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti.

Evaṃ vipassanāpubbaṅgamaṃ samathaṃ bhāveti.

Kathaṃ samathavipassanaṃ yuganaddhaṃ bhāveti: soḷasahi ākārehi samathavipassanaṃ yuganaddhaṃ bhāveti: ārammaṇaṭṭhena, gocaraṭṭhena, pahānaṭṭhena, pariccāgaṭṭhena, vuṭṭhānaṭṭhena, vivaṭṭanaṭṭhena, santaṭṭhena, paṇitaṭṭhena, appaṇihitaṭṭhena suññataṭṭhena, ekarasaṭṭhena, anativattanaṭṭhena, yuganaddhaṭṭhena.

Kathaṃ ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti: uddhaccaṃ pajahato cittassa ekaggatā avikkhepo samādhi nirodhārammaṇā, avijjaṃ pajahato anupassanaṭṭhena vipassanā nirodhārammaṇā. Iti ārammaṇaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ nātivattanti. Tena vuccati evaṃ ’ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti’

1. Vivattataṭṭhena - sī, 1, 3.
2. Vivattato - sī 1, 3.

[BJT Page 14] [\x  14/. 1Kathaṃ sattaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti: uddhaccaṃ pajahato cittassa ekaggatā acikkhepo sāmādhi santo hoti nirodhagocaro, avijjaṃ [PTS Page 099] [\q  99/]      pajahato anupassanaṭṭhena vipassanā santā hoti nirodhagocarā. Iti santaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ nātivattanti. Tena vuccati samavipassanaṃ yuganaddhaṃ bhāveti’
Bhāvetīti catasso bhāvanā: nattha jātānaṃ dhammānaṃ anitivattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā.

Maggo sañjāyatīti kathaṃ maggo sañjāyati: dassanaṭṭhena sammādiṭṭhi maggo sañjāyati, abhiniropanaṭṭhena sammāsaṅkappo maggo sañjāyati, pariggahaṭṭhena sammāvācā maggo sañjāyati, samuṭṭhānaṭṭhena sammākammanto maggo sañjāyati, vodānaṭṭhena sammāājīvo maggo sañjāyati, paggahaṭṭhena sammāvāyāmo maggo sañjāyati, upaṭṭhānaṭṭhena sammāsati maggo sañjāyati, avikkhepaṭṭhena sammāsamādhi maggo sañjāyati. Evaṃ ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti.

Evaṃ vipassanāpubbaṅgamaṃ samathaṃ bhāveti.

Kathaṃ samathavipassanaṃ yuganaddhaṃ bhāveti: soḷasahi ākārehi samathavipassanaṃ yuganaddhaṃ bhāveti: ārammaṇaṭṭhena, gocaraṭṭhena, pahānaṭṭhena, pariccāgaṭṭhena, vuṭṭhānaṭṭhena, vivaṭṭanaṭṭhena, santaṭṭhena, paṇitaṭṭhena, appaṇihitaṭṭhena suññataṭṭhena, ekarasaṭṭhena, anativattanaṭṭhena, yuganaddhaṭṭhena.

Kathaṃ ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti: uddhaccaṃ pajahato cittassa ekaggatā avikkhepo samādhi nirodhārammaṇā, avijjaṃ pajahato anupassanaṭṭhena vipassanā nirodhārammaṇā. Iti ārammaṇaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ nātivattanti. Tena vuccati evaṃ ’ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti’
. 1
Kathaṃ paṇitaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti: uddhaccaṃ pajahato cittassa ekaggatā acikkhepo sāmādhi paṇito hoti nirodhagocaro, avijjaṃ pajahato anupassanaṭṭhena vipassanā paṇitā hoti nirodhagocarā. Iti paṇitaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ nātivattanti. Tena vuccati ’paṇitataṭṭhena samavipassanaṃ yuganaddhaṃ bhāveti’

Bhāvetīti catasso bhāvanā: nattha jātānaṃ dhammānaṃ anitivattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā.

Maggo sañjāyatīti kathaṃ maggo sañjāyati: dassanaṭṭhena sammādiṭṭhi maggo sañjāyati, abhiniropanaṭṭhena sammāsaṅkappo maggo sañjāyati, pariggahaṭṭhena sammāvācā maggo sañjāyati, samuṭṭhānaṭṭhena sammākammanto maggo sañjāyati, vodānaṭṭhena sammāājīvo maggo sañjāyati, paggahaṭṭhena sammāvāyāmo maggo sañjāyati, upaṭṭhānaṭṭhena sammāsati maggo sañjāyati, avikkhepaṭṭhena sammāsamādhi maggo sañjāyati. Evaṃ ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti.

Evaṃ vipassanāpubbaṅgamaṃ samathaṃ bhāveti.

Kathaṃ samathavipassanaṃ yuganaddhaṃ bhāveti: soḷasahi ākārehi samathavipassanaṃ yuganaddhaṃ bhāveti: ārammaṇaṭṭhena, gocaraṭṭhena, pahānaṭṭhena, pariccāgaṭṭhena, vuṭṭhānaṭṭhena, vivaṭṭanaṭṭhena, santaṭṭhena, paṇitaṭṭhena, appaṇihitaṭṭhena suññataṭṭhena, ekarasaṭṭhena, anativattanaṭṭhena, yuganaddhaṭṭhena.

Kathaṃ ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti: uddhaccaṃ pajahato cittassa ekaggatā avikkhepo samādhi nirodhārammaṇā, avijjaṃ pajahato anupassanaṭṭhena vipassanā nirodhārammaṇā. Iti ārammaṇaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ nātivattanti. Tena vuccati evaṃ ’ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti’

Kathaṃ vimuttaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti: uddhaccaṃ pajahato cittassa ekaggatā acikkhepo sāmādhi kāmāsavā vimutto hoti nirodhagocaro, avijjaṃ pajahato anupassanaṭṭhena vipassanā avijjāsavā vimuttā hoti nirodhagocarā. Iti rāgavirāgā cetovimutti, avijjāvirāgā paññāvimutti. Iti vimuttiṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ nātivattanti. Tena vuccati ’vimuttaṭṭhena samathavissanaṃ yuganaddhaṃ bhāveti’

Bhāvetīti catasso bhāvanā: nattha jātānaṃ dhammānaṃ anitivattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā.

Maggo sañjāyatīti kathaṃ maggo sañjāyati: dassanaṭṭhena sammādiṭṭhi maggo sañjāyati, abhiniropanaṭṭhena sammāsaṅkappo maggo sañjāyati, pariggahaṭṭhena sammāvācā maggo sañjāyati, samuṭṭhānaṭṭhena sammākammanto maggo sañjāyati, vodānaṭṭhena sammāājīvo maggo sañjāyati, paggahaṭṭhena sammāvāyāmo maggo sañjāyati, upaṭṭhānaṭṭhena sammāsati maggo sañjāyati, avikkhepaṭṭhena sammāsamādhi maggo sañjāyati. Evaṃ ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti.

Evaṃ vipassanāpubbaṅgamaṃ samathaṃ bhāveti.

Kathaṃ samathavipassanaṃ yuganaddhaṃ bhāveti: soḷasahi ākārehi samathavipassanaṃ yuganaddhaṃ bhāveti: ārammaṇaṭṭhena, gocaraṭṭhena, pahānaṭṭhena, pariccāgaṭṭhena, vuṭṭhānaṭṭhena, vivaṭṭanaṭṭhena, santaṭṭhena, paṇitaṭṭhena, appaṇihitaṭṭhena suññataṭṭhena, ekarasaṭṭhena, anativattanaṭṭhena, yuganaddhaṭṭhena.

Kathaṃ ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti: uddhaccaṃ pajahato cittassa ekaggatā avikkhepo samādhi nirodhārammaṇā, avijjaṃ pajahato anupassanaṭṭhena vipassanā nirodhārammaṇā. Iti ārammaṇaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ nātivattanti. Tena vuccati evaṃ ’ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti’

Kathaṃ anāsamaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti: uddhaccaṃ pajahato cittassa ekaggatā avikkhepo sāmādhi kāmāsavena anāvāso hoti nirodhagocaro, avijjaṃ pajahato anupassanaṭṭhena vipassanā avijjāsavena anāsavā hoti nirodhagocarā. Iti anāsavaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ nātivattanti tena vuccati anāsavaṭṭhena samavipassanaṃ yuganaddhaṃ bhāveti’

Bhāvetīti catasso bhāvanā: nattha jātānaṃ dhammānaṃ anitivattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā.

Maggo sañjāyatīti kathaṃ maggo sañjāyati: dassanaṭṭhena sammādiṭṭhi maggo sañjāyati, abhiniropanaṭṭhena sammāsaṅkappo maggo sañjāyati, pariggahaṭṭhena sammāvācā maggo sañjāyati, samuṭṭhānaṭṭhena sammākammanto maggo sañjāyati, vodānaṭṭhena sammāājīvo maggo sañjāyati, paggahaṭṭhena sammāvāyāmo maggo sañjāyati, upaṭṭhānaṭṭhena sammāsati maggo sañjāyati, avikkhepaṭṭhena sammāsamādhi maggo sañjāyati. Evaṃ ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti.

Evaṃ vipassanāpubbaṅgamaṃ samathaṃ bhāveti.

Kathaṃ samathavipassanaṃ yuganaddhaṃ bhāveti: soḷasahi ākārehi samathavipassanaṃ yuganaddhaṃ bhāveti: ārammaṇaṭṭhena, gocaraṭṭhena, pahānaṭṭhena, pariccāgaṭṭhena, vuṭṭhānaṭṭhena, vivaṭṭanaṭṭhena, santaṭṭhena, paṇitaṭṭhena, appaṇihitaṭṭhena suññataṭṭhena, ekarasaṭṭhena, anativattanaṭṭhena, yuganaddhaṭṭhena.

Kathaṃ ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti: uddhaccaṃ pajahato cittassa ekaggatā avikkhepo samādhi nirodhārammaṇā, avijjaṃ pajahato anupassanaṭṭhena vipassanā nirodhārammaṇā. Iti ārammaṇaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ nātivattanti. Tena vuccati evaṃ ’ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti’

Kathaṃ taraṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti: uddhaccasahagatakilese ca khandhe ca tarato cittassa ekaggatā avikkhepo sāmādhi nirodhagocaro, avijjāsahagakilese ca khandhe ca tarato anupassanaṭṭhena vipassanā nirodhagocarā. Iti taraṇaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ nātivattanti. Tena vuccati ’taraṇaṭṭhena samavipassanaṃ yuganaddhaṃ bhāveti’

Bhāvetīti catasso bhāvanā: nattha jātānaṃ dhammānaṃ anitivattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā.

Maggo sañjāyatīti kathaṃ maggo sañjāyati: dassanaṭṭhena sammādiṭṭhi maggo sañjāyati, abhiniropanaṭṭhena sammāsaṅkappo maggo sañjāyati, pariggahaṭṭhena sammāvācā maggo sañjāyati, samuṭṭhānaṭṭhena sammākammanto maggo sañjāyati, vodānaṭṭhena sammāājīvo maggo sañjāyati, paggahaṭṭhena sammāvāyāmo maggo sañjāyati, upaṭṭhānaṭṭhena sammāsati maggo sañjāyati, avikkhepaṭṭhena sammāsamādhi maggo sañjāyati. Evaṃ ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti.

Evaṃ vipassanāpubbaṅgamaṃ samathaṃ bhāveti.

Kathaṃ samathavipassanaṃ yuganaddhaṃ bhāveti: soḷasahi ākārehi samathavipassanaṃ yuganaddhaṃ bhāveti: ārammaṇaṭṭhena, gocaraṭṭhena, pahānaṭṭhena, pariccāgaṭṭhena, vuṭṭhānaṭṭhena, vivaṭṭanaṭṭhena, santaṭṭhena, paṇitaṭṭhena, appaṇihitaṭṭhena suññataṭṭhena, ekarasaṭṭhena, anativattanaṭṭhena, yuganaddhaṭṭhena.

Kathaṃ ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti: uddhaccaṃ pajahato cittassa ekaggatā avikkhepo samādhi nirodhārammaṇā, avijjaṃ pajahato anupassanaṭṭhena vipassanā nirodhārammaṇā. Iti ārammaṇaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ nātivattanti. Tena vuccati evaṃ ’ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti’

[BJT Page 16] [\x  16/Kathaṃ animittaṭṭhena samathavipassanaṃ yuganaddhaṃ [PTS Page 100] [\q 100/]     bhāveti: uddhaccaṃ pajahato cittassa ekaggatā avikkhepo sāmādhi sabbanimittehi animitto hoti nirodhagocaro, avijjaṃ pajahato anupassanaṭṭhena vipassanā sabbanimittehi animintā hoti nirodhagocarā. Iti animittaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ nātivattanti tena vuccati ’animittaṭṭhena samavipassanaṃ yuganaddhaṃ bhāveti’

Bhāvetīti catasso bhāvanā: nattha jātānaṃ dhammānaṃ anitivattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā.

Maggo sañjāyatīti kathaṃ maggo sañjāyati: dassanaṭṭhena sammādiṭṭhi maggo sañjāyati, abhiniropanaṭṭhena sammāsaṅkappo maggo sañjāyati, pariggahaṭṭhena sammāvācā maggo sañjāyati, samuṭṭhānaṭṭhena sammākammanto maggo sañjāyati, vodānaṭṭhena sammāājīvo maggo sañjāyati, paggahaṭṭhena sammāvāyāmo maggo sañjāyati, upaṭṭhānaṭṭhena sammāsati maggo sañjāyati, avikkhepaṭṭhena sammāsamādhi maggo sañjāyati. Evaṃ ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti.

Evaṃ vipassanāpubbaṅgamaṃ samathaṃ bhāveti.

Kathaṃ samathavipassanaṃ yuganaddhaṃ bhāveti: soḷasahi ākārehi samathavipassanaṃ yuganaddhaṃ bhāveti: ārammaṇaṭṭhena, gocaraṭṭhena, pahānaṭṭhena, pariccāgaṭṭhena, vuṭṭhānaṭṭhena, vivaṭṭanaṭṭhena, santaṭṭhena, paṇitaṭṭhena, appaṇihitaṭṭhena suññataṭṭhena, ekarasaṭṭhena, anativattanaṭṭhena, yuganaddhaṭṭhena.

Kathaṃ appaṇīhitaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti: uddhaccaṃ pajahato cittassa ekaggatā avikkhepo sāmādhi sabbapaṇidhihi appaṇīhito hoti nirodhagocaro, avijjaṃ pajahato anupassanaṭṭhena vipassanā sabbapaṇidhihi appaṇihitā hoti nirodhagocarā. Iti appaṇihitaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ nātivattanti. Tena vuccati ’appaṇihitaṭṭhena samavipassanaṃ yuganaddhaṃ bhāveti’

Bhāvetīti catasso bhāvanā: nattha jātānaṃ dhammānaṃ anitivattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā.

Maggo sañjāyatīti kathaṃ maggo sañjāyati: dassanaṭṭhena sammādiṭṭhi maggo sañjāyati, abhiniropanaṭṭhena sammāsaṅkappo maggo sañjāyati, pariggahaṭṭhena sammāvācā maggo sañjāyati, samuṭṭhānaṭṭhena sammākammanto maggo sañjāyati, vodānaṭṭhena sammāājīvo maggo sañjāyati, paggahaṭṭhena sammāvāyāmo maggo sañjāyati, upaṭṭhānaṭṭhena sammāsati maggo sañjāyati, avikkhepaṭṭhena sammāsamādhi maggo sañjāyati. Evaṃ ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti.

Evaṃ vipassanāpubbaṅgamaṃ samathaṃ bhāveti.

Kathaṃ samathavipassanaṃ yuganaddhaṃ bhāveti: soḷasahi ākārehi samathavipassanaṃ yuganaddhaṃ bhāveti: ārammaṇaṭṭhena, gocaraṭṭhena, pahānaṭṭhena, pariccāgaṭṭhena, vuṭṭhānaṭṭhena, vivaṭṭanaṭṭhena, santaṭṭhena, paṇitaṭṭhena, appaṇihitaṭṭhena suññataṭṭhena, ekarasaṭṭhena, anativattanaṭṭhena, yuganaddhaṭṭhena.

Kathaṃ suññataṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti: uddhaccaṃ pajahato cittassa ekaggatā avikkhepo sāmādhi sabbābhinivesehi suñño hoti nirodhagocaro, avijjaṃ pajahato anupassanaṭṭhena vipassanā sabbābhinivesehi suññā hoti nirodhagocarā. Iti suññataṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ nātivattanti. Tena vuccati ’suññataṭṭhena samavipassanaṃ yuganaddhaṃ bhāveti’

Bhāvetīti catasso bhāvanā: nattha jātānaṃ dhammānaṃ anitivattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā.

Maggo sañjāyatīti kathaṃ maggo sañjāyati: dassanaṭṭhena sammādiṭṭhi maggo sañjāyati, abhiniropanaṭṭhena sammāsaṅkappo maggo sañjāyati, pariggahaṭṭhena sammāvācā maggo sañjāyati, samuṭṭhānaṭṭhena sammākammanto maggo sañjāyati, vodānaṭṭhena sammāājīvo maggo sañjāyati, paggahaṭṭhena sammāvāyāmo maggo sañjāyati, upaṭṭhānaṭṭhena sammāsati maggo sañjāyati, avikkhepaṭṭhena sammāsamādhi maggo sañjāyati. Evaṃ suññataṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti.

Imehi soḷahi ākārehi samathavipassanaṃ yuganaddhaṃ bhāveti.

Evaṃ samathavipassanaṃ yuganaddhaṃ bhāveti.

Kathaṃ dhammuddhacciviggahitaṃ mānasaṃ 1- hoti: aniccato manasikaroto obhāso uppajjati, [PTS Page 101 [\q 101/]     ’]obhāso dhammo’ti obhāsaṃ āvajjati. Tato vikkhepo uddhaccaṃ. Tena uddhaccena viggahitamānaso aniccato uppaṭṭhānaṃ yathābhūtaṃ nappajāyāti, dukkhato upaṭṭhānaṃ yathābhūtaṃ nappaṭijānāti, anattato upaṭṭhānaṃ yathābhūtaṃ nappajānāti. Tena vuccati: ’dhammuddhaccaviggahitamānaso’ hoti so samayo: yaṃ tā cittaṃ ajjhattameva santiṭṭhati sannisidati ekodi hoti samādhiyati.

1. - Viggahitamānasaṃ - sī 3

[BJT Page 18] [\x  18/Tassa maggo sañjāyatīti kathaṃ maggo sañjāyati: dassanaṭṭhena sammādiṭṭhi maggo sañjāyati, abhiniropanaṭṭhena sammāsaṅkappo maggo sañjāyati, pariggahaṭṭhena sammāvācā maggo sañjāyati, samuṭṭhānaṭṭhena sammākammanto maggo sañjāyati, vodānaṭṭhena sammāājīvo maggo sañjāyati, paggahaṭṭhena sammāvāyāmo maggo sañjāyati, upaṭṭhānaṭṭhena sammāsati maggo sañjāyati, avikkhepaṭṭhena sammāsamādhi maggo sañjāyati.

Tassa taṃ maggaṃ āsevato bhāvayato bahulikaroto saññojanā pahīyanti anusayā byattihontī’ti kathaṃ saññejanā pahīyanti, anusayā byantī honti: sotāpattimaggena sakkāyadiṭṭhi vicikicchānusaso ime dve anusāyā byantī honti. Sakadāgāmimaggena oḷārikaṃ kāmarāgasaññojanaṃ paṭighasaññojanaṃ imāni dve saññojanāni pahīyanti, oḷāriko kāmarāgānusayo paṭighānusayo ime dve anusayā byantī honti. Anāgāmimaggena aṇusahagataṃ kāmarāgasaññojanaṃ paṭighasaññojanaṃ imāni dve sañojanāti pahiyanti, aṇusahagato kāmarāgānusayo paṭighānusayo ime dve anusayā byantī honti. Arahattamaggena rūparāgo arūparāgo māno uddhaccaṃ avijjā imāni pañca saññojanāni pahiyanti, mānānusayo bhavarāgānusayo avijjānusayo ime tayo anusayā byantī honti, evaṃ saṃyojanā pahīyanti, anusayā byantī honti

. 0Aniccato manasikaroto ñāṇaṃ uppajjati piti uppajjati passaddhi uppajjati sukhaṃ uppajjati adhimokkho uppajjati paggaho 1uppajjati upaṭṭhānaṃ uppajjati upekkhā uppajjati nikanti uppajjati, ’nikanti dhammo’ti nikantiṃ āvajjati tato vikkhepo uddhaccaṃ, tena uddhaccena viggahitamānaso aniccato upaṭṭhānaṃ yathābhūtaṃ nappajāti, dukkhato upaṭṭhānaṃ yathābhūtaṃ nappajānāti, anattato upaṭṭhānaṃ yathābhūtaṃ nappajānāti. Tena vuccati: ’dhammuddhaccaviggahitamānaso’ hoti so samayo, yaṃ taṃ cittaṃ ajjhattameva santiṭṭhati sannisidati ekodi hoti samādhiyati.

Tassa maggo sañjāyatīti kathaṃ maggo sañjāyati: dassanaṭṭhena sammādiṭṭhi maggo sañjāyati, abhiniropanaṭṭhena sammāsaṅkappo maggo sañjāyati, pariggahaṭṭhena sammāvācā maggo sañjāyati, samuṭṭhānaṭṭhena sammākammanto maggo sañjāyati, vodānaṭṭhena sammāājīvo maggo sañjāyati, paggahaṭṭhena sammāvāyāmo maggo sañjāyati, upaṭṭhānaṭṭhena sammāsati maggo sañjāyati, avikkhepaṭṭhena sammāsamādhi maggo sañjāyati.

Tassa taṃ maggaṃ āsevato bhāvayato bahulikaroto saññojanā pahīyanti anusayā byattihontī’ti kathaṃ saññejanā pahīyanti, anusayā byantī honti: sotāpattimaggena sakkāyadiṭṭhi vicikicchānusaso ime dve anusāyā byantī honti. Sakadāgāmimaggena oḷārikaṃ kāmarāgasaññojanaṃ paṭighasaññojanaṃ imāni dve saññojanāni pahīyanti, oḷāriko kāmarāgānusayo paṭighānusayo ime dve anusayā byantī honti. Anāgāmimaggena aṇusahagataṃ kāmarāgasaññojanaṃ paṭighasaññojanaṃ imāni dve sañojanāti pahiyanti, aṇusahagato kāmarāgānusayo paṭighānusayo ime dve anusayā byantī honti. Arahattamaggena rūparāgo arūparāgo māno uddhaccaṃ avijjā imāni pañca saññojanāni pahiyanti, mānānusayo bhavarāgānusayo avijjānusayo ime tayo anusayā byantī honti, evaṃ saṃyojanā pahīyanti, anusayā byantī honti
. 0

Dukkhato manasikaroto anattato manasikaroto obhāso uppajjati ñāṇaṃ uppajjati piti uppajjati passaddhi uppajjati sukhaṃ uppajjati adhimokkho uppajjati paggaho uppajjati upaṭṭhānaṃ uppajjati upekkhā uppajjati nikanti uppajjati, ’nikanti dhammo’ti nikantiṃ āvajjati tato vikkhepo uddhaccaṃ, tena uddhaccena viggahitamānaso anattato upaṭṭhānaṃ aniccato upaṭṭhānaṃ dukkhato upaṭṭhānaṃ yathābhūtaṃ nappajānāti, [PTS Page 102] [\q 102/]     tena vuccati: ’dhammuddhaccaviggahitamānaso’ hoti so samayo, yaṃ taṃ cittaṃ ajjhattameva santiṭṭhati sannisidati ekodi hoti samādhiyati.

Tassa maggo sañjāyatīti kathaṃ maggo sañjāyati: dassanaṭṭhena sammādiṭṭhi maggo sañjāyati, abhiniropanaṭṭhena sammāsaṅkappo maggo sañjāyati, pariggahaṭṭhena sammāvācā maggo sañjāyati, samuṭṭhānaṭṭhena sammākammanto maggo sañjāyati, vodānaṭṭhena sammāājīvo maggo sañjāyati, paggahaṭṭhena sammāvāyāmo maggo sañjāyati, upaṭṭhānaṭṭhena sammāsati maggo sañjāyati, avikkhepaṭṭhena sammāsamādhi maggo sañjāyati.

Tassa taṃ maggaṃ āsevato bhāvayato bahulikaroto saññojanā pahīyanti anusayā byattihontī’ti kathaṃ saññejanā pahīyanti, anusayā byantī honti: sotāpattimaggena sakkāyadiṭṭhi vicikicchānusaso ime dve anusāyā byantī honti. Sakadāgāmimaggena oḷārikaṃ kāmarāgasaññojanaṃ paṭighasaññojanaṃ imāni dve saññojanāni pahīyanti, oḷāriko kāmarāgānusayo paṭighānusayo ime dve anusayā byantī honti. Anāgāmimaggena aṇusahagataṃ kāmarāgasaññojanaṃ paṭighasaññojanaṃ imāni dve sañojanāti pahiyanti, aṇusahagato kāmarāgānusayo paṭighānusayo ime dve anusayā byantī honti. Arahattamaggena rūparāgo arūparāgo māno uddhaccaṃ avijjā imāni pañca saññojanāni pahiyanti, mānānusayo bhavarāgānusayo avijjānusayo ime tayo anusayā byantī honti, evaṃ saṃyojanā pahīyanti, anusayā byantī honti

Rūpaṃ aniccato manasikaroto rūpaṃ dukkhato manasikaroto rūpaṃ anattato manasikaroto vedanaṃ - pe - saññaṃ - pe - saṅkhāre - pe - viññāṇaṃ - pe - cakkhuṃ - pe - jarāmaraṇaṃ aniccato manasikaroto - pe - jarāmaraṇaṃ dukkhato maṇasikaroto - pe - jarāmaṇaṃ anattato manasikaroto obhāso uppajjati ñāṇaṃ uppajjati piti uppajjati passaddhi uppajjati sukhaṃ uppajjati adhimokkho uppajjati paggaho uppajjati upaṭṭhānaṃ uppajjati upekkhā uppajjati nikanti uppajjati, ’nikanti dhammo’ti nikantiṃ āvajjati tato vikkhepo uddhaccaṃ, tena uddhaccena viggahitamānaso anattato upaṭṭhānaṃ aniccato upaṭṭhānaṃ dukkhatoupaṭṭhānaṃ yathābhūtaṃ nappajānāti, tena vuccati: ’dhammuddhaccaviggahitamānaso’ hoti so samayo, yaṃ taṃ cittaṃ ajjhattameva santiṭṭhati sannisidati ekodi hoti samādhiyati.

2. Paggāho - cisu.

[BJT Page 20] [\x  20/Tassa maggo sañjāyatīti kathaṃ maggo sañjāyati: dassanaṭṭhena sammādiṭṭhi maggo sañjāyati, abhiniropanaṭṭhena sammāsaṅkappo maggo sañjāyati, pariggahaṭṭhena sammāvācā maggo sañjāyati, samuṭṭhānaṭṭhena sammākammanto maggo sañjāyati, vodānaṭṭhena sammāājīvo maggo sañjāyati, paggahaṭṭhena sammāvāyāmo maggo sañjāyati, upaṭṭhānaṭṭhena sammāsati maggo sañjāyati, avikkhepaṭṭhena sammāsamādhi maggo sañjāyati.

Tassa taṃ maggaṃ āsevato bhāvayato bahulikaroto saññojanā pahīyanti anusayā byattihontī’ti kathaṃ saññejanā pahīyanti, anusayā byantī honti: sotāpattimaggena sakkāyadiṭṭhi vicikicchānusaso ime dve anusāyā byantī honti. Sakadāgāmimaggena oḷārikaṃ kāmarāgasaññojanaṃ paṭighasaññojanaṃ imāni dve saññojanāni pahīyanti, oḷāriko kāmarāgānusayo paṭighānusayo ime dve anusayā byantī honti. Anāgāmimaggena aṇusahagataṃ kāmarāgasaññojanaṃ paṭighasaññojanaṃ imāni dve sañojanāti pahiyanti, aṇusahagato kāmarāgānusayo paṭighānusayo ime dve anusayā byantī honti. Arahattamaggena rūparāgo arūparāgo māno uddhaccaṃ avijjā imāni pañca saññojanāni pahiyanti, mānānusayo bhavarāgānusayo avijjānusayo ime tayo anusayā byantī honti, evaṃ saṃyojanā pahīyanti, anusayā byantī honti

Evaṃ dhammuddhacciviggahitaṃ mānasaṃ hoti.

(1) "Obhāse ceva ñāṇe ca pītiyā ca vikampati
Passadidhiyā sukhe ceva yehi cittaṃ pavedhati,

(2) Adhimokkhe ca paggāha upaṭṭhāne ca kampati
Upekkhāvajjanāya ceva 1- upekkhāya ca nikantiyā,

(3) Imāni dasa ṭhānāni paññā yassa paricitā 2-
Dhammuddhaccakusalo hoti na ca sammohaṃ gacchati, 3-

(4) Vikkhipati 4- ceva kilissati ca cavati cittabhāvanā
[PTS Page 103] [\q 103/]     vikkhipati na kilissati 5- bhāvanā parihāyati,

(5) Vikkhapati na kilissati bhāvanā na parihāyati
Na ca vikkhipate cittaṃ na kilissati na cavati cittabhāvanā,

(6) Imehi catūhi ṭhānehi cittassa saṅkhepavikkhepaviggahitaṃ
Dasaṭṭhāne (mānasaṃ kusalo) sampajānātī"ti 6-

Yuganaddhakathā [PTS Page 104] [\q 104/]     samattā

2. Saccakathā

Paripuṇṇanidāni, 7- "cattārimāni bhikkhave tathāni avitathāni anaññāthāni. Katamāni cattāri: ’idaṃ dukkha’nti bhikkhave tathametaṃ acitathametaṃ anaññathametaṃ, "ayaṃ dukkhasamudayo’ti tathametaṃ avitathametaṃ anaññathametaṃ ’ayaṃ dukkhanirodho’ti tathametaṃ avitathametaṃ anaññathametaṃ, ’ayaṃdukkhanirodhagāmini paṭipadā’ti tathametaṃ avitathametaṃ anaññathametaṃ, imāni kho bhikkhave cattāri tathāni avitathāni anaññathāni. " [A1. Upekkhāvajjanā ceva - syā
2. Paricacitā - machasaṃ, syā, paricitā - sa
3. Vikkhepaṃ gacchati - visu, sammohagacchati - syā
4. Vikampati - syā
5. Vikkhapati kilissati - syā, [PTS]
6. Osānagāthā potthakesu visadisā dissati, aṭṭhakathāya pana saṃsandetavā paṭisaṅkhatā, 7. Purimanidānaṃ - machasaṃ, paripuṇṇakathānidānaṃ - syā [PTS]
[A] saccasaṃyutta - dhammacakkappavattanavagga - 10

[BJT Page 22] [\x  22/Kathaṃ dukkhaṃ tathaṭṭhena saccaṃ. Cattāro dukkhassa dukkhaṭṭhā tathā avitathā anaññathā: dukkhassa piḷanaṭṭho saṅkhataṭṭho santāpaṭṭho vipariṇāmaṭṭho, ime cattāro dukkhassa dukkhaṭṭhā tathā avitathā anaññathā, evaṃ dukkhaṃ tathaṭṭhena saccaṃ.

Kathaṃ samudayo tathaṭṭhena saccaṃ. Cattāro samudayassa samudayaṭṭhā tathā avitathā anaññathā: samudayassa āyuhanaṭṭho nidānaṭṭho saṃyogaṭṭho paḷibodhaṭṭho, ime cattāro samudayassa samudayaṭṭhā tathā avitathā anaññathā, evaṃ samudayo tathaṭṭhena saccaṃ.

Kathaṃ nirodho tathaṭṭhena saccaṃ: cattāro nirodhassa [PTS Page 105] [\q 105/]     nirodhaṭṭhā tathā avitathā anaññathā: nirodhassa nissaraṇaṭṭho vivekaṭṭho asaṅkhataṭṭho amataṭṭho, ime cattāro nirossa nirodhaṭṭhā tathā avitathā anaññathā, evaṃ nirodho tathaṭṭhena saccaṃ.

Kathaṃ maggaṃ tathaṭṭhena saccaṃ. Cattāro maggassa maggaṭṭhā tathā avitathā anaññathā: maggassa niyyānaṭṭho hetuṭṭho 1dassanaṭṭho ādhipatyeyaṭṭho, ime cattāro maggassa maggaṭṭhā tathā avitathā anaññathā, evaṃ maggo tathaṭṭhena saccaṃ.

Katihākārehi cattāri saccāni ekapaṭivedhāni 2- catuhākārehi cattāri saccāti ekapaṭivedhāni: tathaṭṭhena anattaṭṭhena saccaṭṭhena paṭivedhaṭṭhena imehi catuhākārehi cattāri saccāni ekasaṅgahitāni, yaṃ ekasaṅgahitaṃ taṃ ekattaṃ, ekattaṃ ekena ñāṇena paṭivijjhatī’ti cattāri saccāni ekapaṭivedhāni.

Kataṃ tathaṭṭhena cattāri saccāni ekapaṭivedhāni catuhākārehi tathaṭṭhena cattāri saccāti ekapaṭivedhāni: dukkhassa dukkhaṭṭho tathaṭṭho, samudayassa samudayaṭṭho tathaṭṭhena nirodhassa nirodhaṭṭho tathaṭṭho, maggassa maggaṭṭho tathaṭṭho, imehi catuhākārehi tathaṭṭhena cattāri saccāni ekasaṅgahitāni, yaṃ ekasaṅgahitaṃ taṃ ekattaṃ, ekattaṃ ekena ñāṇena paṭivijjhatī’ti cattāri saccāni ekapaṭivedhāni.

Kataṃ anattaṭṭhena cattāri saccāni ekapaṭivedhāni catuhākārehi anattaṭṭhena cattāri saccāti ekapaṭivedhāni: dukkhassa dukkhaṭṭho anattaṭṭho, samudayassa samudayaṭṭho anattaṭṭho, nirodhassa nirodhaṭṭho anattaṭṭho, maggassa maggaṭṭho anattaṭṭho, imehi catuhākārehi anattaṭṭhena cattāri saccāni ekasaṅgahitāni, yaṃ ekasaṅgahitaṃ taṃ ekattaṃ, ekattaṃ ekena ñāṇena paṭivijjhatī’ti cattāri saccāni ekapaṭivedhāni.

1. Hetaṭṭho - syā
2. Ekappaṭivedhāni - machasaṃ

[BJT Page 24] [\x  24/Kataṃ saccaṭṭhena cattāri saccāni ekapaṭivedhāni catuhākārehi saccaṭṭhena cattāri saccāti ekapaṭivedhāni: dukkhassa dukkhaṭṭho saccaṭṭho, samudayassa samudayaṭṭho saccaṭṭho nirodhassa nirodhaṭṭho saccaṭṭho, maggassa [PTS Page 106] [\q 106/]     maggaṭṭho saccaṭṭho, imehi catuhākārehi saccaṭṭhena cattāri saccāni ekasaṅgahitāni, yaṃ ekasaṅgahitaṃ taṃ ekattaṃ, ekattaṃ ekena ñāṇena paṭivijjhatī’ti cattāri saccāni ekapaṭivedhāni.

Kataṃ paṭivedhaṭṭhena cattāri saccāni ekapaṭivedhāni catuhākārehi paṭivedhaṭṭhena cattāri saccāti ekapaṭivedhāni: dukkhassa dukkhaṭṭho saccaṭṭho, samudayassa samudayaṭṭho paṭivedhaṭṭho nirodhassa nirodhaṭṭho paṭivedhaṭṭho, maggassa maggaṭṭho paṭivedhaṭṭho, imehi catuhākārehi paṭivedhaṭṭhena cattāri saccāni ekasaṅgahitāni, yaṃ ekasaṅgahitaṃ taṃ ekattaṃ, ekattaṃ ekena ñāṇena paṭivijjhatī’ti cattāri saccāni ekapaṭivedhāni.

Kataṃ cattāri saccāni ekapaṭivedhāni: yaṃ aniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ taṃ aniccaṃ 1- yaṃ aniccañca dukkhañca taṃ anattā. Yaṃ aniccañca dukkhañca anattā ca taṃ tathaṃ, yaṃ aniccañca dukkhañca anattā ca tathañca, taṃ saccaṃ, yaṃ aniccañca dukkhañca anattā ca tathañca saccañca, taṃ ekasaṅgahitaṃ yaṃ ekasaṅgahitaṃ, taṃ ekataṃ ekattaṃ ekena ñāṇena paṭivijjhatī’ti cattāri saccāni ekapaṭivedhāni.

Katīhākārehi 2- cattāri saccāni ekapaṭivedhāni: navahākārehi cattāri saccāni ekapaṭivedhāni: tathaṭṭhena anattaṭṭhena saccaṭṭhena paṭivedhaṭṭhena abhiññaṭṭhena pariññaṭṭhena pahānaṭṭhena bhāvanaṭṭhena sacchikiriyaṭṭhena. Imehi navahākārehi cattāri saccāni ekasaṅgahitāni. Yaṃ ekasaṅgahitaṃ taṃ ekattaṃ, ekattaṃ ekena ñāṇena paṭivijjhatī’ti cattāri saccāni ekapaṭivedhāni.

Kataṃ tathaṭṭhena cattāri saccāni ekapaṭivedhāni: navahākārehi tathaṭṭhena cattāri saccāni ekapaṭivedhāni: dukkakhassa dukkhaṭṭho tathāṭṭhena samudayassa samudayaṭṭho tathaṭṭho, nirodhassa nirodhaṭṭho tathaṭṭho, maggassa maggaṭṭho tathaṭṭho, abhiññāya abhiññaṭṭho tathaṭṭho, bhāvanāya bhāvanaṭṭho tathaṭṭho, sacchikiriyā sacchikiriyaṭṭho tathaṭṭho imehi navahākārehi cattāri saccāni ekasaṅgahitāni. Yaṃ ekasaṅgahitaṃ taṃ ekattaṃ, ekattaṃ ekena ñāṇena paṭivijjhatī’ti cattāri saccāni [PTS Page 108] [\q 108/]     ekapaṭivedhāni.

1. "Yaṃ dukkhaṃ taṃ aniccaṃ" iti syā [PTS] potthakesu na dissati
2. Katihākārehi - machasaṃ, syā.

[BJT Page 26] [\x  26/Kataṃ anattaṭṭhena cattāri saccāni ekapaṭivedhāni: navahākārehi paṭivedhaṭṭhena cattāri saccāni ekapaṭivedhāni: dukkakhassa dukkhaṭṭho paṭivedhaṭṭhena samudayassa samudayaṭṭho paṭivedhaṭṭho, nirodhassa nirodhaṭṭho paṭivedhaṭṭho, maggassa maggaṭṭho paṭivadhaṭṭho, abhiññāya abhiññaṭṭho paṭivedhaṭṭho, pariññāya pariññāṭṭho pahānassa pahānaṭṭho paṭivedhaṭṭho, bhāvanāya bhāvanaṭṭho paṭivedhaṭṭho, sacchikiriyā sacchikiriyaṭṭho paṭivedhaṭṭho imehi navahākārehi paṭivedhaṭṭhena cattāri saccāni ekasaṅgahitāni. Yaṃ ekasaṅgahitaṃ taṃ ekattaṃ, ekattaṃ ekena ñāṇena paṭivijjhatī’ti cattāri saccāni ekapaṭivedhāni.

Kataṃ saccaṭṭhena cattāri saccāni ekapaṭivedhāni: navahākārehi paṭivedhaṭṭhena cattāri saccāni ekapaṭivedhāni: dukkakhassa dukkhaṭṭho paṭivedhaṭṭhena samudayassa samudayaṭṭho paṭivedhaṭṭho, nirodhassa nirodhaṭṭho paṭivedhaṭṭho, maggassa maggaṭṭho paṭivadhaṭṭho, abhiññāya abhiññaṭṭho paṭivedhaṭṭho, pariññāya pariññāṭṭho pahānassa pahānaṭṭho paṭivedhaṭṭho, bhāvanāya bhāvanaṭṭho paṭivedhaṭṭho, sacchikiriyā sacchikiriyaṭṭho paṭivedhaṭṭho imehi navahākārehi paṭivedhaṭṭhena cattāri saccāni ekasaṅgahitāni. Yaṃ ekasaṅgahitaṃ taṃ ekattaṃ, ekattaṃ ekena ñāṇena paṭivijjhatī’ti cattāri saccāni ekapaṭivedhāni.

Kataṃ paṭivedhaṭṭhena cattāri saccāni ekapaṭivedhāni: navahākārehi paṭivedhaṭṭhena cattāri saccāni ekapaṭivedhāni: dukkakhassa dukkhaṭṭho paṭivedhaṭṭhena samudayassa samudayaṭṭho paṭivedhaṭṭho, nirodhassa nirodhaṭṭho paṭivedhaṭṭho, maggassa maggaṭṭho paṭivadhaṭṭho, abhiññāya abhiññaṭṭho paṭivedhaṭṭho, pariññāya pariññāṭṭho pahānassa pahānaṭṭho paṭivedhaṭṭho, bhāvanāya bhāvanaṭṭho paṭivedhaṭṭho, sacchikiriyā sacchikiriyaṭṭho paṭivedhaṭṭho imehi navahākārehi paṭivedhaṭṭhena cattāri saccāni ekasaṅgahitāni. Yaṃ ekasaṅgahitaṃ taṃ ekattaṃ, ekattaṃ ekena ñāṇena paṭivijjhatī’ti cattāri saccāni ekapaṭivedhāni.

Katihākārehi cattari saccāni eka paṭivedhāni: dvādasahi ākārehi cattāri saccāni ekapaṭivedhāni; tathaṭṭhena anattaṭṭhena saccaṭṭhena paṭivedhaṭṭhena abhijānanaṭṭhena parijānaṭṭhena dhammaṭṭhena dhātuṭṭhena 1ñātaṭṭhena sacchikiriyaṭṭhena phusanaṭṭhena 2abhisamayaṭṭhena. Imehi dvādasihi ākārehi cattāri saccāti ekasaṅgahitāni, yaṃ ekasaṅgahitaṃ taṃ ekattaṃ, ekena ñaṇena paṭivijjhatī’ti cattāri saccāni ekapaṭivedhāti.
Kathaṃ tathaṭṭhena cattāri saccāti ekapaṭivedhāni: soḷasahi ākārehi tathaṭṭhena cattari saccāti ekapaṭivedhāni: dukkassa pīḷanaṭṭho saṅkhataṭṭho santāpaṭṭho viparināmaṭṭho tathaṭṭho, samudayassa āyuhanaṭṭho nidānaṭṭho saṃyogaṭṭho paḷibodhaṭṭho tathaṭṭho, nirodhassa nissaraṇaṭṭho vivekaṭṭho asaṅkhataṭṭho amataṭṭho tathaṭṭho, maggassa niyyānaṭṭho hetuṭṭho 3- dassanaṭṭho ādhipateyyaṭṭho tathaṭṭho, imehi soḷasahi ākārehi tathaṭṭhena cattāri saccāni ekaṅgahitāni, yaṃ ekasaṅgahitaṃ taṃ ekattaṃ, ekattaṃ ekena ñuṇena paṭivijjhatī’ti cattāri saccāni ekapaṭivedhāni

Kathaṃ anattaṭṭhena cattāri saccāti ekapaṭivedhāni: soḷasahi ākārehi tathaṭṭhena cattari saccāti ekapaṭivedhāni: soḷasahi ākārehi anattaṭṭhena cattāri saccāti ekaparivedhāni: dukkassa pīḷanaṭṭho saṅkhataṭṭho santāpaṭṭho viparināmaṭṭho anattaṭṭho, samudayassa āyuhanaṭṭho nidānaṭṭho saṃyogaṭṭho paḷibodhaṭṭho anattaṭṭho, nirodhassa nissaraṇaṭṭho vivekaṭṭho asaṅkhataṭṭho amataṭṭho anattaṭṭho, maggassa niyyānaṭṭho hetuṭṭho dassanaṭṭho ādhipateyyaṭṭho anattaṭṭho, imehi soḷasahi ākārehi anattaṭṭhena cattāri saccāni ekaṅgahitāni, yaṃ ekasaṅgahitaṃ taṃ ekattaṃ, ekattaṃ ekena ñuṇena paṭivijjhatī’ti cattāri saccāni ekapaṭivedhāni

Kathaṃ saccaṭṭhena cattāri saccāti ekapaṭivedhāni: soḷasahi ākārehi tathaṭṭhena cattari saccāti ekapaṭivedhāni: soḷasahi ākārehi saccaṭṭhena cattāri saccāti ekaparivedhāni: dukkassa pīḷanaṭṭho saṅkhataṭṭho santāpaṭṭho viparināmaṭṭho anattaṭṭho, samudayassa āyuhanaṭṭho nidānaṭṭho saṃyogaṭṭho paḷibodhaṭṭho saccaṭṭho, nirodhassa nissaraṇaṭṭho vivekaṭṭho asaṅkhataṭṭho saccaṭṭho anattaṭṭho, maggassa niyyānaṭṭho hetuṭṭho dassanaṭṭho ādhipateyyaṭṭho saccaṭṭho, imehi soḷasahi ākārehi anattaṭṭhena cattāri saccāni ekaṅgahitāni, yaṃ ekasaṅgahitaṃ taṃ ekattaṃ, ekattaṃ ekena ñuṇena paṭivijjhatī’ti cattāri saccāni ekapaṭivedhāni

Kathaṃ paṭivedhaṭṭhena cattāri saccāti ekapaṭivedhāni: soḷasahi ākārehi paṭivedhaṭṭhena cattari saccāti ekapaṭivedhāni: soḷasahi ākārehi paṭivedhaṭṭhena cattāri saccāti ekaparivedhāni: dukkassa pīḷanaṭṭho saṅkhataṭṭho santāpaṭṭho viparināmaṭṭho anattaṭṭho, samudayassa āyuhanaṭṭho nidānaṭṭho saṃyogaṭṭho paḷibodhaṭṭho saccaṭṭho, nirodhassa nissaraṇaṭṭho vivekaṭṭho asaṅkhataṭṭho saccaṭṭho anattaṭṭho, maggassa niyyānaṭṭho hetuṭṭho dassanaṭṭho ādhipateyyaṭṭho saccaṭṭho, imehi soḷasahi ākārehi paṭivedhaṭṭhena cattāri saccāni ekaṅgahitāni, yaṃ ekasaṅgahitaṃ taṃ ekattaṃ, ekattaṃ ekena ñuṇena paṭivijjhatī’ti cattāri saccāni ekapaṭivedhāni

Kathaṃ abhijānanaṭṭhena cattāri saccāti ekapaṭivedhāni: soḷasahi ākārehi abhijānaṭṭhena cattari saccāti ekapaṭivedhāni: soḷasahi ākārehi abhijānanaṭṭhena cattāri saccāti ekaparivedhāni: dukkassa pīḷanaṭṭho saṅkhataṭṭho abhijānanaṭṭho viparināmaṭṭho abhijānanaṭṭho, samudayassa āyuhanaṭṭho nidānaṭṭho saṃyogaṭṭho paḷibodhaṭṭho saccaṭṭho, nirodhassa nissaraṇaṭṭho vivekaṭṭho asaṅkhataṭṭho abhijānanaṭṭho anattaṭṭho, maggassa niyyānaṭṭho hetuṭṭho dassanaṭṭho ādhipateyyaṭṭho saccaṭṭho, imehi soḷasahi ākārehi abhijānanaṭṭhena cattāri saccāni ekaṅgahitāni, yaṃ ekasaṅgahitaṃ taṃ ekattaṃ, ekattaṃ ekena ñuṇena paṭivijjhatī’ti cattāri saccāni ekapaṭivedhāni

Kathaṃ parijānanaṭṭhena cattāri saccāti ekapaṭivedhāni: soḷasahi ākārehi parijānanaṭṭhena cattari saccāti ekapaṭivedhāni: soḷasahi ākārehi parijānanaṭṭhena cattāri saccāti ekaparivedhāni: dukkassa pīḷanaṭṭho saṅkhataṭṭho parijānanaṭṭho viparināmaṭṭho parijānanaṭṭho, samudayassa āyuhanaṭṭho nidānaṭṭho saṃyogaṭṭho paḷibodhaṭṭho saccaṭṭho, nirodhassa parijānanaṭṭho vivekaṭṭho asaṅkhataṭṭho parijānanaṭṭho anattaṭṭho, maggassa niyyānaṭṭho hetuṭṭho dassanaṭṭho ādhipateyyaṭṭho parijānanaṭṭho, imehi soḷasahi ākārehi parijānanaṭṭhena cattāri saccāni ekaṅgahitāni yaṃ ekasaṅgahitaṃ taṃ ekattaṃ, ekattaṃ ekena ñuṇena paṭivijjhatī’ti cattāri saccāni ekapaṭivedhāni

Kathaṃ dhammaṭṭhena cattāri saccāti ekapaṭivedhāni: soḷasahi ākārehi dhammaṭṭhena cattari saccāti ekapaṭivedhāni: soḷasahi ākārehi dhammaṭṭhena cattāri saccāti ekaparivedhāni: dukkassa pīḷanaṭṭho saṅkhataṭṭho dhammaṭṭho viparināmaṭṭho dhammaṭṭhena samudayassa āyuhanaṭṭho nidānaṭṭho saṃyogaṭṭho paḷibodhaṭṭho dhammaṭṭho, nirodhassa parijānanaṭṭho vivekaṭṭho asaṅkhataṭṭho dhammaṭṭho anattaṭṭho, maggassa niyyānaṭṭho hetuṭṭho dassanaṭṭho ādhipateyyaṭṭho dhammaṭṭhena imehi soḷasahi ākārehi parijānanaṭṭhena cattāri saccāni ekaṅgahitāni yaṃ ekasaṅgahitaṃ taṃ ekattaṃ, ekattaṃ ekena ñuṇena paṭivijjhatī’ti cattāri saccāni ekapaṭivedhāni

Kathaṃ dhātuṭṭhena cattāri saccāti ekapaṭivedhāni: soḷasahi ākārehi dhātuṭṭhena cattari saccāti ekapaṭivedhāni: soḷasahi ākārehi dhātuṭṭhena cattāri saccāti ekaparivedhāni: dukkassa pīḷanaṭṭho saṅkhataṭṭho dhātuṭṭho viparināmaṭṭho dhātuṭṭhena samudayassa āyuhanaṭṭho nidānaṭṭho saṃyogaṭṭho paḷibodhaṭṭho dhātuṭṭho, nirodhassa parijānanaṭṭho vivekaṭṭho asaṅkhataṭṭho dhātuṭṭho anattaṭṭho, maggassa niyyānaṭṭho hetuṭṭho dassanaṭṭho ādhipateyyaṭṭho dhātuṭṭhena imehi soḷasahi ākārehi parijānanaṭṭhena cattāri saccāni ekaṅgahitāni yaṃ ekasaṅgahitaṃ taṃ ekattaṃ, ekattaṃ ekena ñuṇena paṭivijjhatī’ti cattāri saccāni ekapaṭivedhāni

Kathaṃ ñātuṭṭhena cattāri saccāti ekapaṭivedhāni: soḷasahi ākārehi ñātuṭṭhena cattari saccāti ekapaṭivedhāni: soḷasahi ākārehi ñātuṭṭhena cattāri saccāti ekaparivedhāni: dukkassa pīḷanaṭṭho saṅkhataṭṭho ñātuṭṭho viparināmaṭṭho ñātuṭṭhena samudayassa āyuhanaṭṭho nidānaṭṭho saṃyogaṭṭho paḷibodhaṭṭho ñātuṭṭho, nirodhassa parijānanaṭṭho vivekaṭṭho asaṅkhataṭṭho ñātuṭṭho anattaṭṭho, maggassa niyyānaṭṭho hetuṭṭho dassanaṭṭho ādhipateyyaṭṭho ñātuṭṭhena imehi soḷasahi ākārehi parijānanaṭṭhena cattāri saccāni ekaṅgahitāni yaṃ ekasaṅgahitaṃ taṃ ekattaṃ, ekattaṃ ekena ñuṇena paṭivijjhatī’ti cattāri saccāni ekapaṭivedhāni

Kathaṃ sacchikiriyaṭṭhena cattāri saccāti ekapaṭivedhāni: soḷasahi ākārehi sacchikiriyaṭṭhena cattari saccāti ekapaṭivedhāni: soḷasahi ākārehi ñātuṭṭhena cattāri saccāti ekaparivedhāni: dukkassa pīḷanaṭṭho saṅkhataṭṭho sacchikiriyaṭṭho viparināmaṭṭho sacchikiriyaṭhena samudayassa āyuhanaṭṭho nidānaṭṭho saṃyogaṭṭho paḷibodhaṭṭho sacchikiriyaṭṭho, nirodhassa parijānanaṭṭho vivekaṭṭho asaṅkhataṭṭho sacchikiyaṭṭho anattaṭṭho, maggassa niyyānaṭṭho hetuṭṭho dassanaṭṭho ādhipateyyaṭṭho sacchikiriṭṭhena imehi soḷasahi ākārehi parijānanaṭṭhena cattāri saccāni ekaṅgahitāni yaṃ ekasaṅgahitaṃ taṃ ekattaṃ, ekattaṃ ekena ñuṇena paṭivijjhatī’ti cattāri saccāni ekapaṭivedhāni

Kathaṃ thupasanaṭṭhena 2- cattāri saccāti ekapaṭivedhāni: soḷasahi ākārehi phupasanaṭṭhena cattari saccāti ekapaṭivedhāni: soḷasahi ākārehi phupanaṭṭhena cattāri saccāti ekaparivedhāni: dukkassa pīḷanaṭṭho saṅkhataṭṭho phupanaṭṭho viparināmaṭṭho sacchikiriyaṭhena samudayassa āyuhanaṭṭho nidānaṭṭho saṃyogaṭṭho paḷibodhaṭṭho sacchikiriyaṭṭho, nirodhassa phupanaṭṭho vivekaṭṭho asaṅkhataṭṭho sacchikiyaṭṭho anattaṭṭho, maggassa niyyānaṭṭho hetuṭṭho dassanaṭṭho ādhipateyyaṭṭho sacchikiriṭṭhena imehi soḷasahi ākārehi phupanaṭṭhena cattāri saccāni ekaṅgahitāni yaṃ ekasaṅgahitaṃ taṃ ekattaṃ, ekattaṃ ekena ñuṇena paṭivijjhatī’ti cattāri saccāni ekapaṭivedhāni

Kathaṃ abhisamayaṭṭhena cattāri saccāti ekapaṭivedhāni: soḷasahi ākārehi abhisamayaṭṭhena cattari saccāti ekapaṭivedhāni: soḷasahi ākārehi abhisamayaṭṭhena cattāri saccāti ekaparivedhāni: dukkassa pīḷanaṭṭho saṅkhataṭṭho abhisamayaṭṭho viparināmaṭṭho sacchikiriyaṭhena samudayassa abhisayaṭṭho nidānaṭṭho saṃyogaṭṭho paḷibodhaṭṭho sacchikiriyaṭṭho, nirodhassa abhisamayaṭṭho vivekaṭṭho asaṅkhataṭṭho sacchikiyaṭṭho anattaṭṭho, maggassa niyyānaṭṭho hetuṭṭho dassanaṭṭho ādhipateyyaṭṭho sacchikiriṭṭhena imehi soḷasahi ākārehi abhisayaṭṭhena cattāri saccāni ekaṅgahitāni yaṃ ekasaṅgahitaṃ taṃ ekattaṃ, ekattaṃ ekena ñuṇena paṭivijjhatī’ti cattāri saccāni ekapaṭivedhāni

1. Tathaṭṭhena - machasaṃ, syā, sī, [PTS] 2. Phassaṭṭhena - machasaṃ, syā, si
3. Hetaṭṭho - syā

[BJT Page 28] [\x  28/Saccānaṃ 1- kati lakkhaṇāni: saccānaṃ dve lakkhaṇāni: saṅkhata lakkhaṇañca asaṅkhatalakkhaṇañca. Saccānaṃ imāni dve lakkhaṇāni.

Saccānaṃ kati lakkhāni: saccānaṃ cha lakkhaṇāni: saṅkhatānaṃ saccānaṃ uppādo paññāyati, vayo paññāyati, ṭhitānaṃ aññathattaṃ paññāyati. Asaṅkhatassa saccassa na uppādo paññāyati, na vayo paññāyati, nana ṭhitassa aññathattaṃ paññāyati. Saccānaṃ imāni cha lakkhaṇāti.

Saccānaṃ kati lakkhāni: saccānaṃ dvādasa lakkhaṇāni: dukkhasaccassa uppādo paññāyati, vayo paññāyati, ṭhitānaṃ aññathattaṃ paññāyati. Samudayasaccassa uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati. Maggasaccassa uppādo paññāyati, vayo paññāti, ṭhitassa aññathattaṃ paññāyati. . Nirodhasaccassa na uppādo paññāyati, nana vayo paññāyati, na ṭhitassa aññathattaṃ paññāyati. Saccānaṃ imāni dvādasa lakkhaṇāti.

Catunnaṃ saccānaṃ kati kusalā, kati akusalā, kati abyākatā: samudayasaccaṃ akusalaṃ, maggasaccaṃ [PTS Page 109] [\q 109/]     kusalaṃ, nirodhasaccaṃ abyākataṃ, dukkhasaccaṃ siyā kusalaṃ, siyā akusalaṃ, siyā akhayākataṃ.

Siyā tīṇi saccāni ekasaccena saṅgahitāni, ekasaccaṃ tihi saccehi saṅgahitaṃ vatthuvasena pariyāyena.

Siyāni kathañca siyā: yaṃ dukkhasaccaṃ akusalaṃ samudayasaccaṃ akusalaṃ, evaṃ akusalaṭṭhena dve saccāti ekasaccena saṅgahitāni, ekasaccaṃ dvīhi saccehi saṅgahitaṃ. Yaṃ dukkhasaccaṃ kusalaṃ, maggasaccaṃ kusalaṃ, evaṃ kusalaṭṭhena dve saccāni ekasacacena saṅgahitāni. Ekasaccaṃ dvīhi saccehi saṅgahitaṃ yaṃ dukkhasaccaṃ abyākataṃ, nirodhasaccaṃ abyākataṃ, evaṃ abyākataṭṭhena dve saccāni ekasaccena saṅgahitāni, ekasaccaṃ dvīhi saccehi saṅgahitaṃ evaṃ siyā tīṇi saccāni ekasaccena saṅgahitāni, ekasaccaṃ tihi saccehi saṅgahitaṃ vatthuvasena pariyāyenāti.

1. Saccāti - sī 1, 3

[BJT Page 30] [\x  30/(Sāvatthinidānaṃ)
"Pubbeva 1- me bhikkhave sambodhā anahisambuddhassa bodhisattasseva sato etadahosi: ko nu kho rūpassa assādo, ko ādīnavo, kiṃ nissaraṇaṃ, ko vedanāya assādo, ko ādīnavo, kiṃ nissaraṇaṃ. Ko saññāya assādo, ko ādīnavo, kiṃ nissaraṇaṃ. Ko saṅkhārānaṃ assādo, ko ādīnavo, kiṃ nissaraṇaṃ. Ko viññāṇassa assādo, ko ādīnavo, kiṃ nissaraṇanti. Tassa mayhaṃ bhikkhave etadahosi: ’yaṃ kho rūpaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ rūpassa assādo yaṃ rūpaṃ aniccaṃ dukkhaṃ. 2- Viparināmadhammaṃ, ayaṃ rūpassa ādīnavo. Yo rūpasmiṃ chandarāgavinayo chandarāgappahānaṃ, idaṃ rūpassa nissaraṇaṃ yaṃ vedanaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ vedanassa assādo, yaṃ vedanā aniccaṃ dukkhaṃ. 2Viparināmadhammaṃ, ayaṃ vedanassa ādīnavo yo vedanaṃ chandarāgavinayo chandarāgappahānaṃ, idaṃ vedanassa nissaraṇaṃ. Yaṃ saññaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ saññassa assādo, yaṃ saññā aniccaṃ dukkhaṃ. Viparināmadhammaṃ, ayaṃ saññassa ādīnavo yo saññaṃ chandarāgavinayo chandarāgappahānaṃ idaṃ saññassa nissaraṇaṃ. Yaṃ saṅkhāre paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ saṅkhārassa assādo, yaṃ saṅkhārassa aniccaṃ dukkhaṃ. Viparināmadhammaṃ, ayaṃ saṅkhārassa ādīnavo yo saṅkhārassa chandarāgavinayo chandarāgappahānaṃ, idaṃ saṅkhārassa nissaraṇaṃ. Yaṃ viññaṇaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ viññaṇassa assādo, yaṃ viññāṇaṃ aniccaṃ dukkhaṃ. Viparināmadhammaṃ, ayaṃ viññaṇassa ādīnavo yo viññaṇasmiṃ chandarāgavinayo chandarāgappahānaṃ, idaṃ viññaṇassa nissaraṇaṃ.

Yāvakivañcāhaṃ bhikkhave imesaṃ pañcannaṃ upādānakkhandhānaṃ evaṃ assādañca assādato ādinavañca [PTS Page 110] [\q 110/]      ādinavato nisaraṇañca nissaraṇato yathābhūtaṃ nābbhaññāsiṃ, neva tāvāhaṃ bhikkhave sadevake loke samārakhe sabrahmako sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ’anuttaraṃ sammāsambodhiṃ abhisambuddho’ti. 3- Paccaññāsiṃ yato ca khavāhaṃ bhikkhave imesaṃ pañcannaṃ pañcannaṃ upādānakkhandhānaṃ evaṃ assādañca assādato ādinavañca ādinavato tissaraṇañca nissaraṇato yathābhūtaṃ abbhaññāsiṃ, athāhaṃ bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanusasāya ’anuttaraṃ sammāsambodhiṃ abhisambuddho’ti paccaññāsiṃ. Ñāṇañca pana me dassanaṃ udapādi. ’Akuppā me cetovimutti. 4- Ayamantimā jāti, natthidāni punabbhavo"ti [aYaṃ rūpaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ rūpassa assādoti pahānapaṭivedho, samudayasaccaṃ. Yaṃ rūpaṃ aniccaṃ dukkhaṃ 2- viparināmadhammaṃ ayaṃ rūpassa ādīnavo’ti pariññāpaṭivedho dukkhasaccaṃ. Yo rūpasmiṃ chandarāgavinayo chandarāgappahānaṃ idaṃ rūpassa nissaraṇanti sacchikiriyāpaṭivedho nirodhasaccaṃ. Yā imesu tīsu ṭhānesu diṭṭhi saṅkappo vācā kammanto ājivo vāyāmo sati samādhi bhāvanāpaṭivedho maggasaccaṃ.

Yaṃ vedanaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ vedanassa assādoti pahānapaṭivedho, samudayasaccaṃ. Yaṃ vedanaṃ aniccaṃ dukkhaṃ 2- viparināmadhammaṃ ayaṃ vedanassa ādīnavo’ti pariññāpaṭivedho dukkhasaccaṃ. Yo vedanasmiṃ chandarāgavinayo chandarāgappahānaṃ idaṃ vedanassa nissaraṇanti sacchikiriyā paṭivedho nirodhasaccaṃ. Yā imesu tīsu ṭhānesu diṭṭhi saṅkappo vācā kammanto ājivo vāyāmo sati samādhi bhāvanāpaṭivedho maggasaccaṃ.

Yaṃ saññaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ saññassa assādoti pahānapaṭivedho, samudayasaccaṃ. Yaṃ saññaṃ aniccaṃ dukkhaṃ 2- viparināmadhammaṃ ayaṃ saññassa ādīnavo’ti pariññāpaṭivedho dukkhasaccaṃ. Yo saññāsmiṃ chandarāgavinayo chandarāgappahānaṃ idaṃ saññassa nissaraṇanti sacchikiriyāpaṭivedho nirodhasaccaṃ. Yā imesu tīsu ṭhānesu diṭṭhi saṅkappo vācā kammanto ājivo vāyāmo sati samādhi bhāvanāpaṭivedho maggasaccaṃ.

Yaṃ saṅkhāre paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ saṅkhārassa assādoti pahānapaṭivedho, samudayasaccaṃ. Yaṃ viññāṇaṃ aniccaṃ dukkhaṃ 2- viparināmadhammaṃ ayaṃ viññāṇassa ādīnavo’ti pariññāpaṭivedho dukkhasaccaṃ. Yo saṅkhāramiṃ chandarāgavinayo chandarāgappahānaṃ idaṃ saṅkārassa nissaraṇanti sacchikiriyāpaṭivedho nirodhasaccaṃ. Yā imesu tīsu ṭhānesu diṭṭhi saṅkappo vācā kammanto ājivo vāyāmo sati samādhi bhāvanāpaṭivedho maggasaccaṃ.

Yaṃ viññāṇaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ saṅkhārassa assādoti pahānapaṭivedho, samudayasaccaṃ. Yaṃ viññāṇaṃ aniccaṃ dukkhaṃ 2- viparināmadhammaṃ ayaṃ viññāṇassa ādīnavo’ti pariññāpaṭivedho dukkhasaccaṃ. Yo viññāṇaṃ chandarāgavinayo chandarāgappahānaṃ idaṃ viññāṇassa nissaraṇanti sacchikiriyāpaṭivedho nirodhasaccaṃ. Yā imesu tīsu ṭhānesu diṭṭhi saṅkappo vācā kammanto ājivo vāyāmo sati samādhi bhāvanāpaṭivedho maggasaccaṃ.

1. Pubbe - machasaṃ, syā, si [PTS] si 2. Taṃ dukkhaṃ - machasaṃ
3. Abhisambuddho - syā, [PTS] 4. Akuppāme vimutti - machasaṃ
[A] khanandasaṃyutta - bhāravagga

[BJT Page 32] [\x  32/Saccanti. 1- Katihākārehi saccaṃ: [PTS Page 111] [\q 111/]      esanaṭṭhena pariggahaṭṭhena paṭivedhaṭṭhena.

Kathaṃ esanaṭṭhena sacca: jarāmaraṇaṃ kiṃnidānaṃ, kiṃsasamudayaṃ, kiṃjātikaṃ, kiṃpabhavanti evaṃ esanaṭṭhena sacca.

Jarāmaraṇaṃ jātinidānaṃ, jātisamudayaṃ, jātijātikaṃ jātippabhavanti evaṃ pariggahaṭṭhena saccaṃ. Jarāmaraṇañca pajānāti, jarāmaraṇasamudayañca pajānāti, jarāmaraṇanirodhañca pajānāti, jarāmaraṇanirodhagāminaṃ paṭipadañca pajānāti, evaṃ paṭivedhaṭṭhena saccaṃ.
Jāti kiṃnidānaṃ, kiṃsamudayā, kiṃjātikā, kiṃpabhavāti evaṃ esanaṭṭhena saccaṃ. Jāti bhavanidānā, bhavasamudayā, bhavajātikā, bhavappabhāvā’ti evaṃ pariggahaṭṭhena saccaṃ. Jātiñca pajānāti, jātisamudayañca pajānāti, jātinirodhañca pajānāti, jātinirodhagāminaṃ paṭipañca pajānāti, evaṃ paṭivedhaṭṭhena saccaṃ

Bhāvo kiṃnidānaṃ, kiṃsamudayā, kiṃjātiko, kiṃpabhavāti evaṃ esanaṭṭhena saccaṃ. Bhāvo upādānanidānā, upādānasamudayo, upādānajātikā, upādānappabhāvā’ti evaṃ pariggahaṭṭhena saccaṃ. Bhavañca pajānāti, bhavasamudayañca pajānāti, bhavanirodhañca pajānāti, bhavanirodhagāminaṃ paṭipañca pajānāti, evaṃ paṭivedhaṭṭhena saccaṃ

Upādānaṃ kiṃnidānaṃ, kiṃsamudayaṃ, kiṃjātikaṃ kiṃpabhavānti evaṃ esanaṭṭhena saccaṃ. Upādānaṃ taṇhānidānaṃ, taṇhāsamudayaṃ, taṇhājātikaṃ, taṇhāpabhāvāti evaṃ pariggahaṭṭhena saccaṃ. Upādānañca pajānāti, upādānasamudayañca pajānāti, upādānanirodhañca pajānāti, upādānanirodhagāminaṃ paṭipañca pajānāti, evaṃ paṭivedhaṭṭhena saccaṃ

Taṇhā kiṃnidānā, kiṃsamudayā, kiṃjātikā kiṃpabhavā’ti evaṃ esanaṭṭhena saccaṃ. Taṇhā vedānāsamudayā, vedanā jātikā, vedanāpabhāvāti evaṃ pariggahaṭṭhena saccaṃ taṇhānañca pajānāti, taṇhā samuyañca pajānāti, taṇhānirodhañca pajānāti, taṇhānirodhagāminaṃ paṭipañca pajānāti, evaṃ paṭivedhaṭṭhena saccaṃ
[PTS Page 112] [\q 112/]
1. ’Saccanti’ tāyipotthake na dissati
2. Gāminipaṭipadañca - [PTS[BJT Page 34] [\x  34/Vedanā kiṃnidānā, kiṃsamudayā, kiṃjātikā kiṃpabhavā’ti evaṃ essanaṭṭhena saccaṃ. Vedanā phassanidānā phassasamudayā, phassajātikā phassapabhāvāti, 1- evaṃ pariggahaṭṭhena saccaṃ vedanañca pajānāti, vedanāsamuyañca pajānāti, vedanānirodhañca pajānāti, vedanānirodhagāmini paṭipadañca pajānāti, evaṃ paṭivedhaṭṭhena saccaṃ

Phasso niṃnidāno kiṃsamudayo, kiṃjātiko, kiṃpabhavoti evaṃ phasanaṭṭhena saccaṃ phasso saḷāyanananidano, saḷāyatanasamudayo, saḷāyatanajātiko, saḷāyatanapabhavoti evaṃ pariggahaṭṭhena saccaṃ phasañca pajānāti, phasassamudayañca pajānāti, phasassanirodhañca pajānāti, phassanirodhagāminī paṭipadañca pajānāti, evaṃ paṭivedhaṭṭhena saccaṃ.

Saḷāyatanaṃ kiṃnidānaṃ, kiṃsamudayaṃ, kiṃjātikaṃ, kiṃpabhavanti evaṃ phasanaṭṭhena saccaṃ. Saḷāyatanaṃ nāmarūpanidānaṃ’ nāmarūpasamudayaṃ, nāmarūpajātikaṃ, nāmarūpapabhavanti evaṃ pariggaṭṭhena saccaṃ saḷāyatanañca pajānāti, saḷāyatanasamudayañca pajānāti, saḷāyatananirodhañca pajānāti, saḷāyatananirodhagāminīpaṭipadañca pajānāti, evaṃ paṭivedhaṭṭena saccaṃ

Nāmarūpaṃ niṃnidānaṃ, kiṃsamudayaṃ niṃjātikaṃ kiṃpabhavanti evaṃ phasanaṭṭhena saccaṃ nāmarūpaṃ vivaññāṇanidānaṃ, viññānasamudayaṃ, viññāṇajātikaṃ, viññāṇapabhavanti evaṃ pariggahaṭṭhena saccaṃ. Nāmarūpañca pajānāti, nāmarūpasamudayañca pajānāti, nāmarūpanirodhañca pajānāti, nāmarūpanirodhagāmini paṭipadañca pajānāti, evaṃ paṭivedhaṭṭhena saccaṃ

Vivaññāṇaṃ niṃnidānaṃ, kiṃsamudayaṃ niṃjātikaṃ kiṃpabhavanti evaṃ phasanaṭṭhena saccaṃ viññāṇaṃ saṅkhārānidānaṃ, saṅkhārasamudayaṃ, saṅkhārajātikaṃ, saṅkhārapabhavanti evaṃ pariggahaṭṭhena saccaṃ. Viññāṇañca pajānāti, viññāṇasamudayañca pajānāti, viññāṇanirodhañca pajānāti, viññāṇanirodhagāmini paṭipadañca pajānāti, evaṃ paṭivedhaṭṭhena saccaṃ
[PTS Page 113] [\q 113/]
1. Phassappabhavāti - machasaṃ

[BJT Page 36] [\x  36/Saṅkhārā kiṃnidānā, kiṃsamudāya, kiṃjātikā, kiṃpabhavāti evaṃ phasanaṭṭhena saccaṃ. Saṅkhārā avijjānidānā, avijjāsamudayā, avijjājātikā, avijjāpabhavāti evaṃ pariggaṭṭhena saccaṃ. Saṅkāre ca pajānāti, saṅkhārasamudayañca pajānāti, saṅkhāranirodhañca pajānāti, saṅkhāranirodhagāmini paṭipadañca pajānāti, evaṃ paṭivedhaṭṭhena saccaṃ.

Jarāmaraṇaṃ dukkhasaccaṃ, jātisamudayasaccaṃ, ubhinnampi nissaraṇā nirodhasaccaṃ, nirodhapajānatā 1- maggasaccaṃ, jāti dukkhasaccaṃ, bhavo samudayasaccaṃ, ubhinnampi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ. Bhavo dukkhasaccaṃ, upādānaṃ samudayasaccaṃ, ubhinnampi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ upādānaṃ dukkhasaccaṃ, taṇhā samudayasaccaṃ, ubhinnampi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ taṇhā dukkakhasaccaṃ vedanā samudayasaccaṃ, ubhinnampi nissaraṇaṃnirodhasaccaṃ, nirodhapajānatā maggasaccaṃ vedanā dukkhasaccaṃ, phasso samudayasaccaṃ ubhinnampi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ. Phasso dukkhasaccaṃ saḷāyatanaṃ samudayasaccaṃ, ubhinnampi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ saḷāyatanaṃ dukkhasaccaṃ, nāmarūpaṃ samudayasaccaṃ, ubhinnampinissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ nāmarūpaṃ dukkakhasaccaṃ viññāṇaṃ samudayasaccaṃ ubhinnampi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānatā maggasaccaṃ viññāṇaṃ dukkhasaccaṃ, saṅkhārā samudayasaccaṃ ubhinnampi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ. Saṅkhārā dukkasaccaṃ, avijjā samudayasaccaṃ, ubhinnampi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānatā maggasaccaṃ.

Jarāmaraṇaṃ dukkhasaccaṃ, jāti siyā dukkhasaccaṃ, siyā samudayasaccaṃ, 2- ubhinnampi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānatā maggasaccaṃ, jāti dukkhasaccaṃ, [PTS Page 114] [\q 114/]     bhavo siyā dukkhasaccaṃ, siyā samudayasaccaṃ, ubhinnampi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ. Bhavo dukkhasaccaṃ, upādānaṃ samudayasaccaṃ, ubhinnampi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ upādānaṃ dukkhasaccaṃ, taṇhā samudayasaccaṃ, ubhinnampi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ taṇhā dukkakhasaccaṃ vedanā samudayasaccaṃ, ubhinnampi
Nissaraṇaṃnirodhasaccaṃ, nirodhapajānatā maggasaccaṃ vedanā dukkhasaccaṃ, phasso samudayasaccaṃ ubhinnampi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ. Phasso dukkhasaccaṃ saḷāyatanaṃ samudayasaccaṃ, ubhinnampi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ saḷāyatanaṃ dukkhasaccaṃ, nāmarūpaṃ samudayasaccaṃ, ubhinnampinissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ nāmarūpaṃ dukkakhasaccaṃ viññāṇaṃ samudayasaccaṃ ubhinnampi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānatā maggasaccaṃ viññāṇaṃ dukkhasaccaṃ, saṅkhārā samudayasaccaṃ ubhinnampi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ. Saṅkhārā dukkhasaccaṃ, avijjā siya dukkasaccaṃ, siyā samudayasaccaṃ, ubhinnampi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānatā maggasaccaṃ.

Saccakathā samattā
Bhāṇavāraṃ
[PTS Page 115] [\q 115/]
1. Nirodhappajānatā - machasaṃ, syā 2. Jarāmaraṇaṃ siyā dukkhasaccaṃ samudayasaccaṃ machasaṃ jarāmaraṇaṃ dukkhasaccaṃ siyā samudayasaṃ - sī 3. ’Saṅkhārā dukkhasaccaṃ’ yāvapariyosānaṃ - machasaṃ - katthavi sīhalapotthakesu ca na dissati

[BJT Page 38] [\x  38/2. 3
Bojjhaṅgakathā
(Sāvatthinidānaṃ: )

’Sattime bhikkhave bojjhaṅgā. Katame satta: satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pitisambojjhaṅgo passaddhīsambojjhaṅgo samādhisambojjhago upekkhāsambojjhaṅgo ime kho bhikkhave satta bojjhaṅgā. [ABojjhaṅgāni kenaṭṭhena bojjhaṅgā, bodhāya 1saṃvattantīti bojjhaṅgā, bujjhantīti bojjhaṅgā, anubujjhantīti bojjhaṅgā, paṭibujjhantīti bojjhaṅgā, sambujjhantīti bojjhaṅgā.

Bujjhanaṭṭhena bojjhaṅgā, anubujjhanaṭṭhena bojjhaṅgā, paṭibujjhanaṭṭhena bojjhaṅgā, sambujjhanaṭṭhena bojjhaṅgā.

Bodhenatīti bojjhaṅgā, anubujjhanaṭṭhena bojjhaṅgā, paṭibujjhanaṭṭhena bojjhaṅgā, sambadhentīti bojjhaṅgā.

Bodheṭṭhena bojjhaṅgā, anubujjhanaṭṭhena bojjhaṅgā, paṭibujjhanaṭṭhena bojjhaṅgā, sambadhentīti bojjhaṅgā.

Bodhipakkhiyaṭṭhena bojjhaṅgā, anubujjhanaṭṭhena bojjhaṅgā, paṭibujjhanaṭṭhena bojjhaṅgā, sambadhentīti bojjhaṅgā.

Budhilābhaṭṭhena 2- bojjhaṅgā buddhipaṭilābhaṭṭhena 3bojjhaṅgā, buddhiropanaṭṭhena bojjhaṅgā, buddhiabhiropanaṭṭhena bojjhaṅgā, buddhipāpanaṭṭhena 4bojjhaṅgā, buddhisampāpanaṭṭhena bojjhaṅgā.

Mulaṭṭhena bojjhaṅgā, mulacariyaṭṭhena bojjhaṅgā, mulapariggahaṭṭhena bojjhaṅgā, mulaparivāraṭṭhena bojjhaṅgā, [PTS Page 116] [\q 116/]      mulaparipuraṭṭhena 5- bojjhaṅgā, mulaparipākaṭṭhena bojjhaṅgā, mulapaṭisambhidaṭṭhena bojjhaṅgā, mulapaṭisambhidāpāpanaṭṭhena bojjhaṅgā, mulapaṭisambhidāya vasībhāvaṭṭhena bojjhaṅgā, mulapaṭisambhidāya visībhāvappattānampi bojjhaṅgā.

Hetuṭṭhena bojjhaṅgā, hetucariyaṭṭhena bojjhaṅgā, hetupariggahaṭṭhena bojjhaṅgā hetuparivāraṭṭhena bojjhaṅgā, hetupuraṭṭhena bojjhaṅgā, hetuparipākaṭṭhena bojjhaṅgā, hetupaṭisambhidāya vassibhāvaṭṭhena bojjhaṅgā, hetupaṭisambhidāpāpanaṭṭhena bojjhaṅgā, hetupaṭisambhidāya vasībhāvaṭṭhena bojjhaṅgā, tehupaṭimbhidāya visībhāvappattānampi bojjhaṅgā.

[A] bojjhaṅgasaṃyutta
1. Bodhiyā - syā
2. Buddhilabhanaṭṭhena - machasaṃ, sa
3. Budadhipaṭilabhanaṭṭhena - machasaṃ,
4. Ūpuṇanaṭṭhena - machasaṃ sa pāpaṭṭhena - si
5. Paripuranaṭṭheka - machasaṃ, sa

[BJT Page 40] [\x  40/Paccayaṭṭhena bojjhaṅgā, paccayacariyaṭṭhena bojjhaṅgā, paccayapariggahaṭṭhena bojjhāṅgā, paccayaparivāraṭṭhena bojjhaṅgā, paccayaparipuraṭṭhena bojjhaṅgā, paccayaparipākaṭṭhena bojjhaṅgā, paccayapaṭisambhidaṭṭhena bojjhaṅgā, paccayapaṭisambhidāpāpanaṭṭhena bojjhaṅgā, paccayapaṭisambhidāya vasībhāvaṭṭhena bojjhaṅgā, pacaccayapaṭisambhidāya vasībhāvappattānampi bojjhaṅgā.

Visuddhaṭṭhena bojjhaṅgā, visuddhicariyacariyaṭṭhena bojjhaṅgā, visuddhipariggahaṭṭhena bojjhāṅgā, visuddhiparivāraṭṭhena bojjhaṅgā, visuddhiparipuraṭṭhena bojjhaṅgā, visuddhīparipākaṭṭhena bojjhaṅgā, visuddhipaṭisambhidaṭṭhena bojjhaṅgā, visuddhipaṭisambhidāpāpanaṭṭhena bojjhaṅgā, visuddhipaṭisambhidāya vasībhāvaṭṭhena bojjhaṅgā, visuddhipaṭisambhidāya vasībhāvappattānampi bojjhaṅgā.

Anavajjadhaṭṭhena bojjhaṅgā, anavajjacariyacariyaṭṭhena bojjhaṅgā, anavajjapariggahaṭṭhena bojjhāṅgā, anavajjaparivāraṭṭhena bojjhaṅgā, anavajjaparipuraṭṭhena bojjhaṅgā, anavajjaparipākaṭṭhena bojjhaṅgā, anavajjapaṭisambhidaṭṭhena bojjhaṅgā, anavajjapaṭisambhidāpāpanaṭṭhena bojjhaṅgā, anavajjapaṭisambhidāya vasībhāvaṭṭhena bojjhaṅgā, anavajjapaṭisambhidāya vasībhāvappattānampi bojjhaṅgā.

Nekkhammaṭṭhena bojjhaṅgā, nekkammacariyaṭṭhena bojjhaṅgā, nekkhammapariggahaṭṭhena bojjhāṅgā, nekkhammaparivāraṭṭhena bojjhaṅgā, nekkhammaparipuraṭṭhena bojjhaṅgā, nekkhammaparipākaṭṭhena [PTS Page 117] [\q 117/]     bojjhaṅgā, nekkhammapaṭisambhidaṭṭhena bojjhaṅgā, nekkhammapaṭisambhidāpāpanaṭṭhena bojjhaṅgā, nekkhammapaṭisambhidāya vasībhāvaṭṭhena bojjhaṅgā, nekkhammapaṭisambhidāya vasībhāvappattānampi bojjhaṅgā.

Vimuttaṭṭhena bojjhaṅgā, vimutticariyaṭṭhena bojjhaṅgā, vimuttipariggahaṭṭhena bojjhāṅgā, vimuttiparivāraṭṭhena bojjhaṅgā, vimuttiparipuraṭṭhena bojjhaṅgā, vimuttiparipākaṭṭhena bojjhaṅgā, vimuttipaṭisambhidaṭṭhena bojjhaṅgā, vimuttipaṭisambhidāpāpanaṭṭhena bojjhaṅgā, vimuttipaṭisambhidāya vasībhāvaṭṭhena bojjhaṅgā, vimuttipaṭisambhidāya vasībhāvappattānampi bojjhaṅgā.

Anāsavaṭṭhena bojjhaṅgā, anāsavacariyaṭṭhena bojjhaṅgā, anāsavapariggahaṭṭhena bojjhāṅgā, anāsavaparivāraṭṭhena bojjhaṅgā, anāsavaparipuraṭṭhena bojjhaṅgā, anāsavaparipākaṭṭhena bojjhaṅgā, anāsavapaṭisambhidaṭṭhena bojjhaṅgā, anāsapaṭisambhidāpāpanaṭṭhena bojjhaṅgā, akādanapaṭisambhidāya vasībhāvaṭṭhena bojjhaṅgā, anāsavapaṭisambhidāya vasībhāvappattānampi bojjhaṅgā.

[BJT Page 42] [\x  42/Vivekaṭṭhena bojjhaṅgā, vivekacariyaṭṭhena bojjhaṅgā, vivekapariggahaṭṭhena bojjhāṅgā vivekaparivāraṭṭhena bojjhaṅgā, vivekaparipuraṭṭhena bojjhaṅgā, vivekaparipākaṭṭhena bojjhaṅgā, vivekapaṭisambhidaṭṭhena bojjhaṅgā, vivekapaṭisambhidāpāpanaṭṭhena bojjhaṅgā vivekapaṭisambhidāya vasībhāvaṭṭhena bojjhaṅgā, vivekapaṭisambhidāya vasībhāvappattānampi bojjhaṅgā.

Vossaggaṭṭhena bojjhaṅgā, vossaggacariyaṭṭhena bojjhaṅgā, vessaggapariggahaṭṭhena bojjhāṅgā vossaggaparivāraṭṭhena bojjhaṅgā, vesasaggaparipuraṭṭhena bojjhaṅgā, vessaggaparipākaṭṭhena bojjhaṅgā, vessaggapaṭisambhidaṭṭhena bojjhaṅgā, vessaggapaṭisambhidāpāpanaṭṭhena bojjhaṅgā vossaggapaṭisambhidāya vasībhāvaṭṭhena bojjhaṅgā, vossaggapaṭisambhidāya vasībhāvappattānampi bojjhaṅgā.

Mulaṭaṭhaṃ bujjhantīti bojjhaṅgā, hetuṭṭhaṃ 2- bujjhantīti bojjhaṅgā, paccayaṭṭhaṃ bujjhantīti bojjhāṅgā, visuddhaṭṭhaṃ bujjhantīti bojjhaṅgā, anavajjaṭṭhaṃ bujjhantīti bojjhaṅgā, nekkhammaṭṭhaṃ bujjhayantīti bojjhaṅgā, vimuttaṭṭhaṃ bujjhayantīti bojjhaṅgā, anāpavaṭṭhaṃ [PTS Page 118] [\q 118/]      khajjhayantīti bojjhaṅgā vivekaṭṭhaṃ bujjhantīti anāsavaṭṭhā bujjhantīti bojjhaṅgā, vivekaṭṭhaṃ bujjhantīti bojjhaṅgā, vossaggaṭṭhaṃ 3- bujjhantīti bojjhaṅgā.

Mulacariyaṭṭhaṃ bujjhantīti bojjhaṅgā, hetucariṭṭhaṃ bujjhantīti bojjhaṅgā, paccayacariyaṭṭhaṃ bujjhantīti bojjhāṅgā, visuddhicariyaṭṭhaṃ bujjhantīti bojjhaṅgā, anavajjacariyaṭṭhaṃ bujjhantīti bojjhaṅgā, nekkhammacariyaṭṭhaṃ bujjhayantīti bojjhaṅgā, vimutticariyaṭṭhaṃ bujjhayantīti bojjhaṅgā, anāsavacariyaṭṭhaṃ bujjhayantīti bojjhaṅgā vivekacariyaṭṭhaṃ bujjhantīti bojjhaṅgā, vossaggacariyaṭṭhaṃ bujjhantīti bojjhaṅgā.

Mulacariyaṭṭhaṃ bujjhantīti bojjhaṅgā, - pe - vossaggapariggahaṭṭhaṃ bujjhantīti bojjhaṅgā mulaparivāraṭṭhaṃ bujjhantīti bojjhāṅgā, - pe - vossaggaparivāraṭṭhaṃ bujjhantīti bojjhaṅgā, mulaparipuraṭṭhaṃ bujjhantīti bojjhaṅgā, - pe - vossaggaparipuraṭṭhaṃ bujjhayantīti bojjhaṅgā, mulaparipākaṭṭhaṃ bujjhayantīti bojjhaṅgā, - pe - vossaggaparipākaṭṭhaṃ bujjhayantīti bojjhaṅgā mulapaṭisambhidaṭṭhaṃ bujjhantīti bojjhaṅgā, -pe - vossaggapaṭisambhidaṭṭhaṃ bujjhantīti bojjhaṅgā. Mulapaṭisambhidāpāpanaṭṭhaṃ bujjhantīti bojjhantīti bojjhaṅgā, -pe - vossaggapaṭisambhidāpāpanaṭṭhaṃ bujjhantīti bojjhaṅgā, mulapaṭisambhidāya vasībhāvaṭṭhaṃ 4- bujjhantīti bojjhaṅgā -pe - vossaggapaṭisambhādāya vasībhāvaṭṭhaṃ bujjhantīti bojjhanaṅgā.

1. Vosaggaṭṭhena - machasaṃ,
2. Hetaṭṭhaṃ - syā
3. Vosaggaṭṭhaṃ - machasaṃ
4. Vasībhāvanaṭṭhaṃ - [PTS]
[BJT Page 44] [\x  44/Pariggahaṭṭhaṃ bujjhantīti bojjhaṅgā, parivāraṭṭhaṃ bujjhantīti bojjhaṅgā, paripuṭṭhaṃ 1bujjhantīti bojjhaṅgā, ekaggaṭṭhaṃ bujjhantīti bojjhaṅgā, avikkhepaṭṭhaṃ bujjhantīti bojjhaṅgā, paggahaṭṭhaṃ bujjhantīti bojjhaṅgā, avisāraṭṭhaṃ bujjhantīti bojjhaṅgā, anāvipaṭṭhaṃ bujjhantīti bojjhaṅgā, aniñjanaṭṭhaṃ bujjhantīti bojjhaṅgā, ekantupaṭṭhānavasena cittassa ṭhitaṭṭhaṃ bujjhantīti bojjhaṅgā, arammaṇaṭṭhaṃ bujjhantīti bojjhaṅgā, gocaraṭṭhaṃ bujjhantīti bojjhaṅgā, pahānaṭṭhaṃ [PTS Page 119] [\q 119/]     bujjhantīti bojjhaṅgā, pariccāgaṭṭhaṃ bujjhantīti bojjhaṅgā, vuṭṭhānaṭṭhaṃ bujjhantīti bojjhaṅgā, vivaṭṭanaṭṭhaṃ bujjhantīti bojjhaṅgā, santaṭṭhaṃ bujjhantīti bojjhaṅgā, paṇitaṭṭhaṃ bujjhantīti bojjhaṅgā vimuttataṭṭhaṃ bujjhantīti bojjhaṅgā, anāsavaṭṭhaṃ bujjhantīti bojjhaṅgā, taraṇaṭṭhaṃ bujjhantīti bojjhaṅgā, animittaṭṭhaṃ bujjhantīti bojjhaṅgā, appaṇihitaṭṭhaṃ bujjhantīti, bojjhaṅgā, suññataṭṭhaṃ bujjhantīti bojjhaṅgā, ekarasaṭṭhaṃ bujjhantīti bojjhaṅgā, anativattanaṭṭhaṃ bujjhantīti bojjhaṅgā, yuganaddhaṭṭhaṃ2- bujjhantīti bojjhaṅgā, niyyānaṭṭha 3bujjhantīti bojjhaṅgā, hetuṭṭhaṃ bujjhantīti bojjhaṅgā, dassanaṭṭhaṃ bujjhantīti bojjhaṅgā, ādhipateyyaṭṭhaṃ bujjhantīti bojjhaṅgā.

Samathassa avikkhepaṭṭhaṃ bujjhantīti bojjhaṅgā, vipassanāya anupassanaṭṭhaṃ bujjhantīti bojjhaṅgā, samathavipassanānaṃ ekarasaṭṭhaṃ bujjhantīti bojjhaṅgā, yuganaddhassa anativattanaṭṭhaṃ bujjhantīti bojjhaṅgā.

Sikkhāya samādānaṭṭhaṃ bujjhantīti bojjhaṅgā, ārammaṇassa gocaraṭṭhaṃ bujjhantīti bojjhaṅgā līnassa cittassa paggahaṭṭhaṃ bujjhantīti bojjhaṅgā, uddhatassa cittassa niggahaṭṭhaṃ bujjhantīti bojjhaṅgā, ubhovisuddhānaṃ ajjhapekkhenaṭṭhaṃ bujjhantīti bojjhaṅgā, visesādhigamaṭṭhaṃ bujjhantīti bojjhaṅgā, uttari paṭivedhaṭṭhaṃ bujjhantīti bojjhaṅgā, saccābhisamayaṭṭhaṃ bujjhantīti bojjhaṅgā, nirodhe patiṭṭhāpakaṭṭhaṃ 4bujjhantīti bojjhaṅgā.

1. Paripuraṇaṭṭhaṃ - machasaṃ,
2. Yuganandhaṭṭhaṃ - [PTS]
3. Niyyānikaṭṭhaṃ - sī.
4. Nirodhapatiṭṭhāpataṭṭhaṃ - [PTS]

[BJT Page 46] [\x  46/Saddhindriyassa adhimokkhaṭṭhaṃ bujjhantīti bojjhaṅgā, - pe - paññindriyassa dassanaṭṭhaṃ bujjhantīti bojjhaṅgā saddhābalassa assaddhiye akampiyaṭṭhaṃ bujjhantīti bojjhaṅgā, - pe - paññābalassa avijjāya akampiyaṭṭhaṃ bujjhantīti bojjhaṅgā, satisambojjhaṅgassa upaṭṭhānaṭṭhaṃ bujjhantīti bojjhaṅgā, - pe - upekkhāsambojjhaṅgassa pāṭisaṅkhānaṭṭhaṃ [PTS Page 120] [\q 120/]      bujjhantīti bojjhaṅgā, sammādiṭṭhiyā dassanaṭṭhaṃ bujjhantīti bojjhaṅgā - pe - sammāsamādhissa avikkhepaṭṭhaṃ bujjhantīti bojjhaṅgā,

Indriyānaṃ ādhipateyyaṭṭhaṃ bujjhantīti bojjhaṅgā, balānaṃ akampiyaṭṭhaṃ bujjhantīti bojjhaṅgā bojjhaṅgānaṃ 1niyyānaṭṭhaṃ bujjhantīti bojjhaṅgā, maggassa hetuṭṭhaṃ bujjhantīti bojjhaṅgā, satipaṭṭhānānaṃ upaṭṭhānaṭṭhaṃ bujjhantīti bojjhaṅgā, sammappadhānānaṃ padahanaṭṭhaṃ 2bujjhantīti bojjhaṅgā, iddhipādānaṃ ijjhanaṭṭhaṃ bujjhantīti bojjhaṅgā, saccānaṃ tathaṭṭhaṃ bujjhantīti bojjhaṅgā, maggānaṃ 3paṭippassaddhaṭṭhaṃ bujjhantīti bojjhaṅgā, phalānaṃ sacchikiriyaṭṭhaṃ bujjhantīti bojjhaṅgā 4-

Cittassa abhiniropanaṭṭhaṃ bujjhantīti bojjhaṅgā, vicārassa upavicāraṭṭhaṃ bujjhantīti bojjhaṅgā bojjhaṅgā, pītiyā pharaṇaṭṭhaṃ bujjhantīti bojjhaṅgā, sukhassa abhisandanaṭṭhaṃ bujjhantīti bojjhaṅgā, cittassa ekaggaṭṭhaṃ bujjhantīti bojjhaṅgā,

Āvajjanaṭṭhaṃ bujjhantīti bojjhaṅgā, vijānaṭṭhaṃ bujjhantīti bojjhaṅgā pajānanaṭṭhaṃ bujjhantīti bojjhaṅgā, sañjānanaṭṭhaṃ bujjhantīti bojjhaṅgā, ekodaṭṭhaṃ bujjhantīti bojjhaṅgā,

Abhiññāya ñātaṭṭhaṃ bujjhantīti bojjhaṅgā, pariññāya tīraṇaṭṭhaṃ bujjhantīti bojjhaṅgā pahānassa pariññāgaṭṭhaṃ bujjhantīti bojjhaṅgā, bhāvanāya ekarasaṭṭhaṃ bujjhantīti bojjhaṅgā, saccikirāyāya essanaṭṭhaṃ bujjhantīti [PTS Page 121] [\q 121/]     bojjhaṅgā, khandhānaṃ khandhaṭṭhaṃ bujjhantīti bojjhaṅgā, dhātunaṃ dhātuṭṭhaṃ bujjhantīti bojjhaṅgā, āyatanānaṃ āyatanaṭṭhaṃ bujjhantīti bojjhaṅgā, saṅkhatānaṃ saṅkhataṭṭhaṃ bujjhantīti bojjhaṅgā, asaṅkhatassa asaṅkhataṭṭhaṃ bujjhantīti bojjhaṅgā

1. ’Bojjhagānaṃ’ pāṭṭhoyaṃ - [PTS] katthaci sīhaḷākkhara potthakesu ca na dissati 2. Padahaṭṭhaṃ - [PTS] si 1 3. Payogānaṃ - syā [PTS] yogānaṃ - si 4. Ettha paññāya pajānanaṭṭhaṃ bujjhantīti khojjhaṅgā’ti - [PTS] katthavī sīhaḷa potthakesu dissati. 5. Abhiññeyyaṭṭhaṃ - syā

[BJT Page 48] [\x  48/Cittaṭṭhaṃ bujjhantīti bojjhaṅgā, cittānantariyaṭṭhaṃ bujjhantīti bojjhaṅgā cittassa vuṭṭhānaṭṭhaṃ bujjhantīti bojjhaṅgā, cittassa vivaṭṭanaṭṭhaṃ 1- bujjhantīti bojjhaṅgā, cittassa hetuṭṭhaṃ bujjhantīti bojjhaṅgā, cittassa paccayaṭṭhaṃ bujjhantīti bojjhaṅgā, cittassa vatthuṭṭhaṃ bujjhantīti bojjhaṅgā, cittassa bhummaṭṭhaṃ2- bujjhantīti bojjhaṅgā, cittassa ārammaṇaṭṭhaṃ bujjhantīti bojjhaṅgā, cittassa gocaraṭṭhaṃ bujjhantīti bojjhaṅgā bojjhaṅgā, cittassa cariyaṭṭhaṃ bujjhantīti bojjhaṅgā, cittassa gataṭṭhaṃ bujjhantīti bojjhaṅgā, cittassa abhinihāraṭṭhaṃ bujjhantīti bojjhaṅgā, cittassa niyyānaṭṭhaṃ bujjhantīti bojjhaṅgā, cittassa nissaraṇaṭṭhaṃ bujjhantīti bojjhaṅgā.

Ekatte āvajjanaṭṭhaṃ bujjhantīti bojjhaṅgā, ekatte vijānaṭṭhaṃ bujjhantīti bojjhaṅgā ekante sañjānaṭṭhaṃ bujjhantīti bojjhaṅgā, ekatte sañjānanaṭṭhaṃ bujjhantīti bojjhaṅgā, ekante ekodaṭṭhaṃ bujjhantīti bojjhaṅgā, ekatte upanibandhanaṭṭhaṃ bujjhantīti bojjhaṅgā, ekante pakkhandanaṭṭhaṃ bujjhantīti bojjhaṅgā, ekena pasidanaṭṭhaṃ bujjhantīti bojjhaṅgā, ekena santiṭṭhanaṭṭhaṃ bujjhantīti bojjhaṅgā, ekena vimuccanaṭṭhaṃ bujjhantīti bojjhaṅgā [PTS Page 122] [\q 122/]     ekena ’etaṃ santa’nti passanaṭṭhaṃ bujjhantīti bojjhaṅgā, ekena yānikataṭṭhaṃ bujjhantīti bojjhaṅgā, ekena vatthukataṭṭhaṃ bujjhantīti bojjhaṅgā, ekena anuṭṭhinaṭṭhaṃ bujjhantīti bojjhaṅgā, ekena paricitaṭṭhaṃ bujjhantīti bojjhaṅgā. Ekatte susamāraddhaṭṭhaṃ bujjhantīti bojjhaṅgā, ekatte pariggahaṭṭhaṃ bujjhantīti bojjhaṅgā ekante parivāraṭṭhaṃ bujjhantīti bojjhaṅgā, ekatte pariyuraṭṭhaṃ 3bujjhantīti bojjhaṅgā, ekante samodhinaṭṭhaṃ bujjhantīti bojjhaṅgā, ekatte adhiṭṭhanaṭṭhaṃ bujjhantīti bojjhaṅgā ekante āsevanaṭṭhaṃ bujjhantīti bojjhaṅgā, ekena bhāvanaṭṭhaṃ bujjhantīti bojjhaṅgā, ekena bahulikammaṭṭhaṃ bujjhantīti bojjhaṅgā, ekena susamuggataṭṭhaṃ bujjhantīti bojjhaṅgā ekena suvimuttaṭṭhaṃ bujjhantīti bojjhaṅgā,

1. Vijānanaṭṭhaṃ - [PTS]
2. Bhumaṭṭhaṃ - machasaṃ
3. Paripuraṇaṭṭhaṃ - machasaṃ

[BJT Page 50] [\x  50/Ekatte bujjhanaṭṭhaṃ bujjhantīti bojjhaṅgā, ekatte anukhujjhanaṭṭhaṃ bujjhantīti bojjhaṅgā ekante paṭikhujjhanaṭṭhaṃ bujjhantīti bojjhaṅgā, ekatte samujjhanaṭṭhaṃ bujjhantīti bojjhaṅgā, ekante bodhanaṭṭhaṃ bujjhantīti bojjhaṅgā, ekatte anubodhanaṭṭhaṃ bujjhantīti bojjhaṅgā, ekante paṭibodhanaṭṭhaṃ bujjhantīti bojjhaṅgā, ekena sambodhanaṭṭhaṃ bujjhantīti bojjhaṅgā, ekena bodhapakkhiyaṭṭhaṃ 2- bujjhantīti bojjhaṅgā, ekena anubodhapakkhiyaṭṭhaṃ bujjhantīti bojjhaṅgā ekena paṭibodhapakkhiyaṭṭhaṃ bujjhantīti bojjhaṅgā, ekena sambodhapakkhiyaṭṭhaṃ bujjhantīti bojjhaṅgā, ekena jotanaṭṭhaṃ bujjhantīti bojjhaṅgā, ekena ujjotanaṭṭhaṃ bujjhantīti bojjhaṅgā, ekena anujotaṭṭhaṃ bujjhantīti bojjhaṅgā. Ekatte paṭijotanaṭṭhaṃ bujjhantīti bojjhaṅgā, ekatte sañjotanaṭṭhaṃ bujjhantīti bojjhaṅgā

Pakāsanaṭṭhaṃ 3- bujjhantīti bojjhaṅgā, virovanaṭṭhaṃ bujjhantīti bojjhaṅgā [PTS Page 123] [\q 123/]     kilesānaṃ santāpanaṭṭhaṃ bujjhantīti bojjhaṅgā, amalaṭṭhaṃ bujjhantīti bojjhaṅgā, vimalaṭṭhaṃ bujjhantīti bojjhaṅgā, nimmalaṭṭhaṃ bujjhantīti bojjhaṅgā, samaṭṭhaṃ bujjhantīti bojjhaṅgā, samayaṭṭhaṃ bujjhantīti bojjhaṅgā, vivekaṭṭhaṃ bujjhantīti bojjhaṅgā, vivekacariyaṭṭhaṃ bujjhantīti bojjhaṅgā virāgāṭṭhaṃ bujjhantīti virāgacariyaṭṭhaṃ bujjhantīti bojjhaṅgā, nirodhaṭṭhaṃ bujjhantīti bojjhaṅgā, nirodhacariyaṭṭhaṃ bujjhantīti bojjhaṅgā vossaggaṭṭhaṃ bujjhantīti bojjhaṅgā. Vossaggacariyaṭṭhaṃ bujjhantīti bojjhaṅgā, vimuttaṭṭhaṃ bujjhantīti bojjhaṅgā vimutticariyaṭṭhaṃ bujjhantatī bojjhaṅgā.

1. bñjanaṭṭhaṃ - [PTS 2.] Bodhipakkhiyaṭṭhaṃ - machasaṃ syā [PTS]
3. Panāpataṭṭhaṃ - machasaṃ syā [PTS] vimaṃsāya jādaṭṭhaṃ nirodhaṭṭhaṃ syā pahānaṭṭhaṃnirodhaṭṭhaṃ - [PTS] adhikapadāni dissante

[BJT Page 52] [\x  52/Chandaṭṭhaṃ bujjhantīti bojjhaṅgā, chandassa mulaṭṭhaṃ bujjhantīti bojjhaṅgā, chandassa pādaṭṭhaṃ bujjhantīti bojjhaṅgā, chandassa padhānaṭṭhaṃ bujjhantīti bojjhaṅgā, chandassa ijjhanaṭṭhaṃ bujjhantīti bojjhaṅgā chandassa adhimokkhaṭṭhaṃ bujjhantīti bojjhaṅgā, chandassa paggahaṭṭhaṃ bujjhantīti bojjhaṅgā, chandassa upaṭṭhaṃ bujjhantīti bojjhaṅgā, chandassa avikkhepaṭṭhaṃ bujjhantīti bojjhaṅgā chandassa dassanaṭṭhaṃ bujjhantīti bojjhaṅgā.
Viriyaṭṭhaṃ bujjhantīti bojjhaṅgā, viriyaṭṭhaṃ mulaṭṭhaṃ bujjhantīti bojjhaṅgā, viriyaṭṭhaṃ pādaṭṭhaṃ bujjhantīti bojjhaṅgā, viriyaṭṭhaṃ padhānaṭṭhaṃ bujjhantīti bojjhaṅgā, viriyaṭṭhaṃ ijjhanaṭṭhaṃ bujjhantīti bojjhaṅgā viriyaṭṭhaṃ adhimokkhaṭṭhaṃ bujjhantīti bojjhaṅgā, viriyaṭṭhaṃ paggahaṭṭhaṃ bujjhantīti bojjhaṅgā, viriyaṭṭhaṃ upaṭṭhaṃ bujjhantīti bojjhaṅgā, viriyaṭṭhaṃ avikkhepaṭṭhaṃ bujjhantīti bojjhaṅgā viriyaṭṭhaṃ dassanaṭṭhaṃ bujjhantīti bojjhaṅgā.
Cittaṭṭhaṃ bujjhantīti bojjhaṅgā, cittaṭṭhaṃ mulaṭṭhaṃ bujjhantīti bojjhaṅgā, cittaṭṭhaṃ pādaṭṭhaṃ bujjhantīti bojjhaṅgā, cittaṭṭhaṃ padhānaṭṭhaṃ bujjhantīti bojjhaṅgā, cittaṭṭhaṃ ijjhanaṭṭhaṃ bujjhantīti bojjhaṅgā cittaṭṭhaṃ adhimokkhaṭṭhaṃ bujjhantīti bojjhaṅgā, cittaṭṭhaṃ paggahaṭṭhaṃ bujjhantīti bojjhaṅgā, cittaṭṭhaṃ upaṭṭhaṃ bujjhantīti bojjhaṅgā, cittaṭṭhaṃ avikkhepaṭṭhaṃ bujjhantīti bojjhaṅgā cittaṭṭhaṃ dassanaṭṭhaṃ bujjhantīti bojjhaṅgā.
Vimaṃsāya bujjhantīti bojjhaṅgā, vimaṃsāya mulaṭṭhaṃ bujjhantīti bojjhaṅgā, vimaṃsāya pādaṭṭhaṃ bujjhantīti bojjhaṅgā, vimaṃsāya padhānaṭṭhaṃ bujjhantīti bojjhaṅgā, vimaṃsāya ijjhanaṭṭhaṃ bujjhantīti bojjhaṅgā vimaṃsāya adhimokkhaṭṭhaṃ bujjhantīti bojjhaṅgā, vimaṃsāya paggahaṭṭhaṃ bujjhantīti bojjhaṅgā, vimaṃsāya upaṭṭhaṃ bujjhantīti bojjhaṅgā, vimaṃsāya avikkhepaṭṭhaṃ bujjhantīti bojjhaṅgā vimaṃsāya dassanaṭṭhaṃ bujjhantīti bojjhaṅgā.
 Dukkhassa piḷanaṭṭhaṃ bujjhantīti bojjhaṅgā, dukkhassa saṅkhataṭṭhaṃ bujjhantīti bojjhaṅgā, vimaṃsāya
Dukkhassa santāpaṭṭhaṃ bujjhantīti bojjhaṅgā, dukkhassa viparināmaṭṭhaṃ bujjhantīti bojjhaṅgā, samudayassa āyuhanaṭṭhaṃ bujjhantīti bojjhaṅgā maggassa niyyānaṭṭhā bujjhantīti bojjhaṅgā,
Dukkhassa piḷanaṭṭhaṃ bujjhantīti bojjhaṅgā, dukkhassa saṅkhataṭṭhaṃ bujjhantīti bojjhaṅgā, vimaṃsāya dukkhassa santāpaṭṭhaṃ bujjhantīti bojjhaṅgā, dukkhassa [PTS Page 124] [\q 124/]      viparināmaṭṭhaṃ bujjhantīti bojjhaṅgā, samudayassa nidānaṭṭhaṃ bujjhantīti bojjhaṅgā

Dukkhassa piḷanaṭṭhaṃ bujjhantīti bojjhaṅgā, dukkhassa saṅkhataṭṭhaṃ bujjhantīti bojjhaṅgā, vimaṃsāya dukkhassa santāpaṭṭhaṃ bujjhantīti bojjhaṅgā, dukkhassa viparināmaṭṭhaṃ bujjhantīti bojjhaṅgā, samudayassa saññagaṭṭhaṃ bujjhantīti bojjhaṅgā

Dukkhassa piḷanaṭṭhaṃ bujjhantīti bojjhaṅgā, dukkhassa saṅkhataṭṭhaṃ bujjhantīti bojjhaṅgā, vimaṃsāya dukkhassa santāpaṭṭhaṃ bujjhantīti bojjhaṅgā, dukkhassa viparināmaṭṭhaṃ bujjhantīti bojjhaṅgā, samudayassa pālibhodhaṭṭhaṃ bujjhantīti bojjhaṅgā

 Dukkhassa piḷanaṭṭhaṃ bujjhantīti bojjhaṅgā, dukkhassa saṅkhataṭṭhaṃ bujjhantīti bojjhaṅgā, vimaṃsāya
Dukkhassa santāpaṭṭhaṃ bujjhantīti bojjhaṅgā, dukkhassa viparināmaṭṭhaṃ bujjhantīti bojjhaṅgā, nirodhassa nissaraṇanaṭṭhaṃ bujjhantīti bojjhaṅgā

Dukkhassa piḷanaṭṭhaṃ bujjhantīti bojjhaṅgā, dukkhassa saṅkhataṭṭhaṃ bujjhantīti bojjhaṅgā, vimaṃsāya dukkhassa santāpaṭṭhaṃ bujjhantīti bojjhaṅgā, dukkhassa viparināmaṭṭhaṃ bujjhantīti bojjhaṅgā, nirodhassa vivekaṭṭhaṃ bujjhantīti bojjhaṅgā

Dukkhassa piḷanaṭṭhaṃ bujjhantīti bojjhaṅgā, dukkhassa saṅkhataṭṭhaṃ bujjhantīti bojjhaṅgā, vimaṃsāya dukkhassa santāpaṭṭhaṃ bujjhantīti bojjhaṅgā, dukkhassa viparināmaṭṭhaṃ bujjhantīti bojjhaṅgā, nirodhassa asaṅkataṭṭhaṃ bujjhantīti bojjhaṅgā

Dukkhassa piḷanaṭṭhaṃ bujjhantīti bojjhaṅgā, dukkhassa saṅkhataṭṭhaṃ bujjhantīti bojjhaṅgā, vimaṃsāya dukkhassa santāpaṭṭhaṃ bujjhantīti bojjhaṅgā, dukkhassa viparināmaṭṭhaṃ bujjhantīti bojjhaṅgā, nirodhassa amataṭṭhaṃ bujjhantīti bojjhaṅgā

 Dukkhassa piḷanaṭṭhaṃ bujjhantīti bojjhaṅgā, dukkhassa saṅkhataṭṭhaṃ bujjhantīti bojjhaṅgā, vimaṃsāya
Dukkhassa santāpaṭṭhaṃ bujjhantīti bojjhaṅgā, dukkhassa viparināmaṭṭhaṃ bujjhantīti bojjhaṅgā, maggassa nissaraṇanaṭṭhaṃ bujjhantīti bojjhaṅgā

Dukkhassa piḷanaṭṭhaṃ bujjhantīti bojjhaṅgā, dukkhassa saṅkhataṭṭhaṃ bujjhantīti bojjhaṅgā, vimaṃsāya dukkhassa santāpaṭṭhaṃ bujjhantīti bojjhaṅgā, dukkhassa viparināmaṭṭhaṃ bujjhantīti bojjhaṅgā, maggassa hetuṭṭhaṃ bujjhantīti bojjhaṅgā

Dukkhassa piḷanaṭṭhaṃ bujjhantīti bojjhaṅgā, dukkhassa saṅkhataṭṭhaṃ bujjhantīti bojjhaṅgā, vimaṃsāya dukkhassa santāpaṭṭhaṃ bujjhantīti bojjhaṅgā, dukkhassa viparināmaṭṭhaṃ bujjhantīti bojjhaṅgā, maggassa dassanaṭṭhaṃ bujjhantīti bojjhaṅgā

Dukkhassa piḷanaṭṭhaṃ bujjhantīti bojjhaṅgā, dukkhassa saṅkhataṭṭhaṃ bujjhantīti bojjhaṅgā, vimaṃsāya dukkhassa santāpaṭṭhaṃ bujjhantīti bojjhaṅgā, dukkhassa viparināmaṭṭhaṃ bujjhantīti bojjhaṅgā, maggassa ādhipateyyaṭṭhaṃ bujjhantīti bojjhaṅgā

Tathaṭṭhaṃ bujjhantīti bojjhaṅgā, anattaṭṭhaṃ bujjhantīti bojjhaṅgā, saccaṭṭhaṃ bujjhantīti bojjhaṅgā, paṭivedhaṭṭhaṃ bujjhantīti bojjhaṅgā, abhijānanaṭṭhaṃ bujjhantīti bojjhaṅgā, parijānanaṭṭhaṃ bujjhantīti bojjhaṅgā dhammaṭṭhaṃ bujjhantīti bojjhaṅgā, dhātuṭṭhaṃ bujjhantiti bojaṅgā, ñātaṭṭhaṃ bujjhantīti bojjhaṅgā, sacchikiriyaṭṭhaṃ bujjhantīti bojaṅgā, phassanaṭṭhaṃ bujjhantīti bojjhaṅgā, abhisamayaṭṭhaṃ bujjhantīti bojjhaṅgā.

 Saccānaṃ tathalakkhaṇavasena niddiṭṭhena soḷasake ’dukkhaṭṭhaṃ - samudayaṭṭhaṃ - nirodhaṭṭhaṃmaggaṭṭhaṃ bujjhantīti khojjhaṅgā’ti - machasaṃ potthake payuttaṃ padacatukkaṃ aññattha na dissati, aṭṭhakathāyapi na sameti.
1. Anaññathaṭṭhatthaṃ - [PTS[BJT Page 54] [\x  54/Nekkhammaṃ bujjhantīti bojjhaṅgā, abyāpādaṃ bujjhantīti bojjhaṅgā, ālokasaññaṃ bujjhantīti bojjhaṅgā, avikkhepaṃ bujjhantīti bojjhaṅgā, dhammavavatthānaṃ bujjhantīti bojjhaṅgā, ñāṇaṃ bujjhantīti bojjhaṅgā pāmojjaṃ bujjhantīti bojjhaṅgā,

Paṭhamaṃ jhānaṃ bujjhantīti bojjhaṅgā, - pe - nevasaññānāsaññāyatanasamāpattiṃ bujjhantīti bojjhaṅgā, aniccānupassanaṃ bujjhantīti bojjhaṅgā, - pe - sotāpattimaggaṃ bujjhantīti bojjhaṅgā, - pe - arahattamaggaṃ bujjhantīti bojjhaṅgā, arahatthaphalasamāpattiṃ bujjhantīti bojjhaṅgā

Adhimokkhaṭṭhena saddhindriyaṃ bujjhantīti bojjhaṅgā, - pe - dassanaṭṭhena paññindriyaṃ bujjhantīti bojjhaṅgā, assaddhiye akampiyaṭṭhena saddhābalaṃ bujjhantīti bojjhaṅgā, - pe - avijjāya akampiyaṭṭhena paññābalaṃ bujjhantīti bojjhaṅgā, upaṭṭhānaṭṭhena satisambojjhaṅga paññābalaṃ bujjhantīti bojjhaṅgā, upaṭṭhānaṭṭhena satisambojjhaṅga bujjhantīti bojjhaṅgā - pe - paṭisaṅkhānaṭṭhena upekkhāsambojjhaṅgaṃ bujjhantiti bojjhantiti bejjhaṅgā dassanaṭṭhena sammādiṭṭhiṃ bujjhantīti bojjhaṅgā - pe - avikkhepaṭṭhena sammāsamādhiṃ bujjhantīti bojjhaṅgā.

Adhimokkhaṭṭhena indriyaṃ bujjhantīti bojjhaṅgā, akampiyaṭṭhena balaṃ bujjhantīti bojjhaṅgā, niyyānaṭṭhena bujjhantīti 1bojjhaṅgā, hetuṭṭhena maggaṃ bujjhantīti bojjhaṅgā, upaṭṭhānaṭṭhena satisapaṭṭhānaṃ [PTS Page 125] [\q 125/]     bujjhantīti bojjhaṅgā, padahanaṭṭhenasammappadhānaṃ bujjhantīti bojjhaṅgā ijjhanaṭṭhena iddhipādaṃ bujjhantiti bojjhantiti bejjhaṅgā tathaṭṭhena saccaṃ bujjhantīti bojjhaṅgā

Avikkhepaṭṭhena samathaṃ bujjhantīti bojjhaṅgā, anupassanaṭṭhena vipassanaṃ bujjhantīti bojjhaṅgā, ekarasaṭṭhena samathavipassanaṃ bujjhanatīti bojjhaṅgā, anativattanaṭṭhena yuganaddhaṃ bujjhantīti bojjhaṅgā.

Saṃvaraṭṭhena silavisuddhiṃ bujjhantīti bojjhaṅgā, avikkhepaṭṭhena cittasuddhiṃ bujjhantīti bojjhaṅgā, dassanaṭṭhena diṭṭhivisuddhiṃ bujjhantīti bojjhaṅgā, muttaṭṭhena vimokkhaṃ bujjhantīti bojjhaṅgā, paṭivedhaṭṭhena vijjaṃ bujjhantīti bojjhaṅgā, pariccāgaṭṭhena vimuttiṃ bujjhantīti bojjhaṅgā samucchādaṭṭhena khaye ñāṇaṃ bujjhantiti bejjhaṅgā paṭippassaddhaṭṭhena anuppāde ñāṇaṃ bujjhantīti bojjhaṅgā

1. Niyyānaṭṭhaṃ bujjhantīti - sabbattha

[BJT Page 56] [\x  56/Chandaṃ mulaṭṭhena bujjhantīti bojjhaṅgā, manasikāraṃ samuṭṭhānaṭṭhena bujjhantīti bojjhaṅgā phassaṃ samodhānanaṭṭhena bujjhantīti bojjhaṅgā, vedanaṃ samosaraṇaṭṭhena bujjhantīti bojjhaṅgā, samādhiṃ pamukhaṭṭhena bujjhantīti bojjhaṅgā, satiṃ ādhipateyyaṭṭhena bujjhantīti bojjhaṅgā paññaṃ taduttaraṭṭhena 1- bujjhantiti bojjhaṅgā vimuttiṃ sāraṭṭhena bujjhantīti bojjhaṅgā amatogadhaṃ nibbānaṃ pariyosānaṭṭhena bujjhantīti bojjhaṅgā.

(Sāvatthinidānaṃ: )
Tatra kho āyasmā sāriputto bhikkhu āmantesi ’āmuso bhikkhavo’ti 2’āvuso’ti kho te bhikkhu āyasmato sāriputtassa paccassosuṃ, āyasmā sāriputto etadavoca:

’Sattime avuso bojjhaṅgā. Katame satta: satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pitisambojjhaṅgo passaddhīsambojjhaṅgo samādhisambojjhago upekkhāsambojjhaṅgo ime kho āvuso satta bojjhaṅgā.

Imesaṃ khavāhaṃ āvuso sattannaṃ bojjhaṅgānaṃ yena yena bojjhaṅgena ākaṅkhāmi pubbanahasamayaṃ 3- viharituṃ, tena tena bojjhaṅgana pubbanhasamayaṃ viharāmi, yena yena bojjhaṅgena ākaṅkhāmi majjhanhasamayaṃ 4- yena yena bojjhaṅgena ākaṅkhāmi sāyanhasamayaṃ viharituṃ, tena tena bojjhaṅgana pubbanhasamayaṃ viharāmi, yena yena bojjhaṅgena ākaṅkhāmi sāyanhasamayaṃ viharituṃ, tena tena bojjhaṅgana [PTS Page 126] [\q 126/]     sāsanhasamayaṃ viharāmi, satisambojjhaṅgo iti ce me āvuso hoti, appamāṇo’ti me hoti, ’susamāraddho’ti me hoti, tiṭṭhantaṃ ca naṃ 5tiṭṭhatī’ti pajānāmi, sacepi me cavati, ’idappaccayā cavatīti pajānāmi, dhammavicayasambojjhaṅgo iti ce me āvuso hoti, appamāṇo’ti me hoti, ’susamāraddho’ti me hoti, tiṭṭhantaṃ ca naṃ tiṭṭhatī’ti pajānāmi, sacepi me cavati, ’idappaccayā cavatīti pajānāmi, upekkhāsasambojjhaṅgo iti ce me āvuso hoti, ’appamāṇo’ti me hoti, ’susamāraddho’ti me hoti, tiṭṭhantaṃ ca naṃ5- tiṭṭhatī’ti pajānāmi, sacepi me cavati, ’idappaccayā cavatīti pajānāmi,

1. Tatuntaraṭṭhena - pu, machasaṃ, [PTS]
2. Āvusoti - syā
3. Pubbaṇanaṃ - machasaṃ, sa, syā [PTS]
4. Majjhanahita samayaṃ - machasaṃ, majjhantikasamayaṃ - syā [PTS]
5. Tiṭṭhantaṃ varaṃ - syā, niṭṭhittaṃ vacanaṃ - [PTS[BJT Page 58] [\x  58/Seyyathāpi āvuso rañño vā rājamahāmattassa vā nānā rattanaṃ dussānaṃ dussakaraṇḍako puro assa, so yaññadve dussayuhaṃ ākaṅkheyya pubbanhasamayaṃ pārupituṃ, taṃ tadeva dussayugaṃ pubbanhasamayaṃ pārupeyya. Yaññadeva dussayuhaṃ akaṅkheyya majjhanhasamayaṃ pārupituṃ, taṃ tadeva dussayugaṃ sāyanhasamayaṃ pārupeyya evamevakhavāhaṃ āvuso imesaṃ sattannaṃ bojjhaṅgānaṃ yena yena bojjhaṅgena ākaṅkāmi pubbanhasamayaṃ vihāratuṃ, tena tena bojjhaṅgana pubbanhasamayaṃ viharāmi, yena yena bojjhaṅgena ākaṅkhāmi majjhanahasamayaṃ sāyanhasamayaṃ viharituṃ, tena tena bojjhaṅgana pubbanhasamayaṃ viharāmi, yena yena bojjhaṅgena ākaṅkhāmi sāyanhasamayaṃ viharituṃ, tena tena bojjhaṅgana sāsanhasamayaṃ viharāmi, satisambojjhaṅgo iti ce me āvuso hoti, appamāṇo’ti me hoti, ’susamāraddho’ti me hoti, tiṭṭhantaṃ ca naṃ tiṭṭhatī’ti pajānāmi, sacepi me cavati, ’idappaccayā cavatīti pajānāmi, dhammavicayasambojjhaṅgo iti ce me āvuso hoti, appamāṇo’ti me hoti, ’susamāraddho’ti me hoti, tiṭṭhantaṃ ca naṃ tiṭṭhatī’ti pajānāmi, sacepi me cavati, ’idappaccayā cavatīti pajānāmi, upekkhāsasambojjhaṅgo iti ce me āvuso hoti, ’appamāṇo’ti me hoti, ’susamāraddho’ti me hoti, tiṭṭhantaṃ ca naṃ tiṭṭhatī’ti pajānāmi, sacepi me cavati, ’idappaccayā cavatīti pajānāmi,

Kathaṃ ’satisambojjhaṅgo iti ce hoti’ti bojjhaṅgo, yāvatā nirodhupaṭṭhāti tāvatā ’satisambojjhaṅgo iti ce hoti’ti bojjhaṅgo. Seyyathāpi telappadipassajhayato yāvatā acci tāvatā vaṇṇo yāvatā vaṇṇo tāvatā acici, evameva yāvatā nirodhupaṭṭhāti, tāvatā satisambojjhaṅgo, ’iti ce hoti’ti bojjhaṅgo. [PTS Page 127] [\q 127/]
. 9
Kathaṃ ’appamāṇo iti ce hoti’ti bojjhaṅgo, pamāṇabaddhā2kilesā sabbeva ca pariyuṭhānaṃ ye ca saṅkhārā ponobhavikā, appamāṇo nirodho acalaṭṭhena asaṅkhataṭṭhena yāvatā nirodhupaṭṭhāti tāvatā ’appamāṇo iti ce hoti’ti bojjhaṅgo.

Kathaṃ ’susamāraddho iti ce hoti’ti bojjhaṅgo, visamā kilesā sabbeva ca pariyuṭhānā ye ca saṅkhārā ponobhavikā, samadhammo nirodho sattaṭṭhena paṇitaṭṭhena yāvatā nirodhupaṭṭhāti tāvatā susamāraddho iti ce hoti’ti bojjhaṅgo.
1. Iti ce me - machasaṃ,
2. Pamāṇabandhā - [PTS] syā pamāṇavantā - syā
3. Iti me - [PTS]
[A] bojjhaṅgasaṃyutta - pabbatavagga - 4. Vatthasuttaṃ
[BJT Page 60] [\x  60/Kathaṃ tiṭṭhantaṃ ca naṃ tiṭṭhatiti pajānāmi, sacepi cavati, idappaccayā me vacatī’ti pajānāmi, katihākārehi satisambojjhaṅgo tiṭṭhati: katihākārehi satisambājjhaṅgo cavati:

Aṭṭhahākārehi satisambojjhaṅgo tiṭṭhati, aṭṭhahākārehi satisambojjhaṅgo cavati.
Katamehi aṭṭhahākārehi satisambojjhaṅgo niṭṭhati; anuppādaṃ āvajjitattā satisambojjhaṅgo tiṭṭhati, uppādaṃ anāvajjitattā satisambojjhaṅgo tiṭṭhiti, appacattaṃ āvajjitattā satisambojjhaṅgā tiṭṭhati, pavattaṃ anāvajjitattā satisambojjhaṅge tiṭṭhati, nimittaṃ anāvajjitattā satisambojjhaṅgo tiṭṭhati, nirodhaṃ āvajjitattā satisambojjhaṅgo tiṭṭhati, saṅkhāre anāvajjitattā satisambojjhaṅgo taṭṭhati. Imehi aṭṭhahākārehi satisambojjhaṅgo tiṭṭhati.

Katamehi aṭṭhahākārehi satisambojjhaṅgo vacati; uppādaṃ āvajjitattā satisambojjhaṅgo vacati, anuppādaṃ anāvajjitattā satisambojjhaṅgo cavati, pavattaṃ āvajjitattā satisambojjhaṅgā vacati, pavattaṃ anāvajjitattā satisambojjhaṅge vacati, animittaṃ anāvajjitattā satisambojjhaṅgo vacati, saṅkhāre āvajjitattā satisambojjhaṅgo vacati, nirodhā anāvajjittā satisambojjhaṅgo vacati. Imehi aṭṭhahākārehi satisambojjhaṅgo vacati. [PTS Page 128] [\q 128/Evaṃ tiṭṭhantaṃ ca naṃ tiṭṭhatīti pajānāmi, sacepi cavati, idapaccayā me vacanīti pajānāti kathaṃ dhammavicayasambojjhaṅgo iti ce me āvuso hoti, appamāṇo’ti me hoti, ’susamāraddho’ti me hoti, tiṭṭhantaṃ ca naṃ tiṭṭhatī’ti pajānāmi, sacepi me cavati, ’idappaccayā cavatīti pajānāmi, upekkhāsasambojjhaṅgo iti ce me āvuso hoti, ’appamāṇo’ti me hoti, ’susamāraddho’ti me hoti, tiṭṭhantaṃ ca naṃ tiṭṭhatī’ti pajānāmi, sacepi me cavati, ’idappaccayā cavatīti pajānāmi,

Kathaṃ upekkhāsambojjhaṅgo iti ce hoti’ti bojjhaṅgo, yāvatā nirodhupaṭṭhāti tāvatā upekkhāsambojjhaṅgo iti ce hoti’ti bojjhaṅgo. Seyyathāpi telappadipassa jhayato yāvatā acci tāvatā vaṇṇo yāvatā vaṇṇo tāvatā acici, evameva yāvatā nirodhupaṭṭhāti, tāvatā satisambojjhaṅgo, ’iti ce hoti’ti bojjhaṅgo.

Kathaṃ ’appamāṇo iti ce hoti’ti bojjhaṅgo, pamāṇabaddhā kilesā sabbeva ca pariyuṭṭhānā ye ca saṅkhārā ponobhavikā, appamāṇo nirodho avalaṭṭhena asaṅkhataṭṭhena yāvatā nirodhupaṭṭhāti tāvatā ’appamāṇo iti ce hoti’ti bojjhaṅgo.

[BJT Page 62] [\x  62/Kathaṃ ’susamāraddho iti ce hoti’ti bojjhaṅgo. Visamā kilesā sabbeva pariyuṭṭhānā ye ca saṅkhāra penobhavikā, samadhamamo nirodho santaṭṭhena paṇitaṭṭhena yāvatā nirodhupaṭṭhāti, tāvatā ’susamāraddho iti ce heti’ti bojjhaṅgo.

Kathaṃ ’tiṭṭhantaṃ ca naṃ tiṭṭhatiti pajānāmi, sacepi cavati, idappaccayā me vacatī’ti pajānāmi, katihākārehi upekkhāsambojjhaṅgo tiṭṭhati: katihākārehi upokkhasambājjhaṅgo cavati:

Aṭṭhahākārehi upokkhāsambojjhaṅgo tiṭṭhati, aṭṭhahākārehi upekkhāsambojjhaṅgo cavati.

Katamehi aṭṭhahākārehi upekkhāsambojjhaṅgo niṭṭhati; anuppādaṃ āvajjitattā upekkhāsambojjhaṅgo tiṭṭhati, uppādaṃ anāvajjitattā upekkhāsambojjhaṅgo tiṭṭhiti, appacattaṃ āvajjitattā upekkhāsambojjhaṅgā tiṭṭhati, pavattaṃ anāvajjitattā upekkhāsambejjhaṅge tiṭṭhati, animittaṃ āvajjitattā upekkhāsambojjhaṅgo tiṭṭhati, nimittaṃ anāvajjittaṃ upekkhāsambojjhaṅgo tiṭṭhati, nirodhaṃ āvajjitattā upekkhāsamabojjhaṅgo niṭṭhati, saṅkhāre anāvajjittā upekkhāsambojjhaṅgo tiṭṭhati imehi aṭṭhahākārehi upekkhāsambojjhaṅgo tiṭṭhati.

Katamehi aṭṭhahākārehi upekkhāsambojjhaṅgo vacati; uppādaṃ āvajjitattā upekkhāsambojjhaṅgo vacati, anuppādaṃ anāvajjitattā upekkhāsambojjhaṅgo cavati,
Pavattaṃ āvajjitattā upekkhāsambojjhaṅgā vacati, pavattaṃ anāvajjitattā [PTS Page 129] [\q 129/]     upekkhāsambojjhaṅge vacati, animittaṃ anāvajjitattā upekkhāsambojjhaṅgo vacati, saṅkhāre āvajjitattā upekkhāsambojjhaṅgo vacati, nirodhā anāvajjittā upekkhasambojjhaṅgo vacati. Imehi aṭṭhahākārehi upekkhāsambojjhaṅgo vacati.
Evaṃ tiṭṭhantaṃ ca naṃ tiṭṭhatīti pajānāmi, sacepi cavati, idapaccayā me vacanīti pajānāmi

Bojjhaṅgakathā [PTS Page 130] [\q 130/]      samattā.

[BJT Page 64] [\x  64/2. 4
Mettākathā
(Sāvatthinidānaṃ: )

"Mettāya bhikkhave cetovimuttiyā āsevitāya bhāvitāya bahulikatāya yānikatāya vatthukatāya anuṭṭhitāyā paricittāya susamāraddhāya ekādasānisaṃsā pāṭikaṅkhā. Katame ekādasa: sukhaṃ supati, sukhaṃ paṭikhujjhati, na pāpakaṃ supinaṃ passati, manussānaṃ piyo hoti, amanussānaṃ piyo hoti, devatā rakkhanti, nāssa aggi vā visaṃ vā satthaṃ vā kamati, tuvaṭaṃ cittaṃ samādhiyati, mukhaṇṇo vippasidati, asammuḷho kālaṃ karoti, uttariṃ 1- appaṭivijjhanto brahmalokupago hoti. Mettāya bhikkhave cetovimuttiyā āsevitāya bhāvitāya bahulikaratāya yānikatāya vatthukatāya anuṭṭhātāya paricitāya susamāraddhāya. Ime ekādasānisaṃsā paṭikaṅkhā. [AAtthi anodhiso pharaṇā mettācetovimutti, atthi odhiso pharaṇā mettācetovimutti, atthi disāpharaṇā mettācetovimutti.

Katihākārehi anodhiso pharaṇā mettāvetovimutti katihākarehi odhiso pharaṇā mettācetovimutti, katihākārehi disāpharaṇā mettācetovimutti:

Pañcahākārehi anodhiso pharaṇā mettāvetovimutti sattāhākarehi odhiso pharaṇā mettācetovimutti, dasahākārehi disāpharaṇā mettācetovimutti:

Katamehi pañcahākārehi anodhiso pharaṇā mettācetovimutti: sabbe sattā averā abyāpajjā 2- anīghā 3- sukhī attānaṃ pariharantu. Sabbe pāṇā bhāvapariyāpannā averā abyāpajjā anīghā sukhī attānaṃ pariharantuti imehi pañcahākārehi anodhiso pharaṇā mettācetovimutti:

Abyāpajjā anīghā sukhī attānaṃ pariharantu. Sabbe bhūtā bhāvapariyāpannā
Averā abyāpajjā anīghā sukhī attānaṃ pariharantuti imehi pañcahākārehi anodhiso pharaṇā mettācetovimutti:

Katamehi pañcahākārehi anodhiso pharaṇā mettācetovimutti: sabbe sattā averā abyāpajjā anīghā sukhī attānaṃ pariharantu. Sabbe puggalā bhāvapariyāpannā
Averā abyāpajjā [PTS Page 131] [\q 131/]      anīghā sukhī attānaṃ pariharantuti imehi pañcahākārehi anodhiso pharaṇā mettācetovimutti: sabbe attabhāvapariyāpannā averā abyāpajjā anīghā sukhī attānaṃ pariharantuti imehi pañcahākārehi anodhiso pharaṇā mettācetovimutti:
Katamehi sattahākārehi odhiso pharaṇā mettācetovimutti: sabbā itthiyo averā abyāpajjā anīghā sukhī attānaṃ pariharantu. Sabbe purisā averā abyāpajjā anīghā sukhi attānaṃ pariharantuti imehi sattahākārehi odhiso pharaṇā mettācetovimutti:

Katamehi sattahākārehi odhiso pharaṇā mettācetovimutti: sabbā itthiyo averā abyāpajjā anīghā sukhī attānaṃ pariharantu. Sabbe ariyā averā abyāpajjā anīghā sukhi attānaṃ pariharantuti imehi sattahākārehi odhiso pharaṇā mettācetovimutti:

Katamehi sattahākārehi odhiso pharaṇā mettācetovimutti: sabbā itthiyo averā abyāpajjā anīghā sukhī attānaṃ pariharantu. Sabbe anariyā averā abyāpajjā anīghā sukhi attānaṃ pariharantuti imehi sattahākārehi odhiso pharaṇā mettācetovimutti:

Katamehi sattahākārehi odhiso pharaṇā mettācetovimutti: sabbā itthiyo averā abyāpajjā anīghā sukhī attānaṃ pariharantu. Sabbe dvo averā abyāpajjā anīghā sukhi attānaṃ pariharantuti imehi sattahākārehi odhiso pharaṇā mettācetovimutti:

Katamehi sattahākārehi odhiso pharaṇā mettācetovimutti: sabbā itthiyo averā abyāpajjā anīghā sukhī attānaṃ pariharantu. Sabbe manussā averā abyāpajjā anīghā sukhi attānaṃ pariharantuti imehi sattahākārehi odhiso pharaṇā mettācetovimutti:

Katamehi sattahākārehi odhiso pharaṇā mettācetovimutti: sabbā itthiyo averā abyāpajjā anīghā sukhī attānaṃ pariharantu. Sabbe vinipātikā averā abyāpajjā anīghā sukhi attānaṃ pariharantuti imehi sattahākārehi odhiso pharaṇā mettācetovimutti:

1. Uttari - machasaṃ [a] ekādasakaṅguttara - dutiyavagga (11, 2, 5)
2. Abyapajjha - syā, [PTS] sa 3. Anigghā - syā

[BJT Page 66] [\x  66/Katamehi dasahākārehi disāpharaṇā mettācetovimutti: sabbe puratthimāya disāya sattā averā abyāpajjā anīghā sukhi attānaṃ pariharantu. Sabbe pacchimāya disāya sattā averā abyāpajjā anīghā sukhī attānaṃ pariharantu. Sabbe uttarā disāya sattā averā abyāpajjā anīghā sukhī attānaṃ pariharantu. Sabbe dakkhīṇāya disāya sattā averā abyāpajjā anīghā sukhī attānaṃ pariharantu. Sabbe puratthimāya anudisāya sattā averā abyāpajjā anīghā sukhī attānaṃ pariharantu. Sabbe pacchimāya anudisāya sattā averā abyāpajjā anīghā sukhi attānaṃ pariharantu. Sabbe uttarā anudisāya sattā averā abyāpajjā anīghā sukhī attānaṃ pariharantu. Sabbe dakkhīṇāya anudisāya sattā averā abyāpajjā anīghā sukhī attānaṃ pariharantu. Sabbe heṭṭhimāya disāya sattā averā abyāpajjā anīghā sukhī attānaṃ pariharantu. Sabbe uparimāya disāya sattā averā abyāpajjā anīghā sukhī attānaṃ pariharantu. Sabbe puratthimāya disāya pāṇā averā abyāpajjā anīghā sukhi attānaṃ pariharantu. Sabbe dakkhīṇāya disāya bhūtā averā abyāpajjā anīghā sukhī attānaṃ pariharantu. Sabbe puratthimāya anudisāya puggalā averā abyāpajjā anīghā sukhī attānaṃ pariharantu. Sabbe pacchimāya anudisāya attabhāvapariyāpantā averā abyāpajjā anīghā sukhī attānaṃ pariharantu. Sabbe itthiyā anudisāya sattā averā abyāpajjā anīghā sukhi attānaṃ pariharantu. Sabbe dakkhīṇāya anudisāya purisā averā abyāpajjā anīghā sukhī attānaṃ pariharantu. Sabbe heṭṭhimāya disāya ariyā averā abyāpajjā anīghā sukhī attānaṃ pariharantu. Sabbe anariyā averā abyāpajjā anīghā sukhi attānaṃ pariharantu. Sabbe dve averā abyāpajjā anīghā sukhi attānaṃ pariharantu. Sabbe manussā averā abyāpajjā anīghā sukhī attānaṃ pariharantu. Sabbe vinipātikā averā abyāpajjā anīghā sukhī attānaṃ pariharantu. Sabbe pacchima disāya vinipātikā averā abyāpajjā anīghā sukhī attānaṃ pariharantu. Sabbe uttarāya disāya vinipātikā averā abyāpajjā anīghā sukhi attānaṃ pariharantu. Sabbe dakkhiṇāya disāya vinipātikā averā abyāpajjā anīghā sukhī attānaṃ pariharantu. Sabbe puratthikā anudisāya vinipātikā averā abyāpajjā anīghā sukhī attānaṃ pariharantu. Sabbe pacchimamāya anudisāya vinipātikā averā abyāpajjā anīghā sukhī attānaṃ pariharantu. Sabbe uttarāya anudisāya vinipātikā averā abyāpajjā anīghā sukhī attānaṃ pariharantu. Sabbe dakkhiṇāya anudisāya vinipātikā averā abyāpajjā anīghā sukhī attānaṃ pariharantu. Sabbe heṭṭhimāya disāya vinipātikā averā abyāpajjā anīghā sukhī attānaṃ pariharantu. Sabbe uparimāya disāya vinipātikā averā abyāpajjā anīghā sukhī attānaṃ pariharantu. Imehi dasahākārehi disāpharaṇā mettācetovimutti.

Sabbesaṃ sattānaṃ pīḷanaṃ vajajetvā apīḷanāya, upaghātaṃ vajjetvā anupaghātena, sattāpaṃ vajjetvā asantāpena, pariyādānaṃ vajjetvā apariyādānena, vibesaṃ vajjetvā avihesāya sabbe sattā averino hontu. Mā merino, sukhino hontu mādukkhino, sukhitattā hontu mā dukkhitattā’ti imehi aṭṭhahākārehi sabbe satte 1mettāyatīti mettā, taṃ dhammaṃ cetayatīti ceto, [PTS Page 132] [\q 132/]     sabbabyāpādapariyuṭṭhānehi vimuccatīti, mettā ca vimutti cāti mettācetovimutti.
. 0Sabbe sattā averino hontu khemino hontu, sukhino hontutī saddhāya adhimuccati, saddhindriyaparibhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu khemino hontu, sukhino hontutī viriyaṃ paggaṇhāti, viriyindriyaparibhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu khemino hontu, sukhino hontutī satiṃ upaṭṭhāpeti, satindriyaparibhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu khemino hontu, sukhino hontutī cittaṃ samādahati, samādhindriyaparibhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu khemino hontu, sukhino hontutī paññāya pajānāti, paññindriyaparibhāvitā hoti mettācetovimutti.
. 0
1. Sabbe sattā - [PTS[BJT Page 68] [\x  68/. 1Imāni pañcindriyāni mettāya cetevimuttiyā āsevanā honti imehi pañcahi indriyehi mettācetovimutti āseviyati. Imāni pañcindriyayāni mettāya cetovimuttiyā bhāvanā honti, imāni pañcahi pañcindriyehi mettāya cetevimutti bhāviyati imehi pañcahi indriyāni mettācetovimuttiyā bahulīkatā honti, imehi pañcahi indriyehi mettācetovimutti bahulikariyati imāni pañcindriyāni mettāya cetovimuttiyā alaṅkārā honti, imehi pañcahi indriyehi mettācetovimutti svālaṅkatā hoti. Imehi pañcindriyehi mettācetovimuttiyā parikkhārā honti, imehi pañcahi indriyehi mettācetovimutti suparikkhatā hoti imāni pañcindriyāni mettāya cetovimuttiyā parivārā honti, imehi pañcahi indriyehi mettācetovimutti suparivutā hoti.
Imāni pañcindriyāni mettāya cetevimuttiyā āsevanā honti bhāvanā honti, bahulīkatā honti, aṅkārā honti, parikkhārā honti, parivārā honti, pāripuri honti, sahagatā honti, sahajātā honti, saṃsaṭṭhā honti, sampayuttā honti, pakkhandanā honti, saṃsidanā 1- honti, pantiṭṭhanā honti, vimuccanaṃ honti, ’etaṃ santa’nti phassanā honti, yānikatā [PTS Page 133] [\q 133/]      honti, vatthukathā honti, anuṭṭhitā honti, paricitā honti, susamāraddhā honti, subhāvitā honti, svādhiṭṭhitā honti, susamuggatā honti, suvimutatā, honti, nibbattenti, jotenti, pakāsenti. 2-

Sabbe sattā averino hontu khemino hontu, sukhino hontutī assaddhiye na kampiti, saddhābalaparibhāvitā3- hoti mettācetovimutti.

Sabbe sattā averino hontu khemino hontu, sukhino hontutī kosajje na kammati, viribalaparibhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu khemino hontu, sukhino hontutī pamādena kampati, satibalaparibhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu khemino hontu, sukhino hontutī uddhacce na kampati, samādhibalaparibhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu khemino hontu, sukhino hontutī avijjāya na kampati, paññābalaparibhāvitā hoti mettācetovimutti.

1. Pasidanā - machasaṃ, [PTS]
2. Patāpenti - machasaṃ, syā, pahāsenti - [PTS]
3. Saddhābalaṃ paribhāvitā - [PTS[BJT Page 70] [\x  70/Imāni pañca balāni mettāya cetevimuttiyā āsevanā honti imehi pañcahi balehi mettācetovimutti āseviyati. Imāni pañca balāni mettāya cetovimuttiyā bhāvanā honti, imāni pañcahi balehi mettāya cetevimutti bhāviyati imehi pañcahi balāni mettāya cetovimuttiyā bahulīkatā honti, imehi pañcahi balehi mettācetovimutti bahulikariyati imāni pañca balāni mettāya cetovimuttiyā alaṅkārā honti, imehi pañcahi balehi mettācetovimutti svālaṅkatā hoti. Imehi pañca balāni mettāya cetovimuttiyā parikkhārā honti, imehi pañcahi balehi mettācetovimutti suparikkhatā hoti imāni pañca balāni mettāya cetovimuttiyā parivārā honti, imehi pañcahi balehi mettācetovimutti suparivutā hoti.

Imāni pañca balāni mettāya cetevimuttiyā āsevanā honti bhāvanā honti, bahulīkatā honti, aṅkārā honti, parikkhārā honti, parivārā honti, pāripuri honti, sahagatā honti, sahajātā honti, saṃsaṭṭhā honti, sampayuttā honti, pakkhandanā honti, saṃsidanā honti, pantiṭṭhanā honti, vimuccanaṃ [PTS Page 134] [\q 134/]      honti, ’etaṃ santa’nti phassanā honti, yānikatā honti, vatthukathā honti, anuṭṭhitā honti, paricitā honti, susamāraddhā honti, subhāvitā honti, svādhiṭṭhitā honti, susamuggatā honti, suvimutatā, honti, nibbattenti, jotenti, pakāsenti.

Sabbe sattā averino hontu khemino hontu, sukhino hontutī satiṃ upaṭṭhāpeti, satisambojjhaṅga 1- paribhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu khemino hontu, sukhino hontutī paññāya pavicināti 2- dhammavicayasambojjhaṅgaparibhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu khemino hontu, sukhino hontutī virīyaṃ paggaṇhāti, viriyasambojjhaṅgaparibhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu khemino hontu, sukhino hontutī pariḷāhaṃ paṭippassa pitisambojjhaṅgaparibhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu khemino hontu, sukhino hontutī duṭṭhulla paṭippassambheti. Passaddhisambojjhaṅgaparibhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu khemino hontu, sukhino hontu cittaṃ samādahati samādhipatisambojjhaṅgaparibhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu khemino hontu, sukhino hontu ñāṇena kilese paṭisaṅkhāti, upekkhāsambojjhaṅgaparibhāvitā hoti mettācetovimutti.
1. Satisambojjhaṅgaṃ paribhāvitā - [PTS]
2. Paricivitāni - [PTS[BJT Page 72] [\x  72/. 8Ime satta bojjhaṅgā mettāya cetovimuttiyā āsevanā honti, imehi sattahi bojjhaṅgehi mettācetovimutti āsevīyati.

Ime satta bojjhaṅgā mettāya cetovimuttiyā bhāvanā honti, imehi sattahi bojjhaṅgehi mettācetovimutti bhāvīyati.

Ime satta bojjhaṅgā mettāya cetovimuttiyā bahulikatā honti, imehi sattahi bojjhaṅgehi mettācetovimutti bahulikariyati.

Ime satta bojjhaṅgā mettāya cetovimuttiyā alaṅkārā honti, imehi sattahi bojjhaṅgehi mettācetovimutti svāṅkatā hoti.

Ime satta bojjhaṅgā mettāya cetovimuttiyā parikkhārā honti, imehi sattahi bojjhaṅgehi mettācetovimutti suparikkhatā hoti.

Ime satta bojjhaṅgā mettāya cetovimuttiyā parivārā honti, imehi sattahi bojjhaṅgehi mettācetovimutti suparivutā hoti.

Ime satta bojjhaṅgā mettāya cetovimuttiyā āsevanā honti, bhāvanā honti, bahulikatā honti, alaṅkārā honti, parikkhārā honti, parivārā honti, pāripurī honti, sahagatā honti, sahajātā honti, saṃsaṭṭhā honti, sampayuttā honti pakkhandanā honti, pasidanā honti, santiṭṭhānā honti, [PTS Page 135] [\q 135/]      vimuccanā honti, etaṃ santa’nti phassanā honti, yānikatā honti, vatthukathā honti, anuṭṭhitā honti, parivitā honti, susamāraddhā honti, subhāvitā honti, svādhiṭṭhitā honti, susamuggatā honti, suvimuttā honti, nibbattetti, jotenti, pakāsenti.

Sabbe sattā averino hontu khemino hontu, sukhino hontūti sammā passati, sammādiṭṭhiparibhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu khemino hontu, sukhino hontūti sammā abhiniropeti, sammāsaṅkappaparibhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu khemino hontu, sukhino hontūti sammāparigaṇhāti, sammāvācāparibhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu khemino hontu, sukhino hontūti sammā samuṭṭhāpeti, sammākammantaparibhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu khemino hontu, sukhino hontūti sammā vodāpeti, sammāājivaparibhāvitā hoti mettācetovimutti.

[BJT Page 74.] [\x 74/Sabbe sattā averino hontu khemino hontu, sukhino hontūti sammā paggaṇhāti, sammāvāyāmaparibhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu khemino hontu, sukhino hontūti sammā upaṭṭhāpeti, sammāsatiparibhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu khemino hontu, sukhino hontūti sammā samādhihati, sammāsamādhiparibhāvitā hoti mettācetovimutti.

Ime aṭṭha maggaṅgā mettāya cetovimuttiyā āsevanā honti, imehi aṭṭhahi maggaṅgehi mettācetovimutti āsevīyati, ime aṭṭha maggaṅgā mettāya cetovimuttiyā bhāvanā honti, imehi aṭṭhahi maggaṅgehi mettāceto vimutti bhāviyati. Ime aṭṭha maggaṅgā mettāya cetovimuttiyā bahulikatā honti, imehi aṭṭhahi maggaṅgehi mettācetovimutti bahulikariyati. Ime aṭṭhamaggaṅgā mettāya cetovimuttiyā alaṅkārā honti, ime aṭṭha maggaṅgā mettāya cetovimutti svālakkhatā hoti, imehi aṭṭhahi maggaṅgehi mettāyā cetovimuttiyā parikkhārā honti, ime aṭṭhahi maggaṅgehi mettācetovimutti suparikkhatā hoti, ime aṭṭha maggaṅgā mettāyā cetovimuttiyā parivarā honti, imehi aṭṭhahi maggaṅgehi mettācetovimutti suparivutā hoti.

Ime aṭṭha maggaṅgā mettāya cetovimuttiyā āsevanā [PTS Page 136] [\q 136/]      honti, bhāvanā honti, bahulikatā honti, aṅkārā honti, parikkhārā honti, parivārā honti, pāripuri honti, sahagatā honti, sahajātā honti, saṃsaṭṭhā honti, sampayuttā honti, pakkhandatā honti, pasidanā honti, santiṭṭhanā honti, vimuccatā honti, ’eta satta’nti phassanā honti, yānikatā honti, vatthukatā honti anuṭṭhitā honti, paricitā honti, susamaraddhā honti, svādhiṭṭhitā honti, susamuggatā honti, suvimuttā honti, nibbattenti, jotenti, pakāsenti.

Sabbeṃ sāṇātaṃ - pe - sabbesaṃ bhātānaṃ - pe - sabbesaṃ puggalānaṃ - pe - sabbesaṃ attabhāvapariyāpannānaṃ - pe - sabbesaṃ itthinaṃ - pe - sabbesaṃ purisānaṃ - pe - sabbesaṃ ariyānaṃ - pe - sabbesaṃ anariyānaṃ - pe - sabbesaṃ devānaṃ - pe - sabbesaṃ manussānaṃ - pe - sabbesaṃ vinipātikānaṃ pīḷanaṃ vajajetvā apīḷanāya, upaghātaṃ vajjetvā anupaghātena, santāpaṃ vajjetvā asantāpena, pariyādānaṃ vajjetvā apariyādānena, vihesaṃ vajjetvā avihesāya, sabbe vinipātikā averino hontu, mā verino, sukhino hontu, mā dukkhino, sukhitattā hontu, mā dukkhitattāti imehi aṭṭhahākārehi sabbe vinipātike mettāyatīti mettā, taṃ dhammaṃ cetayatīti ceto, sabbabyāpāda pariyuṭṭhānehi vimuccitīti vimutti, mettā ca ceto ca vimutti cāti mettācetovimutti.

[BJT Page 76] [\x  76/Sabbe vinipātikā acerano hontu, khemino hontu, sukhino honti saddhāya adhimuccati, saddhindriya paribhāvitā hoti mettā cetovimutti - pe - nibbattenti, jotenti, pakāsenti.

Sabbeṃ puratthimāya disāya sattānaṃ - pe- sabbesaṃ pacchimāya disāya sattānaṃ -pesabbesaṃ uttarāya disāya sattānaṃ - pe - sabbesaṃ dakkhiṇāya disāya sattānaṃ -pesabbesaṃ paratthimāya anudisāya sattānaṃ -pe - sabbesaṃ pacchāmāya anudisāya sattānaṃ - pe - sabbesaṃ uttarāya anudisāya sattānaṃ - pe - sabbesaṃ dakkhiṇāya anudisāya sattānaṃ - pe - sabbesaṃ heṭṭhimāya disāya sattānaṃ - pe - sabbesaṃ uparimāya disāya sattānaṃ pīḷanaṃ vajajetvā apīḷanāya, upaghātaṃ vajjetvā anupaghātena santāpaṃ vajjetvā asantāpena, pariyādānaṃ vajjetvā apariyādānena, vihesaṃ vajjetvā avihesāya, sabbe uparimāya disāya sattā averino hontu, mā verino sukhino hontu, mā dukkhino, sukhitattā hontu, mā dukkhitattāti imehi aṭṭhahākārehi sabbe uparimāya disāya satte mettāyatīti mettā, taṃ dhammaṃ cetayatīti ceto, sabbabyāpāda pariyuṭṭhānehi vimuccitīti vimutti, mettā ca ceto ca vimutti cāti mettācetovimutti.

Sabbe uparimāya disāya sattā acerano hontu, khemino hontu, sukhino honti saddhāya adhimuccati, saddhindriyaparibhāvitā [PTS Page 137] [\q 137/]     hoti mettā cetovimutti - pe - nibbattenti, jotenti, pakāsenti.

Sabbesaṃ puratthimāya disāya pāṇānaṃ - pe- bhūtānaṃ - pe - puggalānaṃ - pe - attabhāvapariyāpannānaṃ -pe - sabbasaṃ itthānaṃ - pe - sabbesaṃ purisānaṃ - pe - sabbesaṃ ariyānaṃ - pe - sabbesaṃ anariyānaṃ - pe - sabbesaṃ devānaṃ - pe - sabbesaṃ manussānaṃ - pe - sabbesaṃ vinipātikānaṃ - pe - sabbesaṃ pacchimāya disāya vinipātikānaṃ -pe- sabbesaṃ uttarāya disāya vinipātikānaṃ - pe - sabbesaṃ dakkhiṇāya disāya vinipātikānaṃ -pe- sabbesaṃ puratthimāya anudisāya vinipātikānaṃ -pe - sabbesaṃ pacchāmāya anudisāya vinipātikānaṃ - pe - sabbesaṃ uttarāya anudisāya vinipātikānaṃ - pe - sabbesaṃ dakkhiṇāya anudisāya vinipātikānaṃ - pe - sabbesaṃ heṭṭhimāya disāya vinipātākānaṃ - pe - sabbesaṃ uparimāya disāya vinipātikānaṃ pīḷanaṃ vajajetvā apīḷanāya, upaghātaṃ vajjetvā anupaghātena santāpaṃ vajjetvā asantāpena, pariyādānaṃ vajjetvā apariyādānena, vihesaṃ vajjetvā avihesāya, sabbe uparimāya disāya sattā averino hontu, mā verino sukhino hontu, mā dukkhino, sukhitattā hontu, mā dukkhitattāti imehi aṭṭhahākārehi sabbe uparimāya disāya satte mettāyatīti mettā, taṃ dhammaṃ cetayatīti ceto, sabbabyāpāda pariyuṭṭhānehi vimuccitīti vimutti, mettā ca ceto ca vimutti cāti mettācetovimutti.

[BJT Page 78] [\x  78/Sabbe uparimāya disāya vināpātikā averino hontu, khemino hontu, sukhino hontūti saddhāya adhimuccati, saddhindriya paribhāvitā hoti mettācetovimutti. Sabbe uparimāya disāya vināpātikā averino hontu, khemino hontu, sukhino hontūti viriyaṃ paggaṇhāti, viriyindriyaparibhāvitā hoti mettācetovimutti. Sabbe uparimāya disāya vināpātikā averino hontu, khemino hontu, sukhino hontūti saddhāya adhimuccati, satindriyaparibhāvitā hoti mettācetovimutti. Sabbe uparimāya disāya vināpātikā averino hontu, khemino hontu, sukhino hontūti cittaṃ samādahati, samādhindriyaparibhāvitā hoti mettācetovimutti. Sabbe uparimāya disāya vināpātikā averino hontu, khemino hontu, sukhino hontūti paññāya pajānāti, paññindriyaparibhāvitā hoti mettācetovimutti.

Imāni pañcindriyāni mettāya cetovimuttiyā āsevanā honti, imehi pañcahi indriyehi mettācetovimutti āseviyati - pe - nibbattenti, jotenti, pakāsenti.

Sabbe uparimāya disāya vināpātikā averino hontu, khemino hontu, sukhino hontūti assaddhiyena kampati, saddhābalaparibhāvitā hoti mettācetovimutti. Sabbe uparimāya disāya vināpātikā averino hontu, khemino hontu, sukhino hontūti kosajje na kampati, viriyabalaparibhāvitā hoti mettācetovimutti. Sabbe uparimāya disāya vināpātikā averino hontu, khemino hontu, sukhino hontūti pamāde na kampati, sati balaparibhāvitā hoti mettācetovimutti. Sabbe uparimāya disāya vināpātikā averino hontu, khemino hontu, sukhino hontūti uddhacce na kampati, samādhibalaparibhāvitā hoti mettācetovimutti. Sabbe uparimāya disāya vināpātikā averino hontu, khemino hontu, sukhino hontūti avijjāya na kampati, paññābalaparibhāvitā hoti mettācetovimutti.

Imāni pañca balāni mettāya cetovimuttiyā āsevanā honti, imehi pañca balehi mettācetovimutti āseviyati - pe - nibbattenti, jotenti,
Pakāsenti. [PTS Page 138] [\q 138/Sabbe uparimāya disāya vināpātikā averino hontu, khemino hontu, sukhino hontūti satiṃ upaṭṭhāpeti, satisambojjhaṅgaparibhāvitā hoti mettā cetovimutti. - Pe - paññāya pavicitāti, dhammavicaya sababojjhaṅgaparibhāvitā hoti mettāvimutti - pe - viriyaṃ paggaṇhāti, viriyasambojjhaṅgaparibhāvitā hoti mettā cetovimutti - pe - pariḷāhaṃ paṭippassambheti, pitisambojjhaṅgaparibhāvitā hoti mettācetovimutti - pe - duṭṭhullaṃ paṭippassambheti, passaddhisambojjhaṅgaparibhāvitā hoti mettacetovimutti - pe - cittaṃ samādahati, samādhisamabojjhaṅgaparibhāvitā hoti mettācetovimutti, ñāṇena kilesa paṭisaṅkhāti, upekkhosabbojjhaṅgaparibhāvitā hoti mettācetovimutti.

Imāni satta bojjhaṅgā mettāya cetovimuttiyā āsevanā honti, imehi sattahi bojjhaṅgehi mettācetovimutti āseviyati - pe - nibbattenti, jotenti, pakāsenti.

[BJT Page 80] [\x  80/Sabbe uparimāya disāya vinipātikā averino hontu, kemino hontu, sukhino hontūti sammā passati, sammādiṭṭhiparibhāvitā hoti mettācetovimutti sabbe uparimāya disāya vinipātikā averino hontu, kemino hontu, sukhino hontūti sammā abhiniropeti, sammādiṭṭhiparibhāvitā hoti mettācetovimutti sabbe uparimāya disāya vinipātikā averino hontu, kemino hontu, sukhino hontūti sammā parigaṇhāti, sammādiṭṭhiparibhāvitā hoti mettācetovimutti sabbe uparimāya disāya vinipātikā averino hontu, kemino hontu, sukhino hontūti sammā samuṭṭhāpeti, sammādiṭṭhiparibhāvitā hoti mettācetovimutti sabbe uparimāya disāya vinipātikā averino hontu, kemino hontu, sukhino hontūti sammā vedāpeti, sammāājivaparibhāvitā hoti mettācetovimutti sabbe uparimāya disāya vinipātikā averino hontu, kemino hontu, sukhino hontūti sammā paggaṇhāti, sammāvāyāmaparibhāvitā hoti mettācetovimutti sabbe uparimāya disāya vinipātikā averino hontu, kemino hontu, sukhino hontūti sammā upaṭṭhāti, sammāsatiparibhāvitā hoti mettācetovimutti sabbe uparimāya disāya vinipātikā averino hontu, kemino hontu, sukhino hontūti sammā samādahati, sammāsamādhiparibhāvitā hoti mettācetovimutti

Ime aṭṭha maggaṅgā mettāya cetovimuttiyā āsevanā honti, ime aṭṭha maggaṅgā mettācetovimuttiyā āseviyati honti, ime aṭṭha maggaṅgā mettāya cetovimuttiyā āsevanā honti, ime aṭṭha maggaṅgā mettāya cetovimuttiyā parivārā honti, ime aṭṭha maggaṅgā mettācetovimutti suparivutā hoti.

Ime aṭṭha maggaṅgā mettāya cetovimuttiyā asevanā honti, bhāvanā honti, bahulikatā honti, alaṅkārā honti, parikkhārā honti, parivārā honti, [PTS Page 139] [\q 139/]     pāripuri honti, sahagatā honti, sahajatā honti, saṃsaṭṭhā honti, sampayuttā honti, pakkhandanā honti, pasidanā honti, santiṭṭhānā honti, vimuccanā honti, ’etaṃ satta’nti phassanā honti, yānikatā honti, vatthukatā honti, anuṭṭhitā honti, paricitā honti, susamāraddhā honti, subhāvitā honti, svādhiṭṭhitā honti, susamuggatā honti, suvimuttā honti. Nibbattenti, jotenti, pakāsentīti.

Mettākathā [PTS Page 140] [\q 140/]      samattā

2. 5
Virāga kathā
Virogo maggo, vimutti phalaṃ.

Kathaṃ virāgo maggo sotāpattimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi vicchādiṭṭhiyā virajjati, tadanuvattakakilesehi ca khandhehi ca virajjati, bahiddhā ca sabbanimittehi virajjati, virāgo virāgārammaṇo virāgagocaro virāge samudāgato 1virāge ṭhito virāge patiṭṭhito.

1. Vimokkho - syā mokkho - sa.

[BJT Page 82] [\x  82/Virāgoti dve nibbanañca virāgo ye ca nibbānārammaṇatājātā dhammā sabbe virāgā honti virāgā, sahajātāni sattaṅgāni virāgaṃ gacchantīti virāgo maggo, etena maggena buddhā ca sāvakā ca agataṃ disaṃ nibbānaṃ gacchantīti aṭṭhaṅgiko maggo, yāvatā puthusamaṇabrāhmaṇanaṃ parappavādānaṃ maggā ayameva ariyo aṭṭhaṅgiko maggo aggo ca seṭṭho ca pāmokkho, 1- ca uttamo ca pavaro cāti maggānaṃ aṭṭhaṅgiko seṭṭho.

Abhiniropanaṭṭhena sammāsaṅkappo. Miccāsaṅkappā virajjati tadanu vattakakilesehi ca khandhehi ca virajjati, bahiddhā ca sabbanimittehi virajjati, virāgo virāgārammaṇo virāgagocaro virāge samudāgato virāge ṭhito virāge patiṭṭhito pariggahaṭṭhena sammāvācā miccāvāyāya virajjati tadanu vattakakilesehi ca khandhehi ca virajjati, bahiddhā ca sabbanimittehi virajjati, virāgo virāgārammaṇo virāgagocaro virāge samudāgato virāge ṭhito virāge patiṭṭhito samuṭṭhānaṭṭhena sammākammanno. Miccākammanta virajjati [PTS Page 141] [\q 141/]      tadanu vattakakilesehi ca khandhehi ca virajjati, bahiddhā ca sabbanimittehi virajjati, virāgo virāgārammaṇo virāgagocaro virāge samudāgato virāge ṭhito virāge patiṭṭhito vodānaṭṭhena sammāajivo miccāājivo virajjati tadanu vattakakilesehi ca khandhehi ca virajjati, bahiddhā ca sabbanimittehi virajjati, virāgo virāgārammaṇo virāgagocaro virāge samudāgato virāge ṭhito virāge patiṭṭhito paggahaṭṭhena sammāvāyāmo miccāvāyāmā virajjati tadanu vattakakilesehi ca khandhehi ca virajjati, bahiddhā ca sabbanimittehi virajjati, virāgo virāgārammaṇo virāgagocaro virāge samudāgato virāge ṭhito virāge patiṭṭhito upaṭṭhānaṭṭhena sammāsati micchāsatiyā virajjati tadanu vattakakilesehi ca khandhehi ca virajjati, bahiddhā ca sabbanimittehi virajjati, virāgo virāgārammaṇo virāgagocaro virāge samudāgato virāge ṭhito virāge patiṭṭhito avikkhepaṭṭhena sammāsamādhi micchāsamādhito virajjati tadanu vattakakilesehi ca khandhehi ca virajjati, bahiddhā ca sabbanimittehi virajjati, virāgo virāgārammaṇo virāgagocaro virāge samudāgato virāge ṭhito virāge patiṭṭhito
Virāgoti dve nibbanañca virāgo ye ca nibbānārammaṇatājātā dhammā sabbe virāgā honti virāgā, sahajātāni sattaṅgāni virāgaṃ gacchantīti virāgo maggo, etena maggena buddhā ca sāvakā ca agataṃ disaṃ nibbānaṃ gacchantīti aṭṭhaṅgiko maggo, yāvatā puthusamaṇabrāhmaṇanaṃ parappavādānaṃ maggā ayameva ariyo aṭṭhaṅgiko maggo aggo ca seṭṭho ca pāmokkho, 1- ca uttamo ca pavaro cāti maggānaṃ aṭṭhaṅgiko seṭṭho.

Sakadāgāmimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi oḷārikā kāmarāgasaññojanā paṭighasaññojanā oḷārikā kāmarāgānusayā paṭighānusayā virajjati, tadanuvattakakilesehi ca khandhehi ca virajjati, bahiddhā ca sabbanimittehi virajjahi virajjati, virāgo virāgārammaṇo virāgagocaro virāge samudānagato virāge ṭhito virāge patiṭṭhito

Sakadāgāmimaggakkhaṇe avikkhepaṭṭhena sammāsamādhi oḷārikā kāmarāgasaññojanā paṭighasaññojanā oḷārikā kāmarāgānusayā paṭighānusayā virajjati, tadanuvattakakilesehi ca khandhehi ca virajjati, bahiddhā ca sabbanimittehi virajjahi virajjati, virāgo virāgārammaṇo virāgagocaro virāge samudānagato virāge ṭhito virāge patiṭṭhito

1. Vimokkho - syā mokkho - sa

[BJT Page 84] [\x  84/Virāgoti dve virāgā: nibbanañca virāgo ye ca nibbānārammaṇatājātā dhammā sabbe virāgā honti virāgā, sahajātāni sattaṅgāni virāgaṃ gacchantīti virāgo maggo, etena maggena buddhā ca sāvakā ca agataṃ disaṃ nibbānaṃ gacchantīti aṭṭhaṅgiko maggo, yāvatā puthusamaṇabrāhmaṇanaṃ parappavādānaṃ maggā ayameva ariyo aṭṭhaṅgiko maggo aggo ca seṭṭho ca pāmokkho, ca uttamo ca pavaro cāti maggānaṃ aṭṭhaṅgiko seṭṭho.

Anāgāmimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi aṇusahagatā kāmārāgasaññojanā paṭighasaññojanā aṇusahagatā paṭighānusayā virajjati, tadanuvattakakilesehi ca
Khandhehi ca virajjati, bahiddhā ca sabbanimittehi virajjahi virajjati, virāgo virāgārammaṇo

Anāgāmimaggakkhaṇe avikkhepaṭṭhena sammāsamādhi aṇusahagatā kāmārāgasaññojanā paṭighasaññojanā aṇusahagatā paṭighānusayā virajjati, tadanuvattakakilesehi ca
Khandhehi ca virajjati, bahiddhā ca sabbanimittehi virajjahi virajjati, virāgo virāgārammaṇo virāgagocaro virāge samudānagato virāge ṭhito virāge patiṭṭhito
[PTS Page 142] [\q 142/]
Virāgoti dve virāgā: nibbanañca virāgo ye ca nibbānārammaṇatājātā dhammā sabbe virāgā honti virāgā, sahajātāni sattaṅgāni virāgaṃ gacchantīti virāgo maggo, etena maggena buddhā ca sāvakā ca agataṃ disaṃ nibbānaṃ gacchantīti aṭṭhaṅgiko maggo, yāvatā puthusamaṇabrāhmaṇanaṃ parappavādānaṃ maggā ayameva ariyo aṭṭhaṅgiko maggo aggo ca seṭṭho ca pāmokkho, ca uttamo ca pavaro cāti maggānaṃ aṭṭhaṅgiko seṭṭho.
. 0
Arahattamaggakkhaṇe dassanaṭṭhena sammādiṭṭhi rūparāgā arūparāgā mānā uddhaccā avijāya mānānusayā bhavarāgānusayā avijjānusayā virajjati, tadanuvattakakilesehi ca khandhehi ca virajjati, bahiddhā ca sabbanimittehi virajjahi virajjati, virāgo virāgārammaṇo virāgagocaro virāge samudānagato virāge ṭhito virāge patiṭṭhito

Arahattamaggakkhaṇe dassanaṭṭhena sammāsamādhi rūparāgā arūparāgā mānā uddhaccā avijāya mānānusayā bhavarāgānusayā avijjānusayā virajjati, tadanuvattakakilesehi ca khandhehi ca virajjati, bahiddhā ca sabbanimittehi virajjahi virajjati, virāgo virāgārammaṇo virāgagocaro virāge samudānagato virāge ṭhito virāge patiṭṭhito

Virāgoti dve virāgā: nibbanañca virāgo ye ca nibbānārammaṇatājātā dhammā sabbe virāgā honti virāgā, sahajātāni sattaṅgāni virāgaṃ gacchantīti virāgo maggo, etena maggena buddhā ca sāvakā ca agataṃ disaṃ nibbānaṃ gacchantīti aṭṭhaṅgiko maggo, yāvatā puthusamaṇabrāhmaṇanaṃ parappavādānaṃ maggā ayameva ariyo aṭṭhaṅgiko maggo aggo ca seṭṭho ca pāmokkho, ca uttamo ca pavaro cāti maggānaṃ aṭṭhaṅgiko seṭṭho.

. 1Dassanacirāgo sammādiṭṭhi, abhiniropanavirāgo sammāsaṅkappo pariggavirāgo sammāvācā, samuṭṭhānavirāgo sammākammanto, vodānavirāgo sammāājīvo, paggahavirāgo sammāvāyāmo, upāṭṭhānavirāgo sammāsati, avikkhepavirāgo sammādamādhi.

[BJT Page 86] [\x  86/Upaṭṭhānavirāgo satisambojjhaṅgā, pavicayavirāgo dhammavicayasambojjhaṅgo, pagagahavirāgo viriyasambojjhaṅgo, eraṇavirāgo pitisambojjhaṅgo, upasasamavirāgo passaddhisambojjhaṅgo, avikkhepavirāgo samādhisambojjhaṅgo, paṭisaṅkhānavirāgo upekkhāsambojjhaṅgo. [PTS Page 143] [\q 143/Assaddhiye akampiyavirāgo saddhābalaṃ, kosajje akampiyavirāgo viriyabalaṃ, pamāde akampiyavirāgo satibalaṃ, uddhacce akampiyavirāgo samādhibalaṃ, avijjāya akampiya virāgo pañcābalaṃ.

Adhimokkhavirāgo saddhindriyaṃ, paggahavirālo viriyindriyaṃ, upaṭṭhānavirāgo, satindriyaṃ, avikkhepavirālo samādhindriyaṃ, dassanavirāgo paññindriyaṃ,

Ādhipateyyaṭṭhena indriyāni virāgo, akampiyaṭṭhena balaṃ virāgo, niyyānaṭṭhena bojjhaṅgā virāgo, hetuṭṭhena maggo virāgo, upaṭṭhānaṭṭhena satipaṭṭhānā virāgo, padahanaṭṭhena sammappadhānā virāgo, ijjhanaṭṭhena iddhipādā virāgo, 1tathaṭṭhena saccā virāgo, avikkhepaṭṭhena samatho virāgo, anupassanaṭṭhena vipassanā virāgo, ekarasaṭṭhena samathavipassanā virago, anatavattanaṭṭhena yuganaddhaṃ, 2virago, saṃvaraṭṭhena silavisuddhi virāgo avikkhepaṭṭhena cittavisuddhi virāgo, dasasnanaṭṭhena diṭṭhivisuddhi virāgo, vimuttaṭṭhena vimokkho virāgo, paṭivedhaṭṭhena vijjā virāgo, pariccāgaṭṭhena vimutti virāgo, samucchedanaṭṭhena khaye ñāṇaṃ virāgo, chando mulaṭṭhena virāgo, manasikāro samuṭṭhānaṭṭhena virāgo, phasso samodhānaṭṭhena virāgo, vedanā samosaraṇaṭṭhena virāgo, samādhi pamukhaṭṭhena virāgo, sati ādhipateyyaṭṭhena virāgo, paññā taduttaraṭṭhena 3virāgo, vimutti sāraṭṭhena virāgo, amatogadhaṃ nibbānaṃ pariyosānaṭṭhena virāgo. 4-

Dassanamaggo sammādiṭṭhi, abhiniropanamaggo sammāsaṅkappo pariggavirāgo
Sammāvācā, samuṭṭhānavirāgo sammākammanto, vodānavirāgo sammāājīvo, paggahavirāgo sammāvāyāmo, upāṭṭhānavirāgo sammāsati, avikkhepavirāgo sammādamādhi.

Upaṭṭhānavirāgo satisambojjhaṅgā, pavicayavirāgo dhammavicayasambojjhaṅgo, pagagahavirāgo viriyasambojjhaṅgo, eraṇavirāgo pitisambojjhaṅgo, upasasamavirāgo passaddhisambojjhaṅgo, avikkhepavirāgo samādhisambojjhaṅgo, paṭisaṅkhānavirāgo upekkhāsambojjhaṅgo.

Assaddhiye akampiyavirāgo saddhābalaṃ, kosajje akampiyavirāgo viriyabalaṃ, pamāde akampiyavirāgo satibalaṃ, uddhacce akampiyavirāgo samādhibalaṃ, avijjāya akampiya virāgo pañcābalaṃ.

Adhimokkhavirāgo saddhindriyaṃ, paggahavirālo viriyindriyaṃ, upaṭṭhānavirāgo, satindriyaṃ, avikkhepavirālo samādhindriyaṃ, dassanavirāgo paññindriyaṃ,

. 3Ādhipateyyaṭṭhena indriyāni virāgo, akampiyaṭṭhena balaṃ virāgo, niyyānaṭṭhena bojjhaṅgā virāgo, hetuṭṭhena maggo virāgo, upaṭṭhānaṭṭhena satipaṭṭhānā virāgo, padahanaṭṭhena sammappadhānā virāgo, ijjhanaṭṭhena iddhipādā virāgo, tathaṭṭhena saccā virāgo, avikkhepaṭṭhena samatho virāgo, anupassanaṭṭhena vipassanā virāgo, ekarasaṭṭhena samathavipassanā virago, anatavattanaṭṭhena yuganaddhaṃ, virago, saṃvaraṭṭhena silavisuddhi virāgo avikkhepaṭṭhena cittavisuddhi virāgo, dasasnanaṭṭhena diṭṭhivisuddhi virāgo, vimuttaṭṭhena vimokkho virāgo, paṭivedhaṭṭhena vijjā virāgo, pariccāgaṭṭhena vimutti virāgo, samucchedanaṭṭhena khaye ñāṇaṃ virāgo, chando mulaṭṭhena virāgo, manasikāro samuṭṭhānaṭṭhena virāgo, phasso samodhānaṭṭhena virāgo, vedanā samosaraṇaṭṭhena virāgo, samādhi pamukhaṭṭhena virāgo, sati ādhipateyyaṭṭhena virāgo, paññā taduttaraṭṭhena virāgo, vimutti sāraṭṭhena virāgo, amatogadhaṃ nibbānaṃ pariyosānaṭṭhena virāgo. Evaṃ virāgo maggo.
. 3
. 2Kathaṃ vimutti phalaṃ sotāpattiphalakkhaṇe dassanaṭṭhena sammā diṭṭhi micchādiṭṭhiyā vimuttā hoti, tadanuvattakakilesehi ca khandhehi ca vimuttā hoti, bahiddhā ca sabbanimittehi vimuttā hoti. Vimutti vimuttārammaṇā vimuttigocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā patiṭṭhitā.

Vimuttīti dve vimuttiyo: nibbānañca vimutti, ye ca nibbanārammaṇātā jānā dhammā sabbe 5- vimuttā hontī vimuttiphalaṃ.
. 2
1. Virāgā - si,
2. Yuganandhaṃ - [PTS]
3. Tatuntaraṭṭhena - machasaṃ, [s]
4. Pariyosānaṭṭhena maggo machasaṃ, pariyosāna cirāgo - si ’amatogadhaṃ - pe - virāgo"ti syā [PTS] potthakesu na dissati
5. Sabbe ca - machasaṃ
[BJT Page 88] [\x  88/Abhiniropanaṭṭhena 1- sammāsaṅkappo micchāsaṅkappo [PTS Page 144] [\q 144/]     vimuttā hoti, tadanuvattakakilesehi ca khandhehi ca vimuttā hoti, bahiddhā ca sabbanimittehi vimuttā hoti. Vimutti vimuttārammaṇā vimuttigocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā patiṭṭhitā.

Vimuttīti dve vimuttiyo: nibbānañca vimutti, ye ca nibbanārammaṇātā jānā dhammā sabbe vimuttā hontī vimutti phalaṃ.

Pariggahaṭṭhena sammāvācā vicchāvācāya vimuttā hoti tadanuvattakakilesehi ca khandhehi ca vimuttā hoti, bahiddhā ca sabbanimittehi vimuttā hoti. Vimutti vimuttārammaṇā vimuttigocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā patiṭṭhitā. Samuṭṭhānaṭṭhena sammākammanto micchākammantā vimuttā hoti, tadanuvattakakilesehi ca khandhehi ca vimuttā hoti, bahiddhā ca sabbanimittehi vimuttā hoti. Vimutti vimuttārammaṇā vimuttigocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā patiṭṭhitā. Vodānaṭṭhena sammāājīvo micchāājivo vimuttā hoti, tadanuvattakakilesehi ca khandhehi ca vimuttā hoti, bahiddhā ca sabbanimittehi vimuttā hoti. Vimutti vimuttārammaṇā vimuttigocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā patiṭṭhitā. Paggahaṭṭhena sammāvāyāmo micchāvāyāmā vimuttā hoti, tadanuvattakakilesehi ca khandhehi ca vimuttā hoti, bahiddhā ca sabbanimittehi vimuttā hoti. Vimutti vimuttārammaṇā vimuttigocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā patiṭṭhitā. Upaṭṭhanaṭṭhena sammāsati micchāsatiyā vimuttā hoti, tadanuvattakakilesehi ca khandhehi ca vimuttā hoti, bahiddhā ca sabbanimittehi vimuttā hoti. Vimutti vimuttārammaṇā vimuttigocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā patiṭṭhitā. Avikkhepaṭṭhena sammāsamādhi micchāsamādhito vimuttā hoti, tadanuvattakakilesehi ca khandhehi ca vimuttā hoti, bahiddhā ca sabbanimittehi vimuttā hoti. Vimutti vimuttārammaṇā vimuttigocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā patiṭṭhitā.

Vimuttīti dve vimuttiyo: nibbānañca vimutti, ye ca nibbanārammaṇātā jānā dhammā sabbe vimuttā hontī vimutti phalaṃ.

Sakadāgāmiphalakkhaṇe dassanaṭṭhena sammādiṭṭhi oḷārikā kāmarāgasaññājatā paṭighasaññojanā olārikā kāmarāgānusayā paṭighānusayā vimutto hoti, tadanuvattakakilesehi ca khandhehi ca vimuttā hoti, bahiddhā ca sabbanimittehi vimutto hoti, vimutti vimuttārammaṇā vimutti gocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā patiṭṭhitā.

Sakadāgāmiphalakkhaṇe avikkhepaṭṭhena sammāsamādhi oḷārikā kāmarāgasaññājatā paṭighasaññojanā olārikā kāmarāgānusayā paṭighānusayā vimutto hoti, tadanuvattakakilesehi ca khandhehi ca vimuttā hoti, bahiddhā ca sabbanimittehi vimutto hoti, vimutti vimuttārammaṇā vimutti gocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā patiṭṭhitā.

Vimuttīti dve vimuttiyo: nibbānañca vimutti, ye ca nibbanārammaṇātā jānā dhammā sabbe vimuttā hontī vimutti phalaṃ.

Anāgāmiphalakkhaṇe dassanaṭṭhena sammādiṭṭhi aṇusahagatā kāmarāgasaññojatā paṭighasaññojanā, aṇusahagatā kāmarāgānusayā paṭighānusayā vimutto hoti, tadanuvattakakilesehi ca khandhehi ca vimuttā hoti, bahiddhā ca sabbanimittehi vimutto hoti, vimutti vimuttārammaṇā vimutti gocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā patiṭṭhitā.

Anāgāmiphalakkhaṇe avikkhepaṭṭhena sammādiṭṭhi aṇusahagatā kāmarāgasaññojatā paṭighasaññojanā, aṇusahagatā kāmarāgānusayā paṭighānusayā vimutto hoti, tadanuvattakakilesehi ca khandhehi ca vimuttā hoti, bahiddhā ca sabbanimittehi vimutto hoti, [PTS Page 145] [\q 145/]     vimutti vimuttārammaṇā vimutti gocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā patiṭṭhitā.

Vimuttīti dve vimuttiyo: nibbānañca vimutti, ye ca nibbanārammaṇātā jānā dhammā sabbe vimuttā hontī vimutti phalaṃ.

Arahattaphalakkhaṇe dassanaṭṭhena sammādiṭṭhi aṇusahagatā kāmarāgasaññojatā
Paṭighasaññojanā, aṇusahagatā kāmarāgānusayā paṭighānusayā vimutto hoti, tadanuvattakakilesehi ca khandhehi ca vimuttā hoti, bahiddhā ca sabbanimittehi vimutto hoti, vimutti vimuttārammaṇā vimutti gocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā patiṭṭhitā.

Arahattaphalakkhaṇe avikkhepaṭṭhena sammādiṭṭhi aṇusahagatā kāmarāgasaññojatā
Paṭighasaññojanā, aṇusahagatā kāmarāgānusayā paṭighānusayā vimutto hoti, tadanuvattakakilesehi ca khandhehi ca vimuttā hoti, bahiddhā ca sabbanimittehi vimutto hoti, vimutti vimuttārammaṇā vimutti gocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā patiṭṭhitā.

1. Abhiropanaṭṭhena - syā [PTS[BJT Page 90] [\x  90/Vimuttīti dve vimuttiyo: nibbānañca vimutti, ye ca nibbanārammaṇātā jānā dhammā sabbe vimuttā hontī vimutti phalaṃ.

Dassanavimutti sammādiṭṭhi aṇusahagatā kāmarāgasaññojatā paṭighasaññojanā, aṇusahagatā kāmarāgānusayā paṭighānusayā vimutto hoti, tadanuvattakakilesehi ca khandhehi ca vimuttā hoti, bahiddhā ca sabbanimittehi vimutto hoti, vimutti vimuttārammaṇā vimutti gocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā patiṭṭhitā.

Avikkhepavimutti sammāsamādhi aṇusahagatā kāmarāgasaññojatā paṭighasaññojanā, aṇusahagatā kāmarāgānusayā paṭighānusayā vimutto hoti, tadanuvattakakilesehi ca khandhehi ca vimuttā hoti, bahiddhā ca sabbanimittehi vimutto hoti, vimutti vimuttārammaṇā vimutti gocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā patiṭṭhitā. Upaṭṭhānavimutti satisambojjhaṅgo - pe - paṭisaṅkhānavimutti upekkho sambojjhaṅgo, assaddhiye akampiya vimutti saddhābalaṃ - pe - avijjāya akampiya vimutti paññālaṃ, adhimokkhavimutti saddindriyaṃ - pe - dassanavimutti paññindriyaṃ.

Ādhipateyyaṭṭhena indriyāni vimutti, akampiyaṭṭhena balā vimutti, niyyānaṭṭhena bojjhaṅgā vimutti, hetuṭṭhena maggo vimutti, upaṭṭhānaṭṭhena satipaṭṭhānā vimutti padahanaṭṭhena sammappadhānā vimutti, ijjhanaṭṭhena iddhipādā vimutti tathaṭṭhena saccā vimutti, avikkhepaṭṭhena samatho [PTS Page 146] [\q 146/]      vimutti, anupassanaṭṭhena vipassanā vimutti, ekarasaṭṭhena samathavipassanā vimutti, anatavattanaṭṭhena yuganaddhaṃ, vimutti, saṃvaraṭṭhena silavisuddhi vimutti avikkhepaṭṭhena cittavisuddhi vimutti, dasasnanaṭṭhena diṭṭhivisuddhi vimutti, vimuttaṭṭhena vimokkho vimutti, paṭivedhaṭṭhena vijjā vimutti, pariccāgaṭṭhena vimutti vimutti, paṭippassaddhiyaṭṭhena anuppāde ñāṇaṃ vimutti, chando mulaṭṭhena vimutti, manasikāro samuṭṭhānaṭṭhena vimutti, phasso samodhānaṭṭhena vimutti, vedanā samosaraṇaṭṭhena vimutti, samādhi pamukhaṭṭhena vimutti, sati ādhipateyyaṭṭhena vimutti, paññā taduttaraṭṭhena vimutti, vimutti sāraṭṭhena vimutti, amatogadhaṃ nibbānaṃ pariyosānaṭṭhena vimutti, evaṃ vimutti phalaṃ

Evaṃ virāgo vimutti phalanti.

Virāgakathā [PTS Page 147] [\q 147/]      samantā

2. 6
Paṭisambhidā kathā

Evaṃ me sutaṃ, ekaṃ samayaṃ bhagavā bārāṇasiyaṃ viharati isipatane vigadāye tatra kho bhagavā pañcavaggiye bhikkhu āmantesi:

"Dveme bhikkhave, antā pabbajitena na sevitabbā: katame dve yo cāyaṃ kāmesu kāmasukhallikānuyogo hīno gammo pothujjaniko anariyo anatthasaṃbhito yo vā’ya attakilamathānuyogo dukkho anariyo anatthasaṃhito. Ete te 1- bhikkhave ubho ante anupagamma majjhamā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇi ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati.

1. Ete kho - machasaṃ

[BJT Page 92] [\x  92/Katamā ca sā bhikkhave majjhamā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇi ñāṇakaraṇi upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Ayameva ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi, ayaṃ kho sā bhikkhave, majjhamā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇi ñāṇakaraṇi upasamāya abhiññāya sambodhāya nibbānāya saṃvattati.

Idaṃ kho pana bhikkhave, dukkhaṃ ariyasaccaṃ: jātipi dukkhā, jarāpi dukkhā, vyādhipi dukkho maraṇampi dukkhaṃ, appiyehi sampayogo dukkho, piyehi vippayogo dukkho, yampicchaṃ na labhati tampi dukkhaṃ, saṅkhittena pañcupādānakkhandhā dukkhā

Idaṃ kho pana bhikkhave, dukkhasamudayo 1- ariyasaccaṃ yā’yaṃ taṇhā ponobhavikā nandirāgasahagatā tatra tatrābhinandini, seyyathīdaṃ: kāmataṇhā bhavataṇhā vibhavataṇhā. [PTS Page 148] [\q 148/Idaṃ kho pana bhikkhave, dukkhanirodhe 2- ariyasaccaṃ yo tassā yeva taṇhāya asesavirāganirodho cāgo paṭinissaggā mutti anālayo.

Idaṃ kho pana bhikkhave, dukkhanirodhegāmini paṭipadā ariyasaccaṃ ayameva ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ: sammādiṭhi

Idaṃ kho pana bhikkhave, dukkhanirodhegāmini paṭipadā ariyasaccaṃ ayameva ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ: sammāvācā

Idaṃ kho pana bhikkhave, dukkhanirodhegāmini paṭipadā ariyasaccaṃ ayameva ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ: sammākammanta

Idaṃ kho pana bhikkhave, dukkhanirodhegāmini paṭipadā ariyasaccaṃ ayameva ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ: sammāājiva

Idaṃ kho pana bhikkhave, dukkhanirodhegāmini paṭipadā ariyasaccaṃ ayameva ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ: sammāvāyāma

Idaṃ kho pana bhikkhave, dukkhanirodhegāmini paṭipadā ariyasaccaṃ ayameva ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ: sammāsati

Idaṃ kho pana bhikkhave, dukkhanirodhegāmini paṭipadā ariyasaccaṃ ayameva ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ: sammāsamādhi

Idaṃ dukkhaṃ ariyasacca’nti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi paññā udapādi, vijjā udapādi, āloko udapādi, ’taṃ kho panidaṃ dukkhaṃ ariyasaccaṃ pariññeyyanti me bhikkhave,

Idaṃ dukkhaṃ pariññāta’nti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi paññā udapādi, vijjā udapādi, āloko udapādi, ’taṃ kho panidaṃ dukkhaṃ ariyasaccaṃ pariññeyyanti me bhikkhave,

Idaṃ dukkhaṃsamudayo 2- ariyasacca’nti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi paññā udapādi, vijjā udapādi, āloko udapādi, ’taṃ kho panidaṃ dukkhaṃ ariyasaccaṃ pahātabba’nti me bhikkhave, pahīna’nti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi paññā udapādi, vijjā udapādi, āloko udapādi,

’Idaṃ dukkhaṃsamudayo ariyasacca’nti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi paññā udapādi, vijjā udapādi, āloko udapādi, ’taṃ kho panidaṃ dukkhaṃ dukkhanirodho ariyasaccaṃ sacchikātabbaṃ’nti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi paññā udapādi, vijjā udapādi, āloko udapādi,

1. Dukkhasamudayaṃ - sī machasaṃ [PTS] sa
2. Dukakhanirodhaṃ - si machasaṃ [PTS[BJT Page 94] [\x  94/’Idaṃ dukkhanirodhagāmini paṭipadā ariyasacca’nti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi paññā udapādi, vijjā udapādi, āloko udapādi, . 0’Taṃ kho panidaṃ dukkhaṃ dukkhanirodhagāmini paṭipadā ariyasaccaṃ bhāvetabba’nti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi paññā udapādi, vijjā udapādi, āloko udapādi, me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi paññā udapādi, vijjā udapādi, āloko udapādi, ’taṃ kho panidaṃ dukkhaṃ dukkhanirodhagāmini paṭipadā ariyasaccaṃ bhāvita’nti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi paññā udapādi, vijjā udapādi, āloko udapādi,

[para missing]

Idamavoca bhagavā, attamanā pañcavaggiyā bhikkhu bhagavato bhāsitaṃ abhinandu’nti [aImasmiñca pana veyyākaraṇasmiṃ bhaññamāne āyasmato koṇḍaññassa virajaṃ vitamalaṃ dhammacakkhuṃ udapādi: ’yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’nti.

Pavattite ca pana bhagavatā dhammacakke bhummā dve saddamanussāvesuṃ: etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ, appativattiyaṃ 2samaṇena va brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmi’nti. Bhummānaṃ devānaṃ saddaṃ sutvā cātummahārājikā 3- dvo saddamanussāvesuṃ:

Pavattite ca pana bhagavatā dhammacakke bhummā dve saddamanussāvesuṃ: etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ, appativattiyaṃ samaṇena va brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmi’nti. Cātummahārājikānaṃ devānaṃ saddaṃ sutvā tāvatiṃsā dvo

Pavattite ca pana bhagavatā dhammacakke bhummā dve saddamanussāvesuṃ: etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ, appativattiyaṃ 2samaṇena va brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmi’nti. Yāmā dvo saddaṃ sutvā cātummahārājikā dvo

Pavattite ca pana bhagavatā dhammacakke bhummā dve saddamanussāvesuṃ: etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ, appativattiyaṃ samaṇena va brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmi’nti. Bhummānaṃ devānaṃ saddaṃ sutvā tusitā dvo saddamanussāvesuṃ:
Pavattite ca pana bhagavatā dhammacakke bhummā dve saddamanussāvesuṃ: etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ, appativattiyaṃ 2samaṇena va brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmi’nti. Yāmā dvo saddaṃ sutvā nimmānarati dvo

Pavattite ca pana bhagavatā dhammacakke bhummā dve saddamanussāvesuṃ: etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ, appativattiyaṃ samaṇena va brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmi’nti. Bhummānaṃ devānaṃ saddaṃ sutvā paranimmitavasavatti dvo saddamanussāvesuṃ:
Pavattite ca pana bhagavatā dhammacakke bhummā dve saddamanussāvesuṃ: etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ, appativattiyaṃ samaṇena va brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmi’nti. Bhummānaṃ devānaṃ saddaṃ sutvā brahmakāyikā devo saddamanussāvesuṃ: ’etaṃ bhagavatā bāraṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ, appativattiyaṃ samaṇena va brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā
Lokasmi’nti.

Itiha tena khaṇena* tena muhuttena yāva brahmalokā saddo abbhuggañji, 4- ayañca dasasahassīlokadhātu saṃkampi sampakampi sampavedhi, appamāṇo ca uḷāre. Obhāso loke pāturahosi atikamma 5- devānaṃ devānubhāvanti.

1. Ceto vimutti - syā [PTS] 2. Appaṭivattiyaṃ - machasaṃ syā [PTS]
3. Cātumhārājikā - machasaṃ 4. Abbhuggacchi - machasaṃ syā [PTS]
5. Atikkammeva - syā [PTS]
* Tena layenāti - machasaṃ potthakaṃ adhikaṃ.

[BJT Page 96] [\x  96/Atha kho bhagavā imaṃ udānaṃ udānesi: ’aññāsi vata bho koṇḍaññā aññāsi vata bho koṇḍaññā’ti. Iti hadaṃ āyasmato koṇḍaññassa ’aññākoṇḍañño’ tteva 1nāmaṃ ahosi [a’Idaṃ dukkhaṃ ariyasacca’nti pubbe ananussutesu [PTS Page 150] [\q 150/]      dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, aloko udapādi.

. 1’Cakkhuṃ udapādi’ti kenaṭṭhena, ’ñāṇaṃ udapādi’ti kenaṭṭhena, ’paññāya udapādi’ti kenaṭṭhena, ’vijjā udapādi’ti kenaṭṭhena, ’aloko udapādi’ti kenaṭṭhena, ’cukkhuṃ udapādi’ti dassanaṭṭhena, ’ñāṇaṃ udapādi’ti ñātaṭṭhena, ’paññā udapādi’ti pajānanaṭṭhena, ’vijjā udapādi’ti paṭivedhaṭṭhena, ’āloko udapādī’ti obhāsaṭṭhena.

Cakkhuṃ dhammo, ñāṇaṃ dhammo, paññā dhammo, vijjā dhammo, āloko dhammo, ime pañca dhammā dhammapaṭisambhidāya ārammaṇā ceva honti gocarā ca, ye tassa ārammaṇā, te tassā, gocarā. Ye tassa gocarā, te tasasā ārammaṇā. Tena vuccati: ’dhammesu ñāṇaṃ dhammapaṭisambhidā’.

Dassanaṭṭhena attho, ñātaṭṭho attho, pajānanaṭṭho attho, paṭivedhaṭṭho attho, obhāsaṭṭho attho. Ime pañca atthā atthapaṭisambhidāya ārammaṇā ceva honti gocarā ca, ye tassa ārammaṇā, te tassa gocarā. Ye tassā gocarā, te tassā ārammaṇā. Tena vuccati: ’atthesu ñāṇaṃ atthapaṭisambhidā’
Pañca dhamme sandassetuṃ byañjananiruttābhilāpā, pañca atthe sandassatuṃ byajinaniruttābhilāpā. Imā dasa niruttiyo niruttipaṭisambhidāya ārammaṇā ceva honti gocarā ca, ye tassa ārammaṇā, te tassa gocarā. Ye tassā gocarā, te tassā ārammaṇā. Tena vuccati: ’niruttisu ñāṇaṃ niruttipaṭisambhidā’
Pañcasu dhammesu ñāṇāni, pañcasu atthesu ñāṇāni, dassu niruttisu ñāṇāti imāni visati ñāṇāni paṭibhānapaṭisambhidāya ārammaṇā ceva honti gocarā ca, ye tassa ārammaṇā, te tassa gocarā. Ye tassā gocarā, te tassā ārammaṇā. Tena vuccati: ’paṭihānesu ñāṇaṃ paṭibhānapaṭisambhidā’
. 1
’Taṃ kho panidaṃ dukkhaṃ āriyasaccaṃ pariññeyya’nti pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi paññā udapādi, vijjā udapādi, āloko udapādi,
’Taṃ kho panidaṃ dukkhaṃ āriyasaccaṃ ’pariññātata’nti pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi paññā udapādi, vijjā udapādi, āloko udapādi, [PTS Page 151] [\q 151/]
1. Aññāsikoṇḍañño - machasaṃ aññātakoṇḍañaño - [PTS]
 Saccasaṃyutta - dhammacakkapavattanavagga.

[BJT Page 98] [\x  98/. 5’Cakkhuṃ udapādi’ti kenaṭṭhena, ’ñāṇaṃ udapādi’ti kenaṭṭhena, ’paññāya udapādi’ti kenaṭṭhena, ’vijjā udapādi’ti kenaṭṭhena, ’aloko udapādi’ti kenaṭṭhena, ’cakkhuṃ udapādi’ti dassanaṭṭhena, ’ñāṇaṃ udapādi’ti ñātaṭṭhena, ’paññā udapādi’ti pajānanaṭṭhena, ’vijjā udapādi’ti paṭivedhaṭṭhena, ’āloko udapādī’ti obhāsaṭṭhena.

Cakkhuṃ dhammo, ñāṇaṃ dhammo, paññā dhammo, vijjā dhammo, āloko dhammo, ime pañca dhammā dhammapaṭisambhidāya ārammaṇā ceva honti gocarā ca, ye tassa ārammaṇā, te tassā, gocarā. Ye tassa gocarā, te tasasā ārammaṇā. Tena vuccati: ’dhammesu ñāṇaṃ dhammapaṭisambhidā’.

Dassanaṭṭhena attho, ñātaṭṭho attho, pajānanaṭṭho attho, paṭivedhaṭṭho attho, obhāsaṭṭho attho. Ime pañca atthā atthapaṭisambhidāya ārammaṇā ceva honti gocarā ca, ye tassa ārammaṇā, te tassa gocarā. Ye tassā gocarā, te tassā ārammaṇā. Tena vuccati: ’atthesu ñāṇaṃ atthapaṭisambhidā’
Pañca dhamme sandassetuṃ byañjananiruttābhilāpā, pañca atthe sandassatuṃ byajinaniruttābhilāpā. Imā dasa niruttiyo niruttipaṭisambhidāya ārammaṇā ceva honti gocarā ca, ye tassa ārammaṇā, te tassa gocarā. Ye tassā gocarā, te tassā ārammaṇā. Tena vuccati: ’niruttisu ñāṇaṃ niruttipaṭisambhidā’
Pañcasu dhammesu ñāṇāni, pañcasu atthesu ñāṇāni, dassu niruttisu ñāṇāti imāni visati ñāṇāni paṭibhānapaṭisambhidāya ārammaṇā ceva honti gocarā ca, ye tassa ārammaṇā, te tassa gocarā. Ye tassā gocarā, te tassā ārammaṇā. Tena vuccati: ’paṭihānesu ñāṇaṃ paṭibhānapaṭisambhidā’
. 5
Dukkhe ariyasacce pannarasa dhammā, pannarasa atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni.
’Idaṃ dukkhasamudayo ariyasacca’nti pubbe ananussutesu dhammesu cakkhuṃ udapādi dukkhasamudaye ariyasacce pannarasa dhammā, atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni.
’Idaṃ dukkhasamudayo ariyasacca’nti pubbe ananussutesu [PTS Page 152] [\q 152/]
Dhammesu āloko udapādi dukkhasamudaye ariyasacce pannarasa dhammā, atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni.
’Taṃ kho panidaṃ dukkhasamudayo ariyasaccaṃ pahātabba’nti ’idaṃ dukkhasamudayo ’pahina’nti pubbe ananussutesu dhammesu cukkhuṃ udapādi dukkhasamudaye ariyasacce
Pannarasa dhammā, atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni.

’Taṃ kho panidaṃ dukkhasamudayo ariyasaccaṃ pahātabba’nti ’idaṃ dukkhasamudayo ’pahina’nti pubbe ananussutesu dhammesu āloko udapādi dukkhasamudaye ariyasacce pannarasa dhammā, atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni. ’Idaṃ dukkhasamudayo ariyasacca’nti pubbe ananussutesu dhammesu cakkhuṃ udapādi dukkhasamudaye ariyasacce pannarasa dhammā, atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni.

[BJT Page 100] [\x 100/’Idaṃ dukkhanirodho ariyasacca’nti pubbe ananussutesu dhammesu cakkhuṃ udapādi -pe - āloko udāpadi -pe - ’taṃ kho panidaṃ dukkhanirodho arisaccaṃ sacchikātabba’nti -pe - sacchikata’nti pubbe ananussutesu dhammesu cakkhuṃ udapādi -pe - āloko udapādi, -pe- dukkhanirofadha ariyasacce pannarasa dhammā, pannarasa atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni.

’Idaṃ dukkhanirodhagāmini paṭipadā ariyasacca’nti pubbe ananussutesu dhammesu cakkhuṃ udapādi -pe - āloko udapādi -pe - ’taṃ kho panidaṃ dukkhanirodhagāmini paṭipadā arisaccaṃ bhāvetabba’nti -pe- ’bhāvita’nti pubbe ananussutesu dhammesu cakkhuṃ udapādi -pe - āloko udapādi, -pedukkhanirodhagāmini paṭipadā ariyasacce pannarasa dhammā, pannarasa atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni.

Catusu ariyasaccesu saṭṭhi dhammā, atthā, visaṃsataṃ 1niruttiyo, cattārisañca 2dve ca ñāṇasatāni.

"Ayaṃ kāye kāyānupassanā’ti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi ayaṃ kāye kāyānupassanā’ti me bhikkhave, pubbe ananussutesu dhammesu āloko udapādi ’sā kho panāyaṃ kāye kāyānupassanā bhāvetabbā’ti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi ayaṃ kāye kāyānupassanā’ti bhāvitā’ti me bhikkhave, pubbe ananussutesu dhammesu cukkhuṃ udapādi kāye kāyānupassanā’ti bhāvitā’ti me bhikkhave, pubbe ananussutesu dhammesu āloko udapādi

"Ayaṃ vedanāsu vedanānupassanā’ti me bhikkhave, pubbe ananussutesu vedanāsu cakkhuṃ udapādi ayaṃ citte cittānupassanā’ti me bhikkhave, pubbe ananussutesu cittāsu āloko udapādi ayaṃ dhammesu dhammānupassanā’ti me bhikkhave, pubbe ananussutesu dhammosu cakkhuṃ udapādi sā kho panāyaṃ dhammesu dhammānupassanā ’bhāvetabbā’ti sā kho panāyaṃ dhammesu dhammānupassanā ’bhāveta’nti me bhikkhave, pubbe ananussutesu dhammasu cakkhuṃ udapādi sā kho panāyaṃ dhammesu dhammānupassanā ’bhāveta’nti me bhikkhave, pubbe ananussutesu dhammasu āloko udapādi

’Ayaṃ kāye kāyānupassanā’ti pubbe ananussutesu dhammesu cakkhuṃ udapādi - pe - āloko udapādi [PTS Page 153  [\q 153/]     -] pe - sā kho panāyaṃ kāye kāyānupassanā ’bhāvetabbā’ti - pe - ’bhāvitā’ti pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

. 0’Cakkhuṃ udapādi’ti kenaṭṭhena, ’ñāṇaṃ udapādi’ti kenaṭṭhena, ’paññāya udapādi’ti kenaṭṭhena, ’vijjā udapādi’ti kenaṭṭhena, ’aloko udapādi’ti kenaṭṭhena, ’cakkhuṃ udapādi’ti dassanaṭṭhena, ’ñāṇaṃ udapādi’ti ñātaṭṭhena, ’paññā udapādi’ti pajānanaṭṭhena, ’vijjā udapādi’ti paṭivedhaṭṭhena, ’āloko udapādī’ti obhāsaṭṭhena.

Cakkhuṃ dhammo, ñāṇaṃ dhammo, paññā dhammo, vijjā dhammo, āloko dhammo, ime pañca dhammā dhammapaṭisambhidāya ārammaṇā ceva honti gocarā ca, ye tassa ārammaṇā, te tassā, gocarā. Ye tassa gocarā, te tasasā ārammaṇā. Tena vuccati: ’dhammesu ñāṇaṃ dhammapaṭisambhidā’.

1. Visatisata - machasaṃ, visasatā - syā, [PTS] 2. Cattāliyañca - machasaṃ
3. Satipaṭṭhāna saṃyutta - ananusasutavaggā

[BJT Page 102] [\x 102/Dassanaṭṭhena attho, ñātaṭṭho attho, pajānanaṭṭho attho, paṭivedhaṭṭho attho, obhāsaṭṭho attho. Ime pañca atthā atthapaṭisambhidāya ārammaṇā ceva honti gocarā ca, ye tassa ārammaṇā, te tassa gocarā. Ye tassā gocarā, te tassā ārammaṇā. Tena vuccati: ’atthesu ñāṇaṃ atthapaṭisambhidā’
Pañca dhamme sandassetuṃ byañjananiruttābhilāpā, pañca atthe sandassatuṃ byajinaniruttābhilāpā. Imā dasa niruttiyo niruttipaṭisambhidāya ārammaṇā ceva honti gocarā ca, ye tassa ārammaṇā, te tassa gocarā. Ye tassā gocarā, te tassā ārammaṇā. Tena vuccati: ’niruttisu ñāṇaṃ niruttipaṭisambhidā’
Pañcasu dhammesu ñāṇāni, pañcasu atthesu ñāṇāni, dassu niruttisu ñāṇāti imāni visati ñāṇāni paṭibhānapaṭisambhidāya ārammaṇā ceva honti gocarā ca, ye tassa ārammaṇā, te tassa gocarā. Ye tassā gocarā, te tassā ārammaṇā. Tena vuccati: ’paṭihānesu ñāṇaṃ paṭibhānapaṭisambhidā’
. 0
Kāye kāyānupasasnāsatipaṭṭhāne pantarasa dhammā, pannarasa atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni.

Ayaṃ vedanāsu - pe - ayaṃ citte - pe - ’ayaṃ [PTS Page 154] [\q 154/]     dhammesu dhammānupassanā’ti pubbe ananussutesu dhammesu cakkhuṃ udapādi - pe - āloko udapādi - pe - sā kho panāyaṃ dhammesu dhammānupassanā bhāvetabbā, ti - pe - ’bhāvitā’ti pubbe ananussutesu dhammesu cakkhuṃ udapādi - pe - aloko udapādi - pe - dhammesu dhammānupassanāsatipaṭṭhāne pannarasa dhammā, pannarasa atthā, tiṃsa niruttiyo, saṭṭhi ñānāni.

Catusu satipaṭṭhānesu saṭṭhi atthā visaṃsatā 1- niruttiyo, cattārisañca 2- dve ca ñāṇāsatāni.

’Ayaṃ chandasamādhipadhānasaṅkhārasamannāgato iddhipādo’ti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udāpādi - pe - āloko udapādi so kho panāyaṃ chandasamādhipadhānasaṅkhārasamantāgato iddhipādo ’bhāvetabbo’ti me bhikkhave, - pe - ’bhāvito’ti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi - pe - āloko udāpādi

. 2’Ayaṃ viriyasamādhi me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi ayaṃ cittasamādhi me bhikkhave, pubbe ananussutesu dhammesu āloko udapādi. ’So kho panāyaṃ bhikkhave, vimaṃsāsamādhipadhānasaṅkhārasamannāgato iddhipādo’ti me bhikkhave, pubba ananussutesu dhammesu me bhikkhave, pubbe ananussutesu dhammesu āloko udapādi ’so kho panāyaṃ bhikkhave, vimaṃsāsamādhipadhānasaṅkhārasamannāgato iddhipādo’ti me bhikkhave, ’bhāvito’ti me bhikkhave, pubba ananussutesu dhammesu cakkhuṃ udapādi

’Ayaṃ cittasamādhi me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi ayaṃ cittasamādhi me bhikkhave, pubbe ananussutesu dhammesu āloko udapādi. ’So kho panāyaṃ bhikkhave, vimaṃsāsamādhipadhānasaṅkhārasamannāgato iddhipādo’ti me bhikkhave, pubba ananussutesu dhammesu me bhikkhave, pubbe ananussutesu dhammesu āloko udapādi ’so kho panāyaṃ bhikkhave, vimaṃsāsamādhipadhānasaṅkhārasamannāgato iddhipādo’ti me bhikkhave, ’bhāvito’ti me bhikkhave, pubba ananussutesu dhammesu āloko udapādi. 2
1. Visatisata - machasaṃ visasatā - syā [PTS] 2. Cattālisañca - machasaṃ

[BJT Page 104] [\x 104/’Ayaṃ chandasamādhipadhānasaṅkhārasamannāgato iddhipādo’ti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udāpādi - pe - āloko udapādi so kho panāyaṃ chandasamādhipadhānasaṅkhārasamantāgato iddhipādo ’bhāvetabbo’ti me bhikkhave, - pe - ’bhāvito’ti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi - pe - āloko udāpādi

’Cakkhuṃ udapādi’ti kenaṭṭhena, ’ñāṇaṃ udapādi’ti kenaṭṭhena, ’paññāya udapādi’ti kenaṭṭhena, ’vijjā udapādi’ti kenaṭṭhena, ’aloko udapādi’ti kenaṭṭhena, ’cakkhuṃ udapādi’ti dassanaṭṭhena, ’ñāṇaṃ udapādi’ti ñātaṭṭhena, ’paññā udapādi’ti pajānanaṭṭhena, ’vijjā udapādi’ti paṭivedhaṭṭhena, ’āloko udapādī’ti obhāsaṭṭhena. [PTS Page 155] [\q 155/Cakkhuṃ dhammo, ñāṇaṃ dhammo, paññā dhammo, vijjā dhammo, āloko dhammo, ime pañca dhammā dhammapaṭisambhidāya ārammaṇā ceva honti gocarā ca, ye tassa ārammaṇā, te tassā, gocarā. Ye tassa gocarā, te tasasā ārammaṇā. Tena vuccati: ’dhammesu ñāṇaṃ dhammapaṭisambhidā’.

Dassanaṭṭhena attho, ñātaṭṭho attho, pajānanaṭṭho attho, paṭivedhaṭṭho attho, obhāsaṭṭho attho. Ime pañca atthā atthapaṭisambhidāya ārammaṇā ceva honti gocarā ca, ye tassa ārammaṇā, te tassa gocarā. Ye tassā gocarā, te tassā ārammaṇā. Tena vuccati: ’atthesu ñāṇaṃ atthapaṭisambhidā’
Pañca dhamme sandassetuṃ byañjananiruttābhilāpā, pañca atthe sandassatuṃ byajinaniruttābhilāpā. Imā dasa niruttiyo niruttipaṭisambhidāya ārammaṇā ceva honti gocarā ca, ye tassa ārammaṇā, te tassa gocarā. Ye tassā gocarā, te tassā ārammaṇā. Tena vuccati: ’niruttisu ñāṇaṃ niruttipaṭisambhidā’
Pañcasu dhammesu ñāṇāni, pañcasu atthesu ñāṇāni, dassu niruttisu ñāṇāti imāni visati ñāṇāni paṭibhānapaṭisambhidāya ārammaṇā ceva honti gocarā ca, ye tassa ārammaṇā, te tassa gocarā. Ye tassā gocarā, te tassā ārammaṇā. Tena vuccati: ’paṭihānesu ñāṇaṃ paṭibhānapaṭisambhidā’

Chandasamādhipadhānasaṅkhārasamannāgato iddhipāde pannarasa dhammā, pannarasa atthā, tiṃsa nirupattiyo, saṭṭhi ñāṇāni.

[BJT Page 106] [\x 106/’Ayaṃ viriyasamādhi me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi ayaṃ cittasamādhi me bhikkhave, pubbe ananussutesu dhammesu āloko udapādi. ’So kho panāyaṃ bhikkhave, vimaṃsāsamādhipadhānasaṅkhārasamannāgato iddhipādo’ti me bhikkhave, pubba ananussutesu dhammesu me bhikkhave, pubbe ananussutesu dhammesu āloko udapādi ’so kho panāyaṃ bhikkhave, vimaṃsāsamādhipadhānasaṅkhārasamannāgato iddhipādo’ti me bhikkhave, ’bhāvito’ti me bhikkhave, pubba ananussutesu dhammesu cakkhuṃ udapādi

’Ayaṃ cittasamādhi me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi ayaṃ cittasamādhi me bhikkhave, pubbe ananussutesu dhammesu āloko udapādi. ’So kho panāyaṃ bhikkhave, vimaṃsāsamādhipadhānasaṅkhārasamannāgato iddhipādo’ti me bhikkhave, pubba ananussutesu dhammesu me bhikkhave, pubbe ananussutesu dhammesu āloko udapādi ’so kho panāyaṃ bhikkhave, vimaṃsāsamādhipadhānasaṅkhārasamannāgato iddhipādo’ti me bhikkhave, ’bhāvito’ti me bhikkhave, pubba ananussutesu dhammesu āloko udapādi
Catusu iddhipādesu saṭṭhi dhammā, saṭṭhi atthā, visaṃsataṃ niruttiyo, cattārisañca dve ca ñāṇāsatāni. [PTS Page 156] [\q 156/Samudayo samudayo’ti kho bhikkhave, vipassissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi ’nirodho nirodho kho bhikkhave, vipassissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi ’vipassasissa bodhisattassa veyyākaraṇe dasa dhamma, dasa atthā, visati niruttiyo cattārisaṃ ñāṇāni.

Samudayo samudayo’ti kho bhikkhave, vipassissa bodhisattassa pubbe ananussutesu dhammesu āloko udapādi ’nirodho nirodho kho bhikkhave, vipassissa bodhisattassa pubbe ananussutesu dhammesu āloko udapādi ’vipassasissa bodhisattassa veyyākaraṇe dasa dhamma, dasa atthā, visati niruttiyo cattārisaṃ ñāṇāni.

. 8Samudayo samudayo’ti kho bhikkhave, sikhissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi pubbe ananussutesu dhammesu āloko udapādi ’nirodho nirodho’ti kho bhikkhave, sikhissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi pubbe ananussutesu dhammesu āloko udapādi sikhissa bodhisattassa veyyākaraṇe dasa dhammā, atthā, visati niruttiyo, cattārisaṃ 1ñāṇāti.

Samudayo samudayo’ti kho bhikkhave, vessabhussa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi pubbe ananussutesu dhammesu āloko udapādi ’nirodho nirodho’ti kho bhikkhave, sikhissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi pubbe ananussutesu dhammesu āloko udapādi vessabhussa bodhisattassa veyyākaraṇe dasa dhammā, atthā, visati niruttiyo, cattārisaṃ ñāṇāni.

Samudayo samudayo’ti kho bhikkhave, kakusandhassa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi pubbe ananussutesu dhammesu āloko udapādi ’nirodho nirodho’ti kho bhikkhave, sikhissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi pubbe ananussutesu dhammesu āloko udapādi kakusandassa bodhisattassa veyyākaraṇe dasa dhammā, atthā, visati niruttiyo, cattārisaṃ ñāṇāni.

Samudayo samudayo’ti kho bhikkhave, koṇāgamanassa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi pubbe ananussutesu dhammesu āloko udapādi ’nirodho nirodho’ti kho bhikkhave, sikhissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi pubbe ananussutesu dhammesu āloko udapādi konagamassa bodhisattassa veyyākaraṇe dasa dhammā, atthā, visati niruttiyo, cattārisaṃ ñāṇāni.

Samudayo samudayo’ti kho bhikkhave, kassapassa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi pubbe ananussutesu dhammesu āloko udapādi ’nirodho nirodho’ti kho bhikkhave, sikhissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi pubbe ananussutesu dhammesu āloko udapādi kassapassa bodhisattassa veyyākaraṇe dasa dhammā, atthā, visati niruttiyo, cattārisaṃ 1ñāṇāti.

Samudayo samudayo’ti kho bhikkhave, gotamassa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi pubbe ananussutesu dhammesu āloko udapādi ’nirodho nirodho’ti kho bhikkhave, sikhissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi pubbe ananussutesu dhammesu āloko udapādi gotamassa bodhisattassa veyyākaraṇe dasa dhammā, atthā, visati niruttiyo, cattārisaṃ ñāṇāni.

Sattānaṃ bodhisattānaṃ sattasu veyyākaraṇesu sattati dhammā, sattati atthā, cattārisaṃsataṃ 2- niruttiyo, asiti ca dve ca ñāṇasatāni.

Yāvatā abhiññāya abhiññāṭṭho ñāto diṭṭho vidito sacchikato phassito paññāya. Aphassito paññāya abhiññaṭṭho natthīti cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Abhiññāya abhiññaṭṭhena pañcavisati dhammā, pañcavisati atthā, paññāsaṃ 3- niruttiyo, sataṃ ñāṇāti.

Yāvatā pariññāya pariññāṭṭho ñāto diṭṭho vidito sacchikato phassito paññāya. Aphassito paññāya pariññaṭṭho natthīti cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Pariññāya pariññaṭṭhena pañcavisati dhammā, pañcavisati atthā, paññāsaṃ niruttiyo, sataṃ ñāṇāni.

Yāvatā pahānassa pahānaṭṭho ñāto diṭṭho vidito sacchikato phassito paññāya. Aphassito pahānassa pahānaṭṭho natthīti cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Pahānassa pahānaṭṭhena pañcavisati dhammā, pañcavisati atthā, paññāsaṃ niruttiyo, sataṃ ñāṇāni.

Yāvatā bhāvanāya bhāvanaṭṭho ñāto diṭṭho vidito sacchikato phassito paññāya. Aphassito bhāvanāya bhāvanaṭṭho natthīti cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Bhāvanāya bhāvanaṭṭhena pañcavisati dhammā, pañcavisati atthā, paññāsaṃ niruttiyo, sataṃ ñāṇāni.

Yāvatā sacchikiriyāya sacchikiriṭṭho [PTS Page 157] [\q 157/]      ñāto diṭṭho vidito sacchikato phassito paññāya. Aphassito sacchikiriyā sacchikiriṭṭho natthi cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Sacchikiriyā sacchikiriṭṭhena pañcavisati dhammā, pañcavisati atthā, paññāsaṃ niruttiyo, sataṃ ñāṇāni.

1. Cattālisa - machasaṃ, 2. Cattālisasataṃ - machasaṃ, cattārisasatā - syā [PTS] 3. Paññāsa - machasaṃ, syā [PTS[BJT Page 108] [\x 108/Abhiññāya abhiññāṭṭhena, pariññāya pariññaṭṭhena, pahānāya pahānaṭṭhe, bhāvanāya bhāvanaṭṭhe, sacchikiriyāya sacchikiriyaṭṭhe pañca visaṃsataṃ dhammā, pañcavisaṃsataṃ atthā, aḍḍhateyyāti niruttisatāni, pañca ñāṇasatāni.

Yāvatā khandhānaṃ khandhaṭṭho ñāto diṭṭho vidito sacchikato phassito paññāya. Aphassito paññāya khandhaṭṭho natthi cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Khandhanaṃ khandhaṭṭhena pañcavisati dhammā, pañcavisati atthā, paññāsaṃ 1- niruttiyo, sataṃ ñāṇāni.

. 5Yāvatā dhātunaṃ dhātuṭṭho ñāto diṭṭho vidito sacchikato phassito paññāya. Aphassito paññāya khandhaṭṭho natthi cakkhuṃ udapādi, yāvatā dhātunaṃ dhātuṭṭho ñāto diṭṭho vidito sacchikato phassito paññāya. Aphassito paññāya khandhaṭṭho natthi āloko udapādi, dhātunaṃ dhātuṭṭhena dhammā, pañcavisati atthā, paññāsaṃ 1niruttiyo, sataṃ ñāṇāni.

Yāvatā āyatanānaṃ āyatanaṭṭho ñāto diṭṭho vidito sacchikato phassito paññāya. Aphassito paññāya khandhaṭṭho natthi cakkhuṃ udapādi, yāvatā āyatānaṃ āyatanaṭṭho ñāto diṭṭho vidito sacchikato phassito paññāya. Aphassito paññāya khandhaṭṭho natthi āloko udapādi, āyatanānaṃ āyatanaṭṭhena dhammā, pañcavisati atthā, paññāsaṃ niruttiyo, sataṃ ñāṇāni.

Yāvatā saṅkhatānaṃ saṅkhataṭṭho ñāto diṭṭho vidito sacchikato phassito paññāya. Aphassito paññāya saṅkhatānaṭṭho natthi cakkhuṃ udapādi, yāvatā saṅkhatānaṃ saṅkhataṭṭho ñāto diṭṭho vidito sacchikato phassito paññāya. Aphassito paññāya saṅkhataṭṭho natthi āloko udapādi, saṅkhatānaṃ saṅkhataṭṭhena dhammā, pañcavisati atthā, paññāsaṃ 1niruttiyo, sataṃ ñāṇāni.

Yāvatā asaṅkhatassa asaṅkhataṭṭho ñāto diṭṭho vidito sacchikato phassito paññāya. Aphassito paññāya khandhaṭṭho natthi cakkhuṃ udapādi, yāvatā asaṅkhatassa asaṅkhataṭṭho ñāto diṭṭho vidito sacchikato phassito paññāya. Aphassito paññāya khandhaṭṭho natthi āloko udapādi, asaṅkhatassa asaṅkhataṭṭhena dhammā, pañcavisati atthā, paññāsaṃ niruttiyo, sataṃ ñāṇāni.

Khandhānaṃ khandhaṭṭhe, dhātunaṃ dhātuṭṭhe, āyatanānaṃ āyatanaṭṭho saṅkhatānaṃ saṅkhataṭṭhe, asaṅkhatassa asaṅkhataṭṭhe pañcavisaṃsataṃ dhammā, pañcavisaṃsataṃ 2- atthā, aḍḍhateyyāni niruttisatāni, 3- pañca ñāṇa satāni.

Yāvatā dukkhassa dukkhaṭṭho ñāto diṭṭho vidito sacchikate, phassito paññāya, aphassito paññāya dukkhaṭṭho natthīti cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi dukkhassa dukkhaṭṭhe pañcavisati dhammā, pañcavisati atthā, paññāsaṃ nirutti yo, sataṃ ñāṇāni.

Yāvatā samudayassa samudayaṭṭho ñāto diṭṭho vidito sacchikate, phassito paññāya, aphassito paññāya dukkhaṭṭho natthīti cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi samudayassa samudaṭṭhe pañcavisati dhammā, pañcavisati atthā, paññāsaṃ niruttiyo, sataṃ ñāṇāni.

Yāvatā nirodayassa nirodayaṭṭho ñāto diṭṭho vidito sacchikate, phassito paññāya, aphassito paññāya dukkhaṭṭho natthīti cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi nirodayassa nirodaṭṭhe pañcavisati dhammā, pañcavisati atthā, paññāsaṃ niruttiyo, sataṃ ñāṇāni.

Yāvatā maggassa maggaṭṭho ñāto diṭṭho vidito sacchikate, phassito paññāya, aphassito paññāya dukkhaṭṭho natthīti cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi maggassa maggaṭṭhe pañcavisati dhammā, pañcavisati atthā, paññāsaṃ niruttiyo, sataṃ ñāṇāni.

Catusu ariyasaccesu sataṃ dhammaṃ sataṃ atthā, dve niruttisatāni, cattāri ñāṇasatāni.
Yāvatā atthapaṭisambhādāya atthapaṭisambhidaṭṭho ñāto diṭṭho vidito sacchikate, phassito paññāya, aphassito paññāya dukkhaṭṭho natthīti cakkhuṃ udapādi, yāvatā atthapaṭisambhādāya atthapaṭisambhidaṭṭho ñāto diṭṭho vidito sacchikate, phassito paññāya, aphassito paññāya dukkhaṭṭho natthīti ālokoudapādi, atthapaṭisambhidāya atthapaṭisambhādaṭṭhena pañcavisati dhammā pañcavisati atthā, paññāsaṃ niruttiyo sataṃ ñāṇāti.

1. Paññasa - machasaṃ
2. Pañcavisasataṃ - machasaṃ, syā, [PTS] 3. Aḍḍhateyyaniruttisatāni - syā, [PTS[BJT Page 110] [\x 110/Yāvatā dhammapaṭisambhādāya dhammapaṭisambhidaṭṭho ñāto diṭṭho vidito sacchikate, phassito paññāya, aphassito paññāya dhammapaṭisambhidaṭṭho natthīti cakkhuṃ udapādi, yāvatā dhammapaṭisambhādāya dhammasambhidaṭṭho ñāto diṭṭho vidito sacchikate, phassito paññāya, aphassito paññāya dukkhaṭṭho [PTS Page 158] [\q 158/]
Natthīti āloko udapādi, dhammapaṭisa

Catusu paṭisambhidāsu sataṃ dhammā, sataṃ atthā, dve niruttisatāni, cattāri ñāṇasatāni.

Yāvatā indriyaparopariyatte ñāṇaṃ ñātaṃ diṭṭhiṃ viditaṃ sacchakataṃ phassinaṃ paññāya, aphassitaṃ paññāya indriyaparopariyatte ñāṇaṃ natthīti cakkhuṃ udapādi, yāvatā indriyaparopariyatte ñāṇaṃ diṭṭhiṃ viditaṃ sacchakataṃ phassinaṃ paññāya, aphassito paññāya indriyapaṭarāpariyatte ñāṇaṃ natthīti āloko udapādi, indriyaparopariyatte ñāṇe pañcavisati dhammā pañcavisati atthā, paññāsaṃ niruttiyo sataṃ ñāṇāni.

Yāvatā sattānaṃ āsayānusaye ñāṇaṃ ñātaṃ diṭṭhiṃ viditaṃ sacchikataṃ phassitaṃ paññāya. Aphassitaṃ paññāya sattānaṃ ñāṇaṃ natthīti cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi, sattānaṃ ñāṇe pañcavisati dhammā, pañcavisati atthā, paññāsaṃ niruttiyo, sataṃ ñāṇāni.

Yāvatā yamakapaṭihīre ñāṇaṃ ñātaṃ diṭṭhiṃ viditaṃ sacchikataṃ phassitaṃ paññāya. Aphassitaṃ paññāya yamakapaṭihire ñāṇaṃ natthīti cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi, yamakapaṭihīre ñāṇe pañcavisati dhammā, pañcavisati atthā, paññāsaṃ niruttiyo, sataṃ ñāṇāni.

Yāvatā mahākaruṇāsamāpattiyā ñāṇaṃ ñātaṃ diṭṭhiṃ viditaṃ sacchikataṃ phassitaṃ paññāya. Aphassitaṃ paññāya samākaruṇāsamāpattiyā ñāṇaṃ natthīti cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi, mahākaruṇāpamāpattiyā ñāṇe pañcavisati dhammā, pañcavisati atthā, paññāsaṃ niruttiyo, sataṃ ñāṇāni.

Yāvatā sabbaññutañāṇaṃ ñātaṃ diṭṭhiṃ viditaṃ sacchikataṃ phassitaṃ paññāya. Aphassitaṃ paññāya sabbaññuñāṇaṃ natthīti cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi, sabbaññutañāṇaṃ ñāṇe pañcavisati dhammā, pañcavisati atthā paññāsaṃ niruttiyo, sataṃ ñāṇāni.

Yāvatā anāvaraṇaṃ ñāṇaṃ ñātaṃ diṭṭhiṃ viditaṃ sacchikataṃ phassitaṃ paññāya. Aphassitaṃ paññāya anāvaraṇaṃ ñāṇaṃ natthīti cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi, anāvaraṇe ñāṇe pañcavisati dhammā, pañcavisati atthā paññāsaṃ niruttiyo, sataṃ ñāṇāni.

Chasu buddhadhamme diyaḍḍhasataṃ dhammā, diyaḍḍhasataṃ atthā, tīṇi niruttisatāni, cha ñāṇasatāni.

Paṭisambhidādhikaraṇe 1- aḍḍhanavadhammasatāni 2- aḍḍhanava atthasatāni, niruttisahassañca satta ca niruttisatāni, tīṇi ca ñāṇasahassāti cattāri ca ñāṇasatānīti.

Paṭisambhidākathā [PTS Page 159] [\q 159/]      samattā.

2. 7
Dhammacakkakathā
’’’ -Pe -

’Idaṃ dukkhaṃ ariyasaccanti pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

1. Paṭisambhidāpakaraṇe - syā
2. Aḍḍhanavamāni dhammasatāni syā, [PTS]
3. Aññāsikoṇaḍañño - machasaṃ, aññātakoṇḍañño - syā, [PTS]
[A] sammasaṃyutta - dhammacakkapavattanavagga

[BJT Page 112] [\x 112/’Cakkhuṃ udapādi’ti kenaṭṭhena, ’ñāṇaṃ udapādi’ti kenaṭṭhena, ’paññāya udapādi’ti kenaṭṭhena, ’ñāṇaṃ udapādi’ti kenaṭṭhena, ’paññā udapādi’ti kenaṭṭhena, ’vijjā udapādi’ti kenaṭṭhena, ’āloko udapādi’ti kenaṭṭhena, ’cakkhuṃ udapādi’ti dassananaṭṭhena, ’ñāṇaṃ udapādi’ti ñātaṭṭhena, ’paññāya udapādī’ti pajānanaṭṭhena vijjā udapādi’ti paṭivedhaṭṭhena, ’āloko udapādi’ti obhāsaṭṭhena.

Cakkhuṃ dhammo, dassanaṭṭho attho ñāṇaṃ dhammo, ñātaṭṭho attho, paññā dhammo pājānanaṭṭho attho, vijjā dhammo, paṭivedhaṭṭho attho āloko dhammo, obhāsaṭṭho attho. Ime pañcadhammā pañca atthā dukkhavatthukā saccavatthukā saccārammaṇā saccagocarā saccasaṅgahitā saccapariyāpannā sacce samudāgatā sacce ṭhitā sacce patiṭṭhitā

Dhammacakkanti kenaṭṭhena dhammacakkaṃ: dhammañca pavatteti, cakkañcāti dhammacakkaṃ, cakkañca pavatteti dhammañcāti dhammacakkaṃ, dhammena pavattiti dhammacakkaṃ, dhammacariyā pavattetīti dhammacakkaṃ, dhamme ṭhito pavattetiti dhammacakkaṃ, dhamme patiṭṭhito pavattetīti dhammacakkaṃ, dhamme patiṭṭhāpetto pavattetīti dhammacakkaṃ, dhamme vasippanto pavattetīti dhammacakkaṃ, dhamme vasiṃ pāpento pavattīti dhammacakkaṃ, [PTS Page 160] [\q 160/]      dhamme pāramippatto pavattetīti dhammacakkaṃ, dhamme pāramiṃ pāpento pavattetīti dhammacakkaṃ, dhammavesārajjappatte pavattīti dhammacakkaṃ: dhammasakkaronto pavatteti, dhammacakkaṃ, dhammaṃ garuṃ karonto 1- pavatteti dhammacakkaṃ, dhammaṃ mānento pavattiti dhammacakkaṃ, dhammaṃ pujento pavattetīti dhammacakkaṃ, dhammaṃ apacāyamāno
Pavattetiti dhammacakkaṃ, dhammaddhajo pavattetīti dhammacakkaṃ, dhammaketu pavattetīti dhammacakkaṃ, dhammādhipateyyo pavattetīti dhammacakkaṃ, taṃ kho pana dhammacakkaṃ, appati vattiyaṃ 2samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti dhammacakkaṃ,

Saddhindriyaṃ dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, viriyindriyaṃ dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, satindriyaṃ dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, samādhindriyaṃ dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, paññindriyaṃ dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ

1. Garukaronto - syā, [PTS]
2. Appaṭivattiyaṃ - machasaṃ, syā [PTS[BJT Page 114] [\x 114/Saddhābalaṃ dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, viribalaṃ dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, satibalaṃ dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, samādhibalaṃ dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, paññābalaṃ dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ

Satisambojjhaṅgo dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, dhammavicayasambojhaṅgo dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, viriyasambojjhaṅgo dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, pitisambojjhaṅgo dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, passaddhisambojjhaṅgo dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ samādhisambojjhaṅgo dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, upekkhāsambojjhaṅgo [PTS Page 161] [\q 161/]      dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ,

Sammādiṭṭhi dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, sammāsaṅkappo dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, sammāvācā dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, sammākampanto dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, sammā ājivo dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ sammāvācāyāmo taṃ dhammaṃ pavattetīti dhammacakkaṃ, sammāsati dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, sammāsamādhi dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ.

Ādhipateyyaṭṭhena indriyaṃ dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, akampiyaṭṭhena balaṃ dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, akampiyaṭṭhena balaṃ dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, niyyānaṭṭhena bojjhaṅgo dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, hetuṭṭhena maggo dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ upaṭṭhānaṭṭhena satipaṭṭhānā dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, pahadanaṭṭhena sammappadhānā dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, ijjhanaṭṭhena iddhipādā dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, tathaṭṭhena saccā dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, avikkhepaṭṭhena samatho dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, anupassanaṭṭhena vipassanā dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, etarasaṭṭhena samathavipassanā dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ anativattanaṭṭhena yuganaddhaṃ dhammo taṃ dhammaṃ pavattetīti dhammacakkaṃ, saṃvaraṭṭhena sīlavisuddhi dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, avikkhepaṭṭhena cittavisuddhi dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ. Dassanaṭṭhena [PTS Page 162] [\q 162/]
Diṭṭhivisuddhi dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, samucchedaṭṭhena khaye ñāṇaṃ dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, paṭippassaddhaṭṭhena anuppāde ñāṇaṃ dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, chando malaṭṭhena dhammo, taṃ dhammaṃ pavattetīti

[BJT Page 116] [\x 116/Dhammacakkaṃ, manasikāro samuṭṭhānaṭṭhena dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, phasso samodhānaṭṭhena dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, vedanā samosaraṇaṭṭhena dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ samādhi pamukhaṭṭhena dhammo taṃ dhammaṃ pavattetīti dhammacakkaṃ, sati ādhipateyyaṭṭhena sīlavisuddhi dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, paññā taduttaraṭṭhena dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ. Vimutti sāraṭṭhena dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, amatogadhaṃ nibbānaṃ pariyosānaṭṭhena dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ,

Taṃ kho panidaṃ dukkhaṃ ariyasaccaṃ pariññeya’nti pubbeva ananussutesu dhammesu cakkhuṃ udapādi pubbe ananussutesu dhammesu āloko pariññāta’nti pubbe anunussutesu dhammesu cakkhuṃ udapādi pubbe ananussutesa dhammesu cakkhuṃ udapādi pubbe ananussute dhammesu āloko udapādi

. 1’Cakkhuṃ udapādi’ti kenaṭṭhena, ’ñāṇaṃ udapādi’ti kenaṭṭhena, ’paññāya udapādi’ti kenaṭṭhena, ’ñāṇaṃ udapādi’ti kenaṭṭhena, ’paññā udapādi’ti kenaṭṭhena, ’vijjā udapādi’ti kenaṭṭhena, ’āloko udapādi’ti kenaṭṭhena, ’cakkhuṃ udapādi’ti dassananaṭṭhena, ’ñāṇaṃ udapādi’ti ñātaṭṭhena, ’paññāya udapādī’ti pajānanaṭṭhena vijjā udapādi’ti paṭivedhaṭṭhena, ’āloko udapādi’ti obhāsaṭṭhena.

Cakkhuṃ dhammo, dassanaṭṭho attho ñāṇaṃ dhammo, ñātaṭṭho attho, paññā dhammo pājānanaṭṭho attho, vijjā dhammo, paṭivedhaṭṭho attho āloko dhammo, obhāsaṭṭho attho. Ime pañcadhammā pañca atthā dukkhavatthukā saccavatthukā saccārammaṇā saccagocarā saccasaṅgahitā saccapariyāpannā sacce samudāgatā sacce ṭhitā sacce patiṭṭhitā

Dhammacakkanti kenaṭṭhena dhammacakkaṃ: dhammañca pavatteti, cakkañcāti dhammacakkaṃ, cakkañca pavatteti dhammañcāti dhammacakkaṃ, dhammena pavattiti dhammacakkaṃ, dhammacariyā pavattetīti dhammacakkaṃ, dhamme ṭhito pavattetiti dhammacakkaṃ, dhamme patiṭṭhito pavattetīti dhammacakkaṃ, dhamme patiṭṭhāpetto pavattetīti dhammacakkaṃ, dhamme vasippanto pavattetīti dhammacakkaṃ, dhamme vasiṃ pāpento pavattīti dhammacakkaṃ, dhamme pāramippatto pavattetīti dhammacakkaṃ, dhamme pāramiṃ pāpento pavattetīti dhammacakkaṃ, dhammavesārajjappatte pavattīti dhammacakkaṃ: dhammasakkaronto pavatteti, dhammacakkaṃ, dhammaṃ garuṃ karonto 1- pavatteti dhammacakkaṃ, dhammaṃ mānento pavattiti dhammacakkaṃ, dhammaṃ pujento pavattetīti dhammacakkaṃ, dhammaṃ apacāyamāno pavattetiti dhammacakkaṃ, dhammaddhajo pavattetīti dhammacakkaṃ, dhammaketu pavattetīti dhammacakkaṃ, dhammādhipateyyo pavattetīti dhammacakkaṃ, taṃ kho pana dhammacakkaṃ, appati vattiyaṃ 2- samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti dhammacakkaṃ,
. 1
’Idaṃ dukkhasamudayo ariyasacca’nti pubbe ananussutesu dhammesu cakkhuṃ udapādi - pe - āloko udapādi - pe - taṃ khopanidaṃ dukkhasamudayo ariyasaccaṃ ’pahātabba’nti - pe - ’pahina’nti pubbe [PTS Page 163] [\q 163/]     ananussutesu dhammesu cakkhuṃ udapādi - pe - āloko udapādi

. 2’Cakkhuṃ udapādi’ti kenaṭṭhena, ’ñāṇaṃ udapādi’ti kenaṭṭhena, ’paññāya udapādi’ti kenaṭṭhena, ’ñāṇaṃ udapādi’ti kenaṭṭhena, ’paññā udapādi’ti kenaṭṭhena, ’vijjā udapādi’ti kenaṭṭhena, ’āloko udapādi’ti kenaṭṭhena, ’cakkhuṃ udapādi’ti dassananaṭṭhena, ’ñāṇaṃ udapādi’ti ñātaṭṭhena, ’paññāya udapādī’ti pajānanaṭṭhena vijjā udapādi’ti paṭivedhaṭṭhena, ’āloko udapādi’ti obhāsaṭṭhena.

Cakkhuṃ dhammo, dassanaṭṭho attho ñāṇaṃ dhammo, ñātaṭṭho attho, paññā dhammo pājānanaṭṭho attho, vijjā dhammo, paṭivedhaṭṭho attho āloko dhammo, obhāsaṭṭho attho. Ime pañcadhammā pañca atthā dukkhavatthukā saccavatthukā saccārammaṇā saccagocarā saccasaṅgahitā saccapariyāpannā sacce samudāgatā sacce ṭhitā sacce patiṭṭhitā

[BJT Page 118] [\x 118/Dhammacakkanti kenaṭṭhena dhammacakkaṃ: dhammañca pavatteti, cakkañcāti dhammacakkaṃ, cakkañca pavatteti dhammañcāti dhammacakkaṃ, dhammena pavattiti dhammacakkaṃ, dhammacariyā pavattetīti dhammacakkaṃ, dhamme ṭhito pavattetiti dhammacakkaṃ, dhamme patiṭṭhito pavattetīti dhammacakkaṃ, dhamme patiṭṭhāpetto pavattetīti dhammacakkaṃ, dhamme vasippanto pavattetīti dhammacakkaṃ, dhamme vasiṃ pāpento pavattīti dhammacakkaṃ, dhamme pāramippatto pavattetīti dhammacakkaṃ, dhamme pāramiṃ pāpento pavattetīti dhammacakkaṃ, dhammavesārajjappatte pavattīti dhammacakkaṃ: dhammasakkaronto pavatteti, dhammacakkaṃ, dhammaṃ garuṃ karonto 1- pavatteti dhammacakkaṃ, dhammaṃ mānento pavattiti dhammacakkaṃ, dhammaṃ pujento pavattetīti dhammacakkaṃ, dhammaṃ apacāyamāno pavattetiti dhammacakkaṃ, dhammaddhajo pavattetīti dhammacakkaṃ, dhammaketu pavattetīti dhammacakkaṃ, dhammādhipateyyo pavattetīti dhammacakkaṃ, taṃ kho pana dhammacakkaṃ, appati vattiyaṃ 2- samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti dhammacakkaṃ,
. 2
Ayaṃ kāye kāyānupassanā’ti me bhikkhave pubbe anananussutesu dhammesu cakkhuṃ udapādi kenaṭṭhena, ’paññā udapādī’ti kenaṭṭhena, ’vijjā udapādi’ti kenaṭṭhena, ’āloko udāpadi’ti sā kho panāyaṃ kāye kāyānupassanā bhāvetabbā’ti me bhikkhave - pe - ’bhāvitā’ti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi - pe - āloko udapādi

Ayaṃ vedanāsu vedanānupassanā’ti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi āloko udapādi, pubbe ananussutesu dhammesu cakkhuṃ udapādi ’sā kho panāyaṃ dhammesu dhammānupassanā bhāvetabba’nti me bhikkhave - pe - ’bhāvitā’ti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi - pe - āloko udapādi.
Ayaṃ citte cittā nupassanā’ti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi āloko udapādi, pubbe ananussutesu dhammesu cakkhuṃ udapādi ’sā kho panāyaṃ dhammesu dhammānupassanā bhāvetabba’nti me bhikkhave - pe - ’bhāvitā’ti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi - pe - āloko udapādi.
Ayaṃ dhammesu dhammānupassanā’ti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi āloko udapādi, pubbe ananussutesu dhammesu cakkhuṃ udapādi ’sā kho panāyaṃ dhammesu dhammānupassanā bhāvetabba’nti me bhikkhave - pe - ’bhāvitā’ti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi - pe - āloko udapādi.
Ayaṃ kāye kāyānupassanā’ti me bhikkhave pubbe anananussutesu dhammesu cakkhuṃ udapādi kenaṭṭhena, ’paññā udapādī’ti kenaṭṭhena, ’vijjā udapādi’ti kenaṭṭhena, ’āloko udāpadi’ti sā kho panāyaṃ kāye kāyānupassanā bhāvetabbā’ti me bhikkhave - pe - ’bhāvitā’ti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi - pe - āloko udapādi

. 3’Cakkhuṃ udapādi’ti kenaṭṭhena, ’ñāṇaṃ udapādi’ti kenaṭṭhena, ’paññāya udapādi’ti kenaṭṭhena, ’ñāṇaṃ udapādi’ti kenaṭṭhena, ’paññā udapādi’ti kenaṭṭhena, ’vijjā udapādi’ti kenaṭṭhena, ’āloko udapādi’ti kenaṭṭhena, ’cakkhuṃ udapādi’ti dassananaṭṭhena, ’ñāṇaṃ udapādi’ti ñātaṭṭhena, ’paññāya udapādī’ti pajānanaṭṭhena vijjā udapādi’ti paṭivedhaṭṭhena, ’āloko udapādi’ti obhāsaṭṭhena.

Cakkhuṃ dhammo, dassanaṭṭho attho ime paññaca dhammo, paññaca atthā, kāyavatthukā satipaṭṭhānavatthukā satipaṭṭhānārammaṇā satipaṭṭhānagocarā satipaṭṭhānasaṅgahitā patipaṭṭhānapariyāpannā satipaṭṭhāne samudāgatā satipaṭṭhāne ṭhitā satipaṭṭhāne patiṭṭhitā
Cakkhuṃ dhammo, āloko obhāseṭṭho attho ime paññaca dhammo, paññaca atthā, kāyavatthukā satipaṭṭhānavatthukā satipaṭṭhānārammaṇā satipaṭṭhānagocarā satipaṭṭhānasaṅgahitā patipaṭṭhānapariyāpannā satipaṭṭhāne samudāgatā satipaṭṭhāne ṭhitā satipaṭṭhāne patiṭṭhitā

Cakkhuṃ dhammo, kāyavatthukā satipaṭṭhāvatthukā attho ime paññaca dhammo, paññaca atthā, kāyavatthukā satipaṭṭhānavatthukā satipaṭṭhānārammaṇā satipaṭṭhānagocarā satipaṭṭhānasaṅgahitā patipaṭṭhānapariyāpannā satipaṭṭhāne samudāgatā satipaṭṭhāne ṭhitā satipaṭṭhāne patiṭṭhitā

Cakkhuṃ dhammo, vedanāvatthukā satipaṭṭhānavatthukā attho ime paññaca dhammo, paññaca atthā, kāyavatthukā satipaṭṭhānavatthukā satipaṭṭhānārammaṇā satipaṭṭhānagocarā satipaṭṭhānasaṅgahitā patipaṭṭhānapariyāpannā satipaṭṭhāne samudāgatā satipaṭṭhāne ṭhitā satipaṭṭhāne patiṭṭhitā

Cakkhuṃ dhammo, cittavatthukā satipaṭṭhāvatthukā attho ime paññaca dhammo, paññaca atthā, kāyavatthukā satipaṭṭhānavatthukā satipaṭṭhānārammaṇā satipaṭṭhānagocarā satipaṭṭhānasaṅgahitā patipaṭṭhānapariyāpannā satipaṭṭhāne samudāgatā satipaṭṭhāne ṭhitā satipaṭṭhāne patiṭṭhitā

Cakkhuṃ dhammo, dhammavatthukā satipaṭṭhānavatthukā attho ime paññaca dhammo, paññaca atthā, kāyavatthukā satipaṭṭhānavatthukā satipaṭṭhānārammaṇā satipaṭṭhānagocarā satipaṭṭhānasaṅgahitā patipaṭṭhānapariyāpannā satipaṭṭhāne samudāgatā satipaṭṭhāne ṭhitā satipaṭṭhāne patiṭṭhitā

Dhammacakkanti kenaṭṭhena dhammacakkaṃ: dhammañca pavatteti, cakkañcāti dhammacakkaṃ, cakkañca pavatteti dhammañcāti dhammacakkaṃ, dhammena pavattiti dhammacakkaṃ, dhammacariyā pavattetīti dhammacakkaṃ, dhamme ṭhito pavattetiti dhammacakkaṃ, dhamme patiṭṭhito pavattetīti dhammacakkaṃ, dhamme patiṭṭhāpetto pavattetīti dhammacakkaṃ, dhamme vasippanto pavattetīti dhammacakkaṃ, dhamme vasiṃ pāpento pavattīti dhammacakkaṃ, dhamme pāramippatto pavattetīti dhammacakkaṃ, dhamme pāramiṃ pāpento pavattetīti dhammacakkaṃ, dhammavesārajjappatte pavattīti dhammacakkaṃ: dhammasakkaronto pavatteti, dhammacakkaṃ, dhammaṃ garuṃ karonto 1- pavatteti dhammacakkaṃ, dhammaṃ mānento pavattiti dhammacakkaṃ, dhammaṃ pujento pavattetīti dhammacakkaṃ, dhammaṃ apacāyamāno pavattetiti dhammacakkaṃ, dhammaddhajo pavattetīti dhammacakkaṃ, dhammaketu pavattetīti dhammacakkaṃ, dhammādhipateyyo pavattetīti dhammacakkaṃ, taṃ kho pana dhammacakkaṃ, [PTS Page 164] [\q 164/]      appati vattiyaṃ 2- samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti dhammacakkaṃ,

[BJT Page 120] [\x 120/. 5’Ayaṃ chandasamādhipadhānasaṅkhārasamannāgato iddhipādo’ti me bhikkhave pubbe
Ananussutesu dhammesu cakkhuṃ udapādi pubbe ananussutesu dhammesu āloko udapādi, so kho panāyaṃ chandasamādhipadhānasaṅkhārasamannāgato iddhipādo’ti bhāvetabbo’ti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi pubbe ananussutesu dhammesu āloko udapādi, so kho panāyaṃ ’bhāvito’ti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi me bhikkhave pubbe ananussutesu dhammesu āloko udāpadi.

’Ayaṃ viriyasamādhi iddhipādo’ti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi pubbe ananussutesu dhammesu āloko udapādi so kho panāyaṃ viriyasamādhi iddhipādo ’bhāvetabbo’ti me bhikkhave me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi pubbe ananussutesu dhammesu āloko udapādi so kho panāyaṃ viriyasamādhi iddhipādo ’bhāvito’ti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi pubbe ananussutesu dhammesu āloko udapādi

’Ayaṃ chandasamādhipadhānasaṅkhārasamannāgato iddhipādo’ti pubbe ananussutesu dhammesu cakkhuṃ udapādi pubbe ananussutesu dhammesu āloko udapādi, so kho panāyaṃ chandasamādhipadhānasaṅkhārasamannāgato iddhipādo’ti bhāvetabbo’ti pubbe ananussutesu dhammesu cakkhuṃ udapādi pubbe ananussutesu dhammesu āloko udapādi, so kho panāyaṃ ’bhāvito’ti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi me bhikkhave pubbe ananussutesu dhammesu āloko udāpadi.

’Cakkhuṃ udapādi’ti kenaṭṭhena, ’ñāṇaṃ udapādi’ti kenaṭṭhena, ’paññāya udapādi’ti kenaṭṭhena, ’ñāṇaṃ udapādi’ti kenaṭṭhena, ’paññā udapādi’ti kenaṭṭhena, ’vijjā udapādi’ti kenaṭṭhena, ’āloko udapādi’ti kenaṭṭhena, ’cakkhuṃ udapādi’ti dassananaṭṭhena, ’ñāṇaṃ udapādi’ti ñātaṭṭhena, ’paññāya udapādī’ti pajānanaṭṭhena vijjā udapādi’ti paṭivedhaṭṭhena, ’āloko udapādi’ti obhāsaṭṭhena.

Cakkhuṃ dhammo, dassanaṭṭho attho ime paññaca dhammo, paññaca atthā, kāyavatthukā satipaṭṭhānavatthukā satipaṭṭhānārammaṇā satipaṭṭhānagocarā satipaṭṭhānasaṅgahitā patipaṭṭhānapariyāpannā satipaṭṭhāne samudāgatā satipaṭṭhāne ṭhitā satipaṭṭhāne patiṭṭhitā
Cakkhuṃ dhammo, āloko obhāseṭṭho attho ime paññaca dhammo, paññaca atthā, kāyavatthukā
Satipaṭṭhānavatthukā satipaṭṭhānārammaṇā satipaṭṭhānagocarā satipaṭṭhānasaṅgahitā patipaṭṭhānapariyāpannā satipaṭṭhāne samudāgatā satipaṭṭhāne ṭhitā satipaṭṭhāne patiṭṭhitā
Cakkhuṃ dhammo, kāyavatthukā satipaṭṭhāvatthukā attho ime paññaca dhammo, paññaca atthā, kāyavatthukā
Satipaṭṭhānavatthukā satipaṭṭhānārammaṇā satipaṭṭhānagocarā satipaṭṭhānasaṅgahitā patipaṭṭhānapariyāpannā satipaṭṭhāne samudāgatā satipaṭṭhāne ṭhitā satipaṭṭhāne patiṭṭhitā
Cakkhuṃ dhammo, vedanāvatthukā satipaṭṭhānavatthukā attho ime paññaca dhammo, paññaca atthā, kāyavatthukā satipaṭṭhānavatthukā satipaṭṭhānārammaṇā satipaṭṭhānagocarā satipaṭṭhānasaṅgahitā patipaṭṭhānapariyāpannā satipaṭṭhāne samudāgatā satipaṭṭhāne ṭhitā satipaṭṭhāne patiṭṭhitā

Cakkhuṃ dhammo, cittavatthukā satipaṭṭhāvatthukā attho ime paññaca dhammo, paññaca atthā, kāyavatthukā
Satipaṭṭhānavatthukā satipaṭṭhānārammaṇā satipaṭṭhānagocarā satipaṭṭhānasaṅgahitā patipaṭṭhānapariyāpannā satipaṭṭhāne samudāgatā satipaṭṭhāne ṭhitā satipaṭṭhāne patiṭṭhitā
Cakkhuṃ dhammo, dhammavatthukā satipaṭṭhānavatthukā attho ime paññaca dhammo, paññaca atthā, kāyavatthukā satipaṭṭhānavatthukā satipaṭṭhānārammaṇā satipaṭṭhānagocarā satipaṭṭhānasaṅgahitā patipaṭṭhānapariyāpannā satipaṭṭhāne samudāgatā satipaṭṭhāne ṭhitā satipaṭṭhāne patiṭṭhitā

Dhammacakkanti kenaṭṭhena dhammacakkaṃ: dhammañca pavatteti, cakkañcāti dhammacakkaṃ, cakkañca pavatteti dhammañcāti dhammacakkaṃ, dhammena pavattiti dhammacakkaṃ, dhammacariyā pavattetīti dhammacakkaṃ, dhamme ṭhito pavattetiti dhammacakkaṃ, dhamme patiṭṭhito pavattetīti dhammacakkaṃ, dhamme patiṭṭhāpetto pavattetīti dhammacakkaṃ, dhamme vasippanto pavattetīti dhammacakkaṃ, dhamme vasiṃ pāpento pavattīti dhammacakkaṃ, dhamme pāramippatto pavattetīti dhammacakkaṃ, dhamme pāramiṃ pāpento pavattetīti dhammacakkaṃ, dhammavesārajjappatte pavattīti dhammacakkaṃ: dhammasakkaronto pavatteti, dhammacakkaṃ, dhammaṃ garuṃ karonto 1- pavatteti dhammacakkaṃ, dhammaṃ mānento pavattiti dhammacakkaṃ, dhammaṃ pujento pavattetīti dhammacakkaṃ, dhammaṃ apacāyamāno pavattetiti dhammacakkaṃ, dhammaddhajo pavattetīti dhammacakkaṃ, dhammaketu pavattetīti dhammacakkaṃ, dhammādhipateyyo pavattetīti dhammacakkaṃ, taṃ kho pana dhammacakkaṃ, appati vattiyaṃ 2- samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti dhammacakkaṃ,
. 5
[BJT Page 122] [\x 122/Saddhindriyaṃ dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ virindriyaṃ dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ satindriyaṃ dhammo, taṃ dhammaṃ pavattatīti dhammacakkaṃ, samādhindriyaṃ dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ paññindriyaṃ dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ

Ayaṃ viriyasamādhipadhānasaṅkhārasamantāgato iddhipādo’ti pubbe ananussutesu dha mmesucakkhuṃ udapādi pubbe ananussutesu dhammesu āloko udapādi, so kho panāyaṃ viriyasamādhipadhānasaṅkhārasamannāgato iddhipādo’ti bhāvetabbo’ti pubbe ananussutesu dhammesu cakkhuṃ uudapādi pubbe ananussutesu dhammesu āloko udapādi, so kho panāyaṃ ’bhāvito’ti pubbe ananussutesu dhammesu cakkhuṃ udapādi me bhikkhave pubbe ananussutesu dhammesu āloko udāpadi.

Ayaṃ viriyasamādhi iddhipādo’ti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi pubbe ananussutesu dhammesu āloko udapādi so kho panāyaṃ viriyasamādhi iddhipādo ’bhāvetabbo’ti me bhikkhave me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi pubbe ananussutesu dhammesu āloko udapādi so kho panāyaṃ viriyasamādhi iddhipādo ’bhāvito’ti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi pubbe ananussutesu dhammesu āloko udapādi

’Ayaṃ viriyasāmādhipadhānasaṅkhārasamannāgato iddhipādo’ti pubbe ananussutesu dhammesu cakkhuṃ udapādi pubbe ananussutesu dhammesu āloko udapādi, so kho panāyaṃ viriyasamādhipadhānasaṅkhārasamannāgato iddhipādo’ti bhāvetabbo’ti pubbe ananussutesu dhammesu cakkhuṃ udapādi pubbe ananussutesu dhammesu āloko udapādi, so kho panāyaṃ ’bhāvito’ti pubbe ananussutesu dhammesu cakkhuṃ udapādi pubbe ananussutesu dhammesu āloko udāpadi.

’Cakkhuṃ udapādi’ti kenaṭṭhena, ’ñāṇaṃ udapādi’ti kenaṭṭhena, ’paññāya udapādi’ti kenaṭṭhena, ’ñāṇaṃ udapādi’ti kenaṭṭhena, ’paññā udapādi’ti kenaṭṭhena, ’vijjā udapādi’ti kenaṭṭhena, ’āloko udapādi’ti kenaṭṭhena, ’cakkhuṃ udapādi’ti dassananaṭṭhena, ’ñāṇaṃ udapādi’ti ñātaṭṭhena, ’paññāya udapādī’ti pajānanaṭṭhena vijjā udapādi’ti paṭivedhaṭṭhena, ’āloko udapādi’ti obhāsaṭṭhena.

Cakkhuṃ dhammo, dassanaṭṭho attho ime paññaca dhammo, paññaca atthā, viriyavatthukā cakkhuṃ āloko dhammā obhāseṭṭho attho ime paññaca dhammo, paññaca atthā, iddhipādavatthukā iddhipādagocarā iddhipādasaṅgahitā iddhipāde ṭhitā iddhipāde patiṭṭhitā

Cakkhuṃ dhammo dassanaṭṭho obhāseṭṭho attho ime paññaca dhammo, paññaca atthā, viriyavatthukā cittavatthukā iddhipādagocarā iddhipādasaṅgahitā iddhipāde ṭhitā iddhipāde [PTS Page 165] [\q 165/]     patiṭṭhitā

Dhammacakkanti kenaṭṭhena dhammacakkaṃ: dhammañca pavatteti, cakkañcāti dhammacakkaṃ, cakkañca pavatteti dhammañcāti dhammacakkaṃ, dhammena pavattiti dhammacakkaṃ, dhammacariyā pavattetīti dhammacakkaṃ, dhamme ṭhito pavattetiti dhammacakkaṃ, dhamme patiṭṭhito pavattetīti dhammacakkaṃ, dhamme patiṭṭhāpetto pavattetīti dhammacakkaṃ, dhamme vasippanto pavattetīti dhammacakkaṃ, dhamme vasiṃ pāpento pavattīti dhammacakkaṃ, dhamme pāramippatto pavattetīti dhammacakkaṃ, dhamme pāramiṃ pāpento pavattetīti dhammacakkaṃ, dhammavesārajjappatte pavattīti dhammacakkaṃ: dhammasakkaronto pavatteti, dhammacakkaṃ, dhammaṃ garuṃ karonto 1- pavatteti dhammacakkaṃ, dhammaṃ mānento pavattiti dhammacakkaṃ, dhammaṃ pujento pavattetīti dhammacakkaṃ, dhammaṃ apacāyamāno pavattetiti dhammacakkaṃ, dhammaddhajo pavattetīti dhammacakkaṃ, dhammaketu pavattetīti dhammacakkaṃ, dhammādhipateyyo pavattetīti dhammacakkaṃ, taṃ kho pana dhammacakkaṃ, appati vattiyaṃ 2- samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti dhammacakkaṃ,

Dhammacakkakathā [PTS Page 166] [\q 166/]     samattā.

2. 6
Lokuttara kathā
Katame dhammā lokruttarā: satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcinduyāni, pañcabalāni, satta bojjhagā, ariyo aṭṭhaṅgiko maggo,
Cattāro ariyamaggā, cattāri ca sāmaññaphalāni, nibbānañca ime dhammā lokuttarā.

Lokruttarā’ti kenaṭaṭhena lokuttarā: lokaṃ tarantīti lottarā, lokā uttarantī lokuttarā, lokaṃ atikkamantī lokruttarā, lokaṃ samatikkamamantīti lokattarā, lokena atirekāti lokuntarā, lokantaṃ tarantīti lokuttarā.

[BJT Page 124] [\x 124/]
Lokā nissarantiti lokuttarā, lokato nissarantīti lokuttarā, lokamhā nisasarantiti lokuttarā, lokā nissaṭāti lokuttarā, lokena nissaṭāti lokuttarā, lokamhā nissaṭāti lokuttarā.

Loke na tiṭṭhantīti lokuttarā, lokasmiṃ na tiṭṭhantīti lokuttarā, loke na lippantiti 1- lokuttarā, lokena na lippantiti lokuttarā, loke asaṃlittāti lokuttarā, lokena na asaṃlittāti lokuttarā, loke anupalittāti lokuttarā, lokena anupalittāti lokuttarā.

Loke vippamuttāti lokuttarā, lokena vippamuttāni lokuttā, lokā vippamuttāti lokuttarā, lokato vippamuttāti lokuttarā, lokamhā vippamuttāti [PTS Page 167] [\q 167/]      lokuttarā.

Loke visaññuttāti lokuttarā, lokena visaññūttāti lokuttarā, lokā visaññūttāti lokuttarā, lokasmiṃ visaññuttāti lokuttarā, lokato visaññuttātilokuttarā, lokamhā visaññuttāti lotruttarā.

Lokā sujjhantīti lokuttarā, lokato sujjhantīti lokuttarā, lokamhā sujjhantiti lokuttarā, lokā visujjhantīti lokuttarā, lokato visujjhantīti lokuttarā, lokamhā visujjhantīti lokuttarā. Lokā vuṭṭhahantīti 2lokuttarā, lokato vuṭṭhahantīti lokuttarā lokamhā vuṭṭhahantīti lokuttarā.
Lokā vivaṭṭantīti lokruttarā, lokato vivaṭṭantīti lokuttarā, lokamhā vivaṭṭantīti lokuttarā.

Loke na sajjantīti lokuttarā, loke na gayhantīti lokuttarā, loke na ṇajjhantīti lokuttarā.

Lokaṃ samucchindantīti lokuttarā, lokaṃ samucchinnattāti lokruttarā. Lokaṃ paṭippassamabhentīti lokuttarā, lokaṃ paṭippassambhitattāti lokuttarā.

Lokassa apathāti lokuttarā, lokassa agatīti lokruttarā, lokassa avisayāti lokuttarā, lokassa asādhāraṇāti lokuttarā.

1. Limpantiti - machasaṃ, 2. Uṭṭhahantiti - sa

[BJT Page 126] [\x 126/]
Lokaṃ vamantiti lokuttarā, lokaṃ na paccāvamantīti 1lokuttarā, lokaṃ pajahantiti lokuttarā, lokaṃ na upadiyanniti lokuttarā, lokaṃ visinentiti lokuttarā, lokaṃ na ussinentiti lokuttarā, lokaṃ vidhupentīti lokuttarā, lokaṃ na sandhupentiti lokuttarā, lokaṃ samatikkamma abhibhuyya tiṭṭhantiti lokuttarā.

Lokuttarakathā [PTS Page 168] [\q 168/]     samattā

2. 9
Balakathā
(Sāvatthinidānaṃ: )
"Pañcimāni bhikkhave balāni: katamāni pañca: saddhabalaṃ viriyabalaṃ satibalaṃ samādhibalaṃ

Paññabalaṃ. Imāni kho bhikkhave, pañcabalāni" [a]
Api ca aṭṭhasaṭṭhi balāni: saddhābalaṃ viriyabalaṃ satibalaṃ samādhibalaṃ paññābalaṃ ottappabalaṃ paṭisaṅkhātabalaṃ bhāvanābalaṃ anavajjabalaṃ saṅgahabalaṃ khantibalaṃ paññattibalaṃ nijjhattibalaṃ issariyabalaṃ adhiṭṭhānabalaṃ samathabalaṃ vipassanābalaṃ dasa sekhabalāni dasa asekhabalāni dasa khiṇāsamabalāni dasa iddhibalāni dasa tathāgatabalāni.

Kathamaṃ saddhāba laṃ: asaddhiye na kampatīti saddhābalaṃ, sahajātānaṃ dhammānaṃ upatthambhanaṭaṭhena saddhābalaṃ, kilesānaṃ pariyādānaṭaṭhena saddhābalaṃ, paṭivedhādivisodhanaṭṭhena saddhābalaṃ, cittassa adhiṭṭhānaṭṭhena saddhābalaṃ, cittassa vodānaṭṭhena saddhābalaṃ, cittassa adhiṭṭhānaṭṭhena saddhābalaṃ, cittassa vodānaṭṭhena saddhābalaṃ, visesādhigamaṭṭhena saddhābalaṃ, uttariṃ paṭivedhaṭṭhena saddhābalaṃ, saccāhisamayaṭṭhena saddhābalaṃ, nirodhe patiṭṭhāpakaṭṭhena saddhābalaṃ, idaṃ saddhābalaṃ.

Katamaṃ viriyabalaṃ: kosajaje na kampatiti viriyabalaṃ, sahajātānaṃ dhammānaṃ upatthambhanaṭeṭhana viriyabalaṃ, kilesānaṃ pariyādānaṭṭhena viriyabalaṃ, paṭivedhādivisodhanaṭeṃṭhana viriyabalaṃ, cittassa adhiṭṭhānaṭṭhena viriyabalaṃ, cittassa vodānaṭṭhena viriyabalaṃ, visesādhigamaṭaṭhena viriyabalaṃ, uttariṃ paṭivedhaṭhena viriyabalaṃ, saccāhisamayaṭṭhena viriyabalaṃ, nirodhe patiṭṭhāpakaṭṭhena viriyabalaṃ, saccābhisamayaṭṭhena viriyabalaṃ, nirodhe patiṭṭhāpakaṭṭhena viriyabalaṃ. Idaṃ viriyabalaṃ. [PTS Page 169] [\q 169/]     katamaṃ satibalaṃ: pamāde na kampatīti satibalaṃ, sahajātānaṃ dhammānaṃ upatthambhanaṭṭhena satibalaṃ kilesānaṃ pariyāsānaṭṭhena satibalaṃ, paṭivedhādivisodhanaṭṭhena satibalaṃ, paṭivedhādivisodhanaṭṭhena satibalaṃ, cittassa adhiṭṭhānaṭṭhena satibalaṃ, cittassa vodānaṭṭhena satibalaṃ, visesādhigamaṭṭhena satibalaṃ, uttariṃ paṭivedhaṭṭhena satibalaṃ,
Saccābhisamayaṭṭhena satibalaṃ, nirodhe patiṭṭhāpakaṭṭhena satibalaṃ idaṃ satibalaṃ.

1. Paccāgamantīti - [PTS]
[A] pañcakaṅguttara - balavagga

[BJT Page 128] [\x 128/]
Katamaṃ samādhibalaṃ: uddhacace na kampatiti samādhibalaṃ, sahajātānaṃ dhammānaṃ upatthambhanaṭṭhena samādhibalaṃ kilesānaṃ pariyādānaṭṭhena samādhibalaṃ, paṭivedādhivisodhanaṭṭhena satibalaṃ, cittassa adhiṭṭhānaṭṭhena viriyabalaṃ, cittassa vodānaṭṭhena satibalaṃ, visesādhigamaṭṭhena satibalaṃ, uttariṃ paṭivedhaṭṭhena satibalaṃ, saccābhisamayaṭṭhena satibalaṃ, nirodhe patiṭṭhāpakaṭṭhena samādhibalaṃ idaṃ samādhibalaṃ.

Katamaṃ paññabalaṃ: avijjāya na kampatiti paññābalaṃ, sahajātānaṃ dhammānaṃ upanthambhinaṭṭhena paññābalaṃ kilesānaṃ pariyādānaṭṭhena paññābalaṃ, paṭivedhādivisodhanaṭṭhenapaññābalaṃ, cittassa adhiṭṭhānaṭṭhena paññābalaṃ, cittassa vodānaṭṭhena paññābalaṃ, visesādhigamaṭṭhena paññābalaṃ, uttariṃ paṭivedhaṭeṭhana baññābalaṃ, saccāhisamayaṭṭhena paññābalaṃ, nirodhe patiṭṭhāpakaṭṭhena paññabalaṃ, idaṃ paññābalaṃ

Katamaṃ hiribalaṃ: nekkhammena kāmacchandaṃ hirīyatīti 1- hiribalaṃ, abyāpādena khayāpādaṃ hiriyatīti hiribalaṃ, ālokasaññāya thinaviddhaṃ 2- hiriyatiti hiribalaṃ, avikkhepena addhaccaṃ hiriyatiti hiribalaṃ, dhammavavanthānena vicikicchāṃ hiriyatiti hiribalaṃ, ñāṇena avijjaṃ hiriyatiti hiribalaṃ, pāmejjena aratiṃ hiriyatiti hiribalaṃ, paṭhamena jhānena nīvaraṇe hiriyatiti hiribalaṃ - pe - arahattamaggena sabbakilese hiriyatiti hiribalaṃ idaṃ hiribalaṃ.

Katamaṃ ottappabalaṃ: nekkhammena kāmacchandaṃ ottappatiti ottappabalaṃ, abyāpādena byāpādaṃ ottappatiti ottappabalaṃ, ālokasaññāya thinamiddhaṃ ottappatiti ottappabalaṃ, avikkhepena uddhaccaṃ ottappatiti ottappabalaṃ, dhammavavatthānena vicikicchaṃ ottappatiti ottappabalaṃ, ñāṇena avijjaṃ ottappatiti ottappabalaṃ, pāmojjena aratiṃ ottappatiti ottappabalaṃ, paṭhamena jhanena nivaraṇe ottappatiti ottappabalaṃ - pe - arahattamaggena sabbakilese ottappatiti ottappabalaṃ. Idaṃ hiribalaṃ.

Katamaṃ ottappabalaṃ: nekkhammena kāmacchandaṃ ottappaniti ottappabalaṃ, abyāpādena khayāpādaṃ ottappatiti ottappabalaṃ, ālokasaññāya thinamiddhaṃ ottappatiti ottappabalaṃ, avikkhepena uddhaccaṃ ottappatiti ottappabalaṃ, dhammavavatthānena vicikicchaṃ ottappatiti ottappabalaṃ, ñāṇena avijjaṃ ottappatiti ottappabalaṃ, pāmojjena aratiṃottappatiti ottappabalaṃ, paṭhamena jhānena nivaraṇe ottappatiti ottappabalaṃ - pearahattamaggena sabbakilese ottappatiti ottappabalaṃ. Idaṃ ottappabalaṃ.

Katamaṃ paṭisaṅkhānabalaṃ: nekkhammena kāmacchandaṃ paṭisaṅkhātiti paṭisaṅghānabalaṃ, abyāpādena byāpādaṃ paṭisaṅghātiti paṭisaṅkhātibalaṃ, avikhepena uddhaccaṃ paṭisaṅkhatiti paṭisaṅkhānabalaṃ, dhammavavatthānena vicikicchaṃ paṭisaṅkhātiti paṭisaṅkhānabalaṃ, ñāṇena avijjaṃ paṭisaṅkhātiti paṭisaṅkānabalaṃ, [PTS Page 170] [\q 170/]      pāmojjena aratiṃ paṭisaṅkhātiti paṭisaṅkhānabalaṃ,
Paṭiṅkhānabalaṃ, paṭhamena jhānena nivaraṇe paṭisaṅkhātiti saṭisaṅkhānabalaṃ - pe - - arattamagena sabbakilese paṭisaṅkhātiti paṭisaṅkhātiti idaṃ paṭisaṅkhānabalaṃ.
Thinamiddhaṃ pajahanto alokasaññaṃ bhāvetīti bhāvanābalaṃ, uddhaccaṃ pajahaneto avikkhepaṃ bhāvetīti bhāvanābalaṃ, vicikicchaṃ pajahanto dhammavavatthānaṃ bhāvetīti bhāvanābalaṃ, avijjaṃ pajahanno ñāṇaṃ bhāvanābalaṃ, nivaraṇe pajahanto paṭhamaṃ jhānaṃ bāvetiti bhāvanābalaṃ, - pe - sabbakilese pajahanto arahattamaggaṃ bhāvetīti bhāvanābalaṃ. Idaṃ bhāvanābalaṃ.

1. Hiriyatiti - syā [PTS] 2. Thinamiddhaṃ - machasaṃ

[BJT Page 130] [\x 130/]
Katamaṃ anavajjabalaṃ: kāmacchandassa pahīnattā nekkhamme natthi kiñci vajjanti anavajjabalaṃ, byāpādassa pahīnattā akhayāpāde natthi kiñci vajjanti anavajjabalaṃ, thinamiddhassa pahīnattā ālokasaññaya natthi kiñci vajjanti anavajjabalaṃ, uddhaccassa pahīnattā avikekhape natthi kiñci vajjanti anavajjabalaṃ, vicikicchāya pahīnattā dhammavavatthāne natthi kakikañci vajjanti anavajjabalaṃ, avijjāya pahīnattā ñāṇe natthi kiñci vajjanti anavajjabalaṃ, aratiyā pahīnattā pāmojje natthi kiñci vajjanti anavajjabalaṃ, nīvaraṇānaṃ pahīnattā paṭhamajjhāne natthi kiñci vajjanti anavajjabalaṃ, - pe - sabba kilesānaṃ pahīnattā arahattamagge natthi kiñci vajjanti anavajjabalaṃ, idaṃ anavajjabalaṃ.

Katamaṃ saṅgahabalaṃ: kāmacchandaṃ pajahante pajahanto nekkhammasena cittaṃ saṅgaṇhātiti saṅgahabalaṃ, byāpādaṃ pajahanto abyāpādavasena cittaṃ saṅgaṇhātiti saṅgahabalaṃ, thinamiddhaṃ pajahanto alokasaññāvasena cittaṃ saṅgaṇhātiti saṅgahabalaṃ, - pe - sabbakilese pajahanto arahattatamaggamasena cittaṃ saṅgaṇhātiti saṅgahabalaṃ, idaṃ saṅgahabalaṃ. [PTS Page 171] [\q 171/Katamaṃ khattibalaṃ: kāmacchandassa pahīnattā nekkammaṃ khamatiti khattibalaṃ, byāpādassa pahīnattā abyāpado khamatiti khattibalaṃ, thinamiddhassa pahīnattā ālokasaññā khamatiti khantibalaṃ, uddhaccassa pahīnattā avikkhepo khamatiti khantibalaṃ, vicikicchāya pahīnattā dhammavavatthānaṃ khamatiti khantibalaṃ, avijjāya pahīnattā ñāṇaṃ khamatiti khantibalaṃ, aratiyā pahīnattā pāmojjaṃ khamatitibalaṃ, nīvaraṇānaṃ pahīnattā paṭhamaṃ jhānaṃ khamatiti khantibalaṃ, - pe - sabbanilesānaṃ pahīnattā arahattamaggo khamatiti khantibalaṃ, idaṃ khantibalaṃ.

Katamaṃ paññattibalaṃ: kāmacchandaṃ pajahanto nekkhammavasena cittaṃ paññāpetiti paññattibalaṃ, byāpādaṃ pajahanto abyāpādavasena cittaṃ paññāpetiti paññattibalaṃ, thinamiddhaṃ pajahanto alokasaññāvasena cittaṃ paññāpetiti paññattibalaṃ - pe - sabbakilese pajahanto arahattamaggavasena cittaṃ paññāpetiti paññattibalaṃ, idaṃ paññattibalaṃ.

Katamaṃ nijjhattibalaṃ: kāmacchandaṃ pajahanto nekkhammavasena cittaṃ nijjhāpetiti nijjhattibalaṃ, byāpādaṃ pajahatto abyāpādavasena cittaṃ nijjhāpetiti nijjhāttibalaṃ, thinamiddhaṃ pajahanto ālokasaññāvasena cittaṃ nijjhāpetiti nijjhāttibalaṃ - pe - sabbakilese pajahanto arahattamaggavasena cittaṃ nijjhāpetitini nijjhāpetiti nijjhāttibalaṃ, idaṃ nijjhattibalaṃ.

[BJT Page 132] [\x 132/Katamaṃ issariyabalaṃ: kāmacchandaṃ pajahanto nekkhammavasena cittaṃ vasaṃ vattetiti issariyabalaṃ, byāpādaṃ pajahanto abyāpādavasena cittaṃ vasaṃ vattetiti issariyabalaṃ, thinamiddhaṃ pajahanto ālokasaññāvasena cittaṃ vasaṃ vattetiti issariyabalaṃ, thinamiddhaṃpajahanto ālokasaññāvasena cittaṃ vasaṃ vattetiti issariyalaṃ, sabbakilesepajahanto arahattamaggavasena cittaṃ vasaṃ vattetiti issariyabalaṃ, idaṃ issaribalaṃ, idaṃ issariyalabaṃ.
Katamaṃ adhiṭṭānabalaṃ, kāmacchandaṃ pajahanto nekkhammavasena cittaṃ adhiṭṭhātiti adhiṭṭhānabalaṃ, byāpādaṃ pajahanto abyāpādavasena cittaṃ adhiṭṭhātiti adhiṭṭhānabalaṃ, thinamiddhaṃ pajahanto ālokasaññāvasena [PTS Page 172] [\q 172/]     cittaṃ adhiṭṭhātiti adhiṭṭhānabalaṃ thinamiddhaṃ pajahanto ālokasaññāvasena vittaṃ adhiṭṭhatiti adhiṭṭhātiti sabba kilese pajahanto arahattamaggavasena cittaṃ adhiṭṭhātiti adhiṭṭhānabalaṃ, idaṃ adhiṭṭhānabalaṃ.

Katamaṃ samathabalaṃ nekkhammavasena cittassa ekaggatā avikkhepo samathabalaṃ, abyāpādavasena cittassa ekaggatā avikkhepo samathabalaṃ, ālokasaññāvasena cittassa ekaggatā avikkhepo samathabalaṃ ālokasaññāvasena cittassa ekaggatā avikkhepo samathabalaṃ, paṭinissaggānupassi passāvasena cittassa ekaggatā avikkhepo samathabalaṃ.

Samathabalānti kenaṭṭhena samathabalaṃ: paṭhamena jhānena nivaraṇe na kampatiti samathabalaṃ, dutiyena jhānena vitakkavicāre na kampatiti samathabalaṃ, tatiyena jhānena pitiyā na kampatiti samathabalaṃ, catutthena jhānena sukhadukkhe na kampatiti samathabalaṃ, ākāsānañcāyatanasamāpattiyā rūpasaññāya paṭighasaññāya nānattasaññāya na kampatiti samathabalaṃ, viññāṇañcāyatanasamāpattiyā ākāsānañcāyatanasaññāya na kampati samatabalaṃ ākiñcaññāyatanasamāpattiyā viññāṇañcāyatanasaññāya na kampatiti samathabalaṃ, nevasaññānasaññāyatanasamāpattiyā ākiñcaññāyatanasaññāya kampatiti samathabalaṃ, uddhacce ca uddhaccasahagatakilese ca khandhe ca na kampati na calati na vedhatiti samathabalaṃ, idaṃ samathabalaṃ.

Katamaṃ vipassanābalaṃ: aniccānupassanā vipassanābalaṃ katamaṃ vipassanābalaṃ paṭinissaggānupassanā vipassanābalaṃ, rūpe aniccānupassanā vipassanābalaṃ, rūpe dukkhānupassanā vipassanābalaṃ katamaṃ vipassanābalaṃ aniccānupassanā vipassanābalaṃ rūpepaṭinissaggānupassanā vipassanābalaṃ, vedanā dukkhānupassanā vipassanābalaṃ paṭinissaggānupassanā vipassanābalaṃ. Saññāya vipassanābalaṃ, jarāparaṇe dukkhānupassanā vipassanābalaṃ paṭinissaggānupassanā vipassanābalaṃ saññāya aniccānāpassanā vipassanābalaṃ, rajāmaraṇe dukkhānupassanā vipassanābalaṃ paṭinissaggānupassanā vipassanābalaṃ saṅkhāresu vipassanābalaṃ, rajāmaraṇe dukkhānupassanā vipassanābalaṃ vaṭinissaggānupassanā vipassanābalaṃ. Viññāṇe vipassanābalaṃ, rajāmaraṇe dukkhānupassanāvipassanābalaṃ paṭinissaggānupassatā vipassanābalaṃ. Cakkhusmiṃ vipassanābalaṃ, jarāmaraṇe dukkhānupassanā vipassanābalaṃ paṭinissaggānupassanā vipassanābalaṃ jarāmaraṇe dukkhānupassatā vipassanābalaṃ paṭinissaggānupassatā vipassanābalaṃ

[BJT Page 134] [\x 134/Vipassanābalatti kenaṭṭhena vipassanābalaṃ: aniccānupassanāya niccasaññāya na kampatiti vipassanābalaṃ, dukkhānupassanāya sukhasaññāya na kampatiti vipassanābalaṃ, anattānupassanāyaattasaññāya [PTS Page 173] [\q 173/]      na kampatiti vipassanābalaṃ, nibbidānupassanāya nandiyā na kampatiti vipassanābalaṃ, virāgānupassanāya rūpe na kampatiti vipassanābalaṃ, nirodhānupassanāya samudaye na kampatiti vipassanābalaṃ, paṭinissaggānupassanāya ādāne na kampatiti vipassanābalaṃ, avijjāya ca avijjāsahagatakilese ca khandhe ca na kampatiti na calati na vedhatiti vipassanābalaṃ, idaṃ vipassanābalaṃ.

Katamāni dasa sekhabalāni: dasa asekhabalāni: dasa asekhabalāni: sammādiṭṭhiṃ, sikkhatiti sekhabalāṃ, tattha sikkhitattā asekhabalaṃ, sammāsaṅkappaṃ sikkhititi sekhabalaṃ tattha sikkhitattā asekhabhalaṃ, sikkhatiti sekhabalaṃ, tattha sikkhitattā asekhabalaṃ, imāni dasa sekhabalāni, dasa asekhabalāni. Katamāni dasa sekhabalāni: dasa asekhabalāni: dasa asekhabalāni: sikkhatiti sekhabalaṃ, tattha sikkhittā asekhabalaṃ, sammāvācaṃ sikkhatiti sekhabalaṃ, tattha sikkhitattā asekhabalaṃ, sammākammantaṃ sikkhatiti sekhabalaṃ, tattha sikkhitattā asekhabalaṃ, sammāājīvaṃ sikkhatiti sekhabalaṃ, tattha sikkhittā asekhabalaṃ, sammāvāyāmaṃ sikkhatiti sekhabalaṃ, tattha sikkhitattā asekhabalaṃ sammāsatiṃ sikkhatti sekhabalaṃ, tattha sikkhittā asekhabalaṃ, sammāsamādhiṃ sikkhatiti sekhabalaṃ, tattha sikkhitattā asekhabalaṃ, sammāñāṇaṃ sikkhatiti sekhabalaṃ, tattha sikkhitattā asekhabalaṃ, sammāvimuttiṃ sikkhatiti sekhabalaṃ, tattha sikkhittiasekhabalaṃ, imāni dasa sekhabalāni, dasa asekhabalāni. Katamāni dasa khīṇāsamabalāni: idha khīṇāsamassa bhikkhuno aniccato sababe saṅkhārā yathābhūtaṃ sammappaññāya sudiṭṭhā honti, yampi khīṇāsavassa bhikkhuno aniccato sababe saṅkhārā yathābhūtaṃ sammappaññāya sudiṭṭhā honti, idampi khīṇāsamassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamme khiṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti khiṇā me āsavā’ti. Puna ca paraṃ khīṇāsamassa bhikkhuno aṅgārakāsupamā kāmā’yathābhūtaṃ sammappaññāya sudiṭṭhā honti. Yampi khiṇāsamassa bhikkhuno aṅgārakāsupamā kāmā yathābhūtaṃ sammappaññāya sudiṭṭhā honti, idampi khiṇāsavassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamma khiṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti khiṇā me āsavā’ti. Puna ca paraṃ khiṇāsavassa bhikkhuno vivekaninnaṃ cittaṃ hoti vivekapoṇaṃ vivekapabbhāraṃ vivekaṭṭhaṃ nekkhammābhirataṃ byantibhūtaṃ sabbaso āsavaṭṭhāniyehi dhammehi, yampi khiṇāsamassa bhikkhuno vivekaninnaṃ cittaṃ hoti vivekapoṇaṃ vivekapabbhāraṃ vivekaṭṭhaṃ nakkhammābhirataṃ byantibhutaṃ sabbaso āsavaṭṭhāniyehi dhammehi, idampi khīṇāsavassa bhikkhuno [PTS Page 174] [\q 174/]      balaṃ hoti, yaṃ balaṃ āgamma khiṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti khiṇā me āsavā’ti. Punaca paraṃ khīṇāsavassa bhikkhuno cattāro satipaṭṭhānā bhāvitā honti subhāvitā. Yampi khiṇāsamassa bhikkhuno cattāro satipaṭṭhānā bhāvitā honti subhāvitā, idampi khiṇāsamassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamma khiṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti khiṇā me āsavā’ti.

[BJT Page 136] [\x 136/Punaca paraṃ khiṇāsamassa bhikkhuno cattāro sammappadhānā bhāvitā honti subhāvitā ariyo aṭṭhaṅgiko maggo bhāvito hoti subhāvito, idampi khiṇāsamassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamma khiṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti khiṇā ma āsavā’ pañcinduyāni bhāvitāni honti subhāvitāni ariyo aṭṭhaṅgiko maggo bhāvito hoti subhāvito, idampi khiṇāsamassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamma khiṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti khiṇā ma āsavā’ti pañca balāni bhāvitāni honti subāvitāni ariyo aṭṭhaṅgiko maggo bhāvito hoti subhāvito, yampi khiṇāsavassa bhikkhuno aṭaṅgiko maggo bāvito hoti subāvito, idampi khiṇāsavassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamma khiṇāsavo bhikkhuāsavānaṃ khayaṃ paṭijānāti khiṇā me āsavā’ti satta bojjhagā bhāvitā honti subhāvito, idampi khiṇāsamassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamma khiṇāsavo bhikkhu ānavānaṃ khayaṃ paṭijānāti khiṇā me āsavā’ti imāni dasa khiṇāsavabalāni. Yampi khiṇāsamassa bhikkhuno cattāro satipaṭṭhānā bhāvitā honti subhāvitā, idampi khiṇāsamassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamma khiṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti khiṇā me āsavā’ti. Katamāni dasa iddhibalāni: adhiṭṭhānā iddhi, vikubbanā iddhi, manomayā iddhi, ñāṇavipphārā iddhi, samādhivipphārā iddhi, ariyā iddhi, kammavipākajā iddhi, puññavato iddhi, vijjāmayā iddhi, tattha tattha sammā payogappaccayā ijjhanaṭṭhena iddhi, imānidasa iddhibalāni.
Katamāni dasa tathāgatabalāni: idha tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhutaṃ pajānāti, yampi tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti. Yaṃ balaṃ āgamma tathāgato āsabhaṃṭhānaṃ paṭijānāti, parisaṃsu sihanādaṃ nadati, buhmacakkaṃ pavatteti. Punaca paraṃ tathāgato atitānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhutaṃ pajānāti, yampi tathāgato atitānāgatapaccuppannānaṃ [PTS Page 175] [\q 175/]      kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhutaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsahaṃ ṭhānaṃ paṭijānāti, parisāsu sihanādaṃ nadati, brahmacakkaṃ pavatteti

Punaca paraṃ tathāgato sabbatthagāminiṃ paṭipadaṃ yathābhūtaṃ pajānāti, yampi tathāgato sabbatthagāminiṃ paṭipadaṃ 1- yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sihanādaṃ naditi, buhmacakkaṃ pavatteti.

Punaca paraṃ tathāgato anekadhātunānādhātulokaṃ yathābhūtaṃ pajānāti, yampi tathāgatoanekadhatunānādhātulokaṃ yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sihanādaṃ nadati buhmacakkaṃ pavatteti. Punaca paraṃ tathāgato sattānaṃ nānādhimuttikataṃ yathābhūtaṃ pajānāti, yampi tathāgato sattānaṃ nānādhimuttikataṃ yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsahaṃ ṭhānaṃ paṭijānāti, parisāsu sihanādaṃ nadati, burahmacakkaṃ pavatteti. 1. Sabbatthagāminipaṭipadaṃ - syā, [PTS BJT Page 138] [\x 138/]     punaca paraṃ tathāgato parasattānaṃ parapuggalānaṃ indriyaparopariyattaṃ yathābhūtaṃ pajānāti, yampi tathāgato parasattānaṃ parapugganānaṃ indriyaparopariyattaṃ yathābhutaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃṭhānaṃ paṭijānāti, parisāsu sihanādaṃ nadati, brahmacakkaṃ pavatteti. Punaca paraṃ tathāgato jhānavimokkhasamādhisamāpattinaṃ saṃkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ pajānāti, yampi tathāgato jhānavimokkhasamādhisamāpattinaṃ saṅkhilesaṃ vosānaṃ vuṭṭhānaṃ yathābhūtaṃ pajānāti idampi tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisusu sihanādaṃ nadati, brahmacakkaṃ pavattiti. Punaca paraṃ tathāgato anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo yampi tathāgato anekavihitaṃ pubbenivāsaṃ anussarati, iti sākārā sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati, yampi tathāgato anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo tathāgato anekavihitaṃ pubbenivāsaṃ anussarati, idampi tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sihanādaṃ brahmacakkaṃ pavatteti. Punaca paraṃ tathāgato dibbena cakkhunā visuddhena atikkattamānusakena satte passati cavamāne uppajjamāne - pe - yampi tathāgato dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne [PTS Page 176  [\q 176/]     -] pe - yampi tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sihanādaṃ buhmacakkaṃ pavatteti. Punaca paraṃ tathāgato āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, yampi tathāgato āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, idampi tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato asahaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti imāni dasa tathāgatabalāni. Kenaṭṭhena saddhābalaṃ, kenaṭṭhena viriyabalaṃ, kenaṭaṭhena satibalaṃ, kenaṭaṭhena samādhibalaṃ, kenaṭaṭhena paññābalaṃ, kenaṭṭhena hiribalaṃ, kenaṭṭhena ottappabalaṃ, kenaṭṭhena paṭisaṅkhānabalaṃ, - pe - kenaṭṭhena tathāgatabalaṃ. [BJT Page 140] [\x 140/]      assaddhiye akampiyaṭṭhena saddhābalaṃ, kosajje akampiyaṭṭhena viriyabalaṃ, pamāde akampiyaṭhena satibalaṃ, uddhacce akampiyaṭṭhena samādhibalaṃ, avijjāya akampiyaṭṭhena paññābalaṃ, hiriyati pāpake akrusale dhammeti hiribalaṃ, ottappati pāpake akusale dhammeti ottappabalaṃ, ñāṇena kilese paṭisaṅkhātiti paṭisaṅkhānabalaṃ, tattha jātā dhammā ekarasāhontiti bhāvanā balaṃ tattha natthi kiñci vajjanti anavajjabalaṃ, tena cittaṃ saṅgaṇhātiti saṅgaṇhabalaṃ, taṃ khamatiti 1- khantibalaṃ, tena cittaṃ paññāpetiti paññattibalaṃ tena cittaṃ nijjhāpetiti nijjhāttibalaṃ, tena cittaṃ vasaṃ vattetiti issariya balaṃ, tena cittaṃ adhiṭṭhāniti adhiṭṭhānabalaṃ, tena cittaṃ ekagganti samathabalaṃ, tattha jāte dhamme anupassatiti vipassanābalaṃ, tattha sikkhatiti sekhabalaṃ, tattha sikkhitattā asekhabalaṃ, tena āsavā khiṇāti khiṇāsavabalaṃ, tassa ijjhatiti iddhibalaṃ, appameyyaṭṭhena tathāgatabalatti. Balakathā [PTS Page 177] [\q 177/]     samattā 2. 10
Suññatā kathā

" Evaṃ me sutaṃ, ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa arāme atha kho āyasmā ānando yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinennā kho āyasmā ānando bhagavantaṃ ekadavoca: "suñño loko, suñño loko’ti bhante vuccati, kittāvatā nu kho bhante suñño loko’ti vuccati" "yasmā kho ānanda suññaṃ attena vā attaniyena vā, tasmā suñño loko’ti vuccati, kiñcānanda, suññaṃ attena vā attaniyena vā; cakkhuṃ kho 2- ānanda, suññaṃ attena vā attaniyena vā, rūpā suññā attena vā attatiyena vā, cakkhuviññāṇaṃ suññaṃ attena vā attaniyena vā, cakkhusamphasso suñño attena vā attaniyena vā, yampidaṃ cakkhusamaphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi suññaṃ attena vā attaniyena vā. 1. Taṃ tasasa khamatiti - tāyi [PTS] khamatiti- sī 2. Cakkhuṃ kho - machasaṃ. [BJT Page 142] [\x 142/]      sotaṃ suññaṃ attena vā attaniyena vā, dhammā suññā atatena vā attaniye vā, manoviññāṇaṃ suññaṃ attena vā attaniyena vā, manosamphasso suñño attena vā attaniyena vā, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sotaṃ suññaṃ attena vā attaniyena vā, yasmā kho ānanda, suññaṃ attena vā attaniyena vā, yasmā kho ānanda, suññaṃ attena vā attaniyena vā, tasmā suñño loko’ti vuccati’ti [a] saddā suññaṃ attena vā attaniyena vā, dammā suññā atatena vā attaniya vā, dhamamā suññā attena vā attaniyena vā, manoviññāṇaṃ suññaṃ attena vā attaniyanavā, manosamphasso suñño attena vā dukkhaṃ vā adukkhamasukaṃ vā, tampi suññaṃ attena vā attaniyena vā, yasmā kho ānanda, suññaṃ attena vā attaniyena vā, tasmā suñño loko’ti. Ghātaṃ suññaṃ - pe - gandhā suññā - pe - jivhā suññā - pe - rasā suñño -pe - kāyo suñño - pe - phoṭṭhabba suññā- pe - mano suñño attena vā attaniyena vā, dhammā suññā attena vā attaniyana vā, manoviññāṇaṃ suññaṃ attaniyena vā, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi suññaṃ attena vā attaniyena vā, yasmā kho āndā, suññaṃ attena vā attaniyena vā, tasmā suñño loko’ti. Suññasuññaṃ 1- saṅkārasuññaṃ, viparināmasuññaṃ aggasuññaṃ, lakkhaṇasuññaṃ, vikkhambhanasuññaṃ, tadaṅgasuññaṃ, samucchedasuññaṃ, paṭippassaddhisuññaṃ, [PTS Page 178] [\q 178/]     nissaraṇasuññaṃ, ajjhattasuññaṃ, bahiddhāsuññaṃ, dubhatosuññaṃ, sabhāgasasuññaṃ, visabhāgasuññaṃ, esanāsuññaṃ, pariggahasuññaṃ, paṭilābhasuññaṃ, paṭivedhasuññaṃ, ekattasuññaṃ, nānattasuññaṃ khantisuññaṃ, adhiṭṭhānasuññaṃ, pariyogāhanasuññaṃ, 2- sampajānassa pacattapariyādānaṃ sabbasuññatānaṃ paramatthasuññaṃ. Katamaṃ suñña suññaṃ. Cakkhuṃ 3- suññaṃ attena vā attaniyena vā, niccena vā dhuvenana vā sassatena vā aviparināmadhammena vā, sotaṃ suññaṃ attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā idaṃ suññasuññaṃ. Ghātaṃ suññaṃ attena vā attaniyena vā, niccena vā dhuvena vā sassatena vā aviparināmadhammena vā, ghātaṃ suññaṃ attena vā attanayena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā idaṃ suññasuññaṃ. Jivhā suññā attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā idaṃ suññasuññaṃ. Kāyo suñño attena vā attanayena vā, niccena vā dhuvena vā sassatena vi aviparināmadhammena vā, mano suñño attena vāattaniyona vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā idaṃ suññasuññaṃ. Katamaṃ saṅkhārasuññaṃ; tayo saṅkhārā: puññābhisaṅkhāro apuññābhisaṅkhāro āneñjabhisaṅkhāro, puññābhisaṅkhāro apuññābhisaṅkhārena ca āneñjābhisaṅkhārena ca suñño, apuññābhisaṅkhāro puññābhisaṅkhārena ca āneñjābhisaṅkhārena ca suñño, āneñjābhisaṅkhāro, puññābhisaṅkhārena ca apuññābhisaṅkhārena ca suñño, ime tayo saṅkhārā. Aparehi tayo saṅkhārā: kāyasaṅkhāro vacisaṅkhāro cittasaṅkhāro. Kāyasaṅkhāro vacisaṅkhāro ca cittasaṅkhārena ca suñño, vacisaṅkhāro kāyasaṅkhārena ca cittasaṅkhārena ca suñño, cittasaṅkhāro kāyasaṅkhārena ca cittasaṅkhārena ca suññe, cittasaṅkāro kāyasaṅkhāro ca vacisaṅkhārena suñño, ime tayo saṅkhārā. Aparehi tayo saṅkhārā: atitā saṅkhārā anāgatā saṅkhārā paccuppannā saṅkhārā, atitā saṅkhārā anāgatehi ca paccuppannehi ca saṅkhārehi suññā, anāgatā saṅkhārā atitehi ca paccuppannehi ca saṅkhārehi suññā, paccuppannā saṅkhārā atitehi ca anāgatehi ca saṅkhārehi suññā, ime tayo saṅkhārā. Idaṃ saṅkhārasuññaṃ.

1. Suññaṃ suññaṃ - syā
2. Pariyogahanasuññāṃ - pu
3. Cakkhu suññaṃ - machasaṃ.

[BJT Page 144] [\x 144/Katamaṃ viparināmasuññaṃ;
jātaṃ rūpaṃ sabhāvena suññaṃ, vigataṃ rūpaṃ viparinatañceva suññañca,  jātā vedanā sabhāvena suññā, vigatā vedanā viparinatā ceva suññā ca  jātā saññā sabhāvena suññā, vigatā saññā vipairnatā ceva suññā ca  jātā saṅkhārā sabhāvena suññā, vigatā saṅkhārā vipairnatā ceva suññā ca jātaṃ viññāṇaṃ sabhāvena suññaṃ, vigataṃ viññāṇaṃ vipairnatñceva suññañca jātaṃ cakkhuṃ sabhāvena suññañ, vigataṃ cakkhuṃ vipairnatañceva suññañca jāto bhavo sabhāvena [PTS Page 179] [\q 179/]     suñño, vigato bhavo viparinato ceva suñño ca, idaṃ viparināmasuññaṃ.

Katamaṃ aggasuññaṃ: aggametaṃ padaṃ, seṭṭhametaṃ padaṃ: visiṭṭhametaṃ 1- padaṃ, yadidaṃ sabbasaṅkhārasamatho sabbupadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ, idaṃ aggasuññaṃ.

Katamaṃ lakkhaṇasuññaṃ, dve lakkhaṇāni: bālalakkhaṇañca paṇḍitalakkhaṇañca, bālalakkhaṇaṃ paṇḍitalakkhaṇena suññaṃ, paṇḍitalakkhaṇaṃ bālalakkhaṇena suññaṃ.

Tīṇi lakkhaṇāni: uppādalakkhaṇaṃ vayalakkhaṇaṃ ṭhītaññathattalakkhaṇaṃ.
Uppādalakkhaṇaṃ vayalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ, vayalakkhaṇaṃ uppādalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ, ṭhitaññathattalakkhaṇaṃ uppadalakkhaṇena ca vayalakkhaṇena ca suññaṃ.

Rūpassa uppādalakkhaṇaṃ vayalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ, rūpassa vayalakkhaṇaṃ uppādalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ, rūpassa  ṭhitaññathattalakkhaṇaṃ uppādalakkhaṇena ca vayalakkhaṇena ca suññaṃ, idaṃ lakkhaṇasuññaṃ.
Vedanāya uppādalakkhaṇaṃ vayalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ, vedanāya vayalakkhaṇaṃ uppādalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ, vedanāya ṭhitaññathattalakkhaṇaṃ uppādalakkhaṇena ca vayalakkhaṇena ca suññaṃ, idaṃ lakkhaṇasuññaṃ.
Saññāya uppādalakkhaṇaṃ vayalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ, saññāya vayalakkhaṇaṃ uppādalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ, saññāya ṭhitaññathattalakkhaṇaṃ uppādalakkhaṇena ca vayalakkhaṇena ca suññaṃ, idaṃ lakkhaṇasuññaṃ.
Saṅkhārāya uppādalakkhaṇaṃ vayalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ saṅkhārāya vayalakkhaṇaṃ uppādalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ, saṅkhārāya ṭhitaññathattalakkhaṇaṃ uppādalakkhaṇena ca vayalakkhaṇena ca suññaṃ, idaṃ lakkhaṇasuññaṃ.
Viññassa uppādalakkhaṇaṃ vayalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ viññaṇassa vayalakkhaṇaṃ uppādalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ, viññāṇassa ṭhitaññathattalakkhaṇaṃ uppādalakkhaṇena ca vayalakkhaṇena ca suññaṃ, idaṃ lakkhaṇasuññaṃ.
Cakkhussa uppādalakkhaṇaṃ vayalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ cakkhusasa vayalakkhaṇaṃ uppādalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ, cakkhussa ṭhitaññathattalakkhaṇaṃ uppādalakkhaṇena ca vayalakkhaṇena ca suññaṃ, idaṃ lakkhaṇasuññaṃ.

Jaramaraṇassa uppādalakkhaṇaṃ vayalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ jarāmaraṇassa vayalakkhaṇaṃ uppādalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ, jarāmaraṇassa ṭhitaññathattalakkhaṇaṃ uppādalakkhaṇena ca vayalakkhaṇena ca suññaṃ, idaṃ lakkhaṇasuññaṃ.

Katamaṃ vikkhambhanasuññaṃ:
Nekkhammena kāmacchando vikkhambhito ceva sūñño ca,  abyāpādena byāpādo ikkhambhito ceva suñño ca,  ālokasaññāya thinamiddhaṃ vikkhambhitañceva suññañca, avikkhepena uddhaccaṃ vikkhambhitañceva suññañca, dhammavavatthānena vicikicchā vikkhambhitā ceva suññā ca,  ñāṇena avijjā, vikkhambhitā ceva suññā ca,  pāmojjena arati vikkhambhitā ceva suññā ca,  paṭhamena jhānena nivaraṇāvikkhambhitā ceva suññā ca -pe- arahattena maggena sabbakilesā vikkhambhitā ceva suññā idaṃ vikkhambhanasuññaṃ

[BJT Page 146] [\x 146/]
[PTS Page 180] [\q 180/Katamaṃ tadaṅgasuññaṃ: nekkhammena kāmacchando tadaṅgasuñño abyāpādena akhāpādo tadaṅgasuñño, ālokasaññāya thinamiddhaṃ tadaṅgasuññaṃ, avikkhepena uddhaccaṃ tadaṅgasuññāñca, dhammavavatthānena vivikicchā tadaṅga suññā ca, ñāṇena avijjā, tadaṅgasuññā pāmojjena arati tadaṅgasuññā paṭhamena jhānena nivaraṇāvikkhambhitā tadaṅgasuññā paṭhamena jhānena nivaraṇā vikkhambhitā suññā  -pe- arahattamaggena sabbakilesā vikkhambhitanupassanāya suññā ca, idaṃ tadaṅgasuññaṃ.

Katamaṃ samucchedasuññaṃ: nekkhammena kāmacchando samucchinno ceva suñño ca, abyāpādena byāpādo samucchinno ceva suñño ca, ālokasaññāya thinamiddhaṃ samucchinnañceva suññañca, avikkhepena uddhaccaṃ samucchannañce va suññañca, dhammavavatthānena vicikicchā samucchinnā ceva suññā ca, ñāṇena avijjā samucchinnā cevasuññā ca, pāmojjena arati samucchinnā ceva suññā ca, paṭhamena jhānena nivaraṇā samucchinnā ceva suññā ca pāmojjena arati samucchinnā ceva suññā ca, arahattamaggena sabbakilesā samucchinnā ceva suññā ca, samucchedasuññaṃ.
Katamaṃ paṭippassaddhisuññaṃ: nekkhammena kāmacchando paṭippassaddho ceva suñño ca, abyāpādena byāpādo paṭippassadedhā ceva suñño ca, ālokasaññāya thinamiddhaṃ paṭippassaddhaṃ ceva suññañca, avikkhepena uddhaccaṃ paṭippassaddhañceva suññañca, dhammavavatthānena vicikicchā paṭippassaddho ceva suññā ca, ñāṇena avijjā paṭippassaddhā cevasuññā ca, pāmojjena arati paṭippassaddhā ceva suññā ca, paṭhamena jhānena nivāranā paṭippassaddhā ceva suññā ca pāmojjena arati samucchinnā ceva suññā ca, arahattamaggena sabbakilesā paṭippassaddhā ceva suññā ca, paṭippassaddhisuññaṃ.
Katamaṃ nissaraṇasuññaṃ: nekkhammena kāmacchando nissaṭo ceva suñño ca, abyāpādena byāpādo nissaṭo ceva suñño ca, ālokasaññāya thinamiddhaṃ nissaṭañceva suññañca, avikkhepena uddhaccaṃ nissaṭaṃ ceva dhammavavatthānena vicikicchā nissaṭā ceva suññā ca, ñāṇena avijjā nissaṭā ceva suññā ca, pāmojjena arati nissaṭā ceva suññā ca, paṭhamena jhānena nivāranā nissaṭā ceva suññā ca pāmojjena arati samucchinnā ceva suññā [PTS Page 181] [\q 181/]      ca, arahattamaggena sabbakilesā nissaṭā ceva suññā ca, nissaraṇasuññaṃ.

Katamaṃ ajjhattasuññaṃ: ajjhattaṃ cakkhuṃ suññaṃ attena vā attaniyena vā niccena vā dhuvena vā sassatena vā aviparināmadhammena vā. Katamaṃ ajjhattasuññaṃ: ajjhattaṃ ghānaṃ suññaṃ attena vā attaniyena vā niccena vā dhuvena vā sassatena vā aviparināmadhammena vā. Katamaṃ ajjhattasuññaṃ: ajjhattaṃ jivhā suññaṃ attena vā attaniyena vā niccena vā dhuvena vā sassatena vā aviparināmadhammena vā.

[BJT Page 148] [\x 148/Katamaṃ bahiddhāsuññaṃ. . .
Katamaṃ dubhatosuññaṃ, yañca ajjhattaṃ cakkhuṃ ye ca bahiddhā rūpā ubhayametaṃ 1suññaṃ attena vā attaniyena vā niccena vā dhuvena vā sassatena vā aviparināmadhammena vā, yañca ajjhattaṃ sotaṃ ye ca bahiddhā saddā
Suññaṃ attena vā attaniyena vā niccena vā dhuvena vā sassatena vā aviparināmadhammena vā, yañca ajjhattaṃ sotaṃ ye ca bahiddhā yañca ajjhattaṃ ghānaṃye ca bahiddhā gandhā suññaṃ attena vā attaniyena vā niccena vā dhuvena vā sassatena vā aviparināmadhammena vā, yañca ajjhattaṃ sotaṃ yā ca ajjhattaṃ jivhā bahiddhā rasā bahiddhā ubhayametaṃ suññaṃ attena vā attaniyena vā naccena vā dhuvena vā sassatena vā aviparināmadhammena vā, yo ca ajjhattaṃ kāyo ye ca bahiddhā phoṭṭhabbā ubhayametaṃ suññaṃ attena vā attaniyena vā niccena vā dhuvena vā sassatena vā aviparināmadhammena vā, yo ca ajjhattaṃ mano ye ca bahiddhā dhammā ubhayametaṃ suññaṃ attena vā attaniyena vā niccena vā dhuvena vā sassatena vā aviparināma dhammena vā, idaṃ dubhato suññaṃ.

Katamā sabhāgasuññaṃ; cha ajjhattikāni āyatanāni sabhāgāni ceva suññāni ca, cha bāhirāni āyatanāni sabhāgāni ceva suññāni ca, cha viññākāyā sabhāgā ceva suññā ca, cha phassakāyā sabhāgā ceva suññā ca, cha vedanākāyā sabhāgā ceva suññā ca, cha saññākāyā sabhāgā ceva suññā ca, cha cetanā kāyā sabhāgā ceva suññā ca, idaṃ sabhāgasuññaṃ.

Katamaṃ visabhāgasuññaṃ; cha ajjhattikāni āyatanāni cha hi bāhirehi āyatanehi
Visabhāgāniceva suññāni ca, cha bāhirāni āyatanāni cha hi viññāṇakāyehi visabhāgāni ceva suññāni ca, cha viññāṇakāyā chahi phassāyatanehi visabhāgā ceva suññā ca cha [PTS Page 182] [\q 182/]      phassakāyā chahi vedanākāyehi visabhāgā ceva suññā, ca, cha vedanākāyā cha hi saññākāyehi visabhāgā ceva suññā ca, saññākāyā chahi cetanākāyehi visabhāgā ceva suññā ca, idaṃ visabhāgasuññaṃ.
Katamaṃ phasanāsuññaṃ: nekkhammesanā kāmacchandena suññā, abyāpādesanā byāpādenasuññā, ālokasaññesanā thinamiddhena suññā, avikkhepesanā uddhaccena suññā, dhammavavatthānesanā vicikicchāya suññā, paṭhamajjhānesanā nivaraṇehi suññā pāmojjesanā aratiyā suññā, paṭhamajjhānesanā nivaraṇehi suññā arahattāmaggesanāsabbakilesehi suññā, idaṃ phasanāsuññaṃ. Katamaṃ pariggahasuññaṃ: nekkhammepariggaho kāmacchandena suñño, abyāpādesanā byāpādena suññā, ālokasaññepariggaho thinamiddhena sañño dhammatthanapariggaho vicikicchāya suññā, ñāṇapariggaho avijjāya suñño, pāmojjesanā aratiyā suññā, paṭhamajjhānapariggaho nivaraṇehi suññā arahattāmaggesanāsabbakilesehi suññā, idaṃ phasanāsuññaṃ.
1. Ubhayato taṃ - syā, [BJT Page 150] [\x 150/]
Katamaṃ paṭilābhasuññaṃ: nekkhammepaṭilābho kāmacchandena suñño, abyāpādapaṭilābho byāpādena suññā, ālokasaññepaṭilābho thinamiddhena suñño, avikkhepapaṭilābho uddhaccena suñño dhammavatthānapaṭilā vicikicchāya suññā, ñāṇapaṭilābho avijjāya suññā, pāmojjapaṭilābho aratiyāññā suñño, paṭhamajjhānapaṭilābho nivaraṇehi suñe arahattamaggapaṭilābho sabbakilesehi suñño, idaṃ paṭilābhasuññaṃ.

Katamaṃ paṭivedhasuññaṃ: nekkhammapaṭivedho kāmacchandena suñño, akhayāpādapaṭivadho byāpedana suñño, ālokasaññāpaṭivedho thinamiddhena suñño, avikkhepaṭivedho uddhaccena suñño, dhammavavatthānapaṭivedho vicikicchāya suñño, ñāṇapaṭivedho avijjāya suñño, pāmojjapaṭivedho aratiyā suñño, paṭhamajjhānapaṭivedho
Nivaraṇehi suñño - pe - arahattamaggapaṭivedho sabbakilesehi suñño, idaṃ paṭivedhasuññaṃ. [PTS Page 183] [\q 183/Katamaṃ ekattasuññaṃ nānattasuññaṃ: kāmacchando nānattaṃ, nekkhammaṃ ekattaṃ, nekkhammekattaṃ cetayato kāmacchandena suññaṃ, byāpādo nānattaṃ abyāpādo ekattaṃ, abyāpādo ekattaṃ, ālokasaññā cetayato byāpādena suññaṃ, thinamiddhaṃnānattaṃ, ālokasaññaṃ, uddhaccaṃ nānattaṃ, avikkhepo ekattaṃ, avikkhepekattaṃ cetayato dhammavavatthānekattaṃ cetayato vicikicchāya suññaṃ, avijjānānattaṃ ñāṇaṃ ekattaṃ, ñāṇekattaṃ cetayato avijjāya suññaṃ, arati nānattaṃ, pāmojjaṃ ekattaṃ, pāmojjekattaṃ cetayato aratiyā suññaṃ, nivaraṇaṃnānattaṃ, paṭhamajjhānaṃ ekattaṃ, paṭhamajjhānekattaṃ cetayato nivaraṇehi suññaṃ - pe - sabbakilesā nānattaṃ, arahattamaggo ekattaṃ, arahattamaggekattaṃ cetayato sabbakilesehi suññaṃ, idaṃ ekattasuññaṃ, nānattasuññaṃ.
Katamaṃ khantisuññaṃ: nekkhammakhanti kāmacchandena suññā, abyāpādakhanti byāpādena suññā, ālokasaññākhanti thinamiddhena suñña, avikkhepakhanti uddhaccena suññāya, dhammavavatthānakhanti vicikicchāya suññā, ñāṇakhatti avijjāya suññā, pāmojjakhanti aratiyā suññā, paṭhamajjhanakhanti nivaraṇehi suññāya, - pe - arahattamaggakhanti sabbakile sahi suññā, idaṃ khattisuññaṃ. Katamaṃ adhiṭṭhānasuññaṃ: nekkhammadhiṭṭhānaṃkāmacchandena suññā, abyāpādakhanti byāpādena suññaṃ, ālokasaññādhiṭṭhānaṃ thinamiddhena suñña, avikkhepadhiṭṭhānaṃ uddhaccena suññāṃ, dhammavavatthādiṭṭhana vicikicchāya sūññaṃ, ñāṇadhiṭṭhanaṃ avijjāya suññaṃ, nivaraṇehi suññāya, - pe - sabbakilosehi suññaṃ idaṃ adhiṭṭhānasuññaṃ.

[BJT Page 152] [\x 152/Katamaṃ pariyogāhanasuññaṃ, nekkhammapariyogāhanaṃ kāmacchandena suññaṃ, abyāpadapariyogāhanaṃ byāpādena suññaṃ, ālokasaññāpariyogāhanaṃ thinamiddhena suññaṃ, avikkhepapariyogāhanaṃ uddhaccena suññaṃ, dhammavavatthānapariyogāhanaṃ vicikicchāya suññāṃ, ñāṇapariyogāhanaṃ avijjāya suññaṃ, pāmojjapariyogāhanaṃ aratiyā suññaṃ, paṭhamajjhānapariyogāhanaṃ nivaraṇehi suññaṃ, - pe - arahattamaggapariyogāhanaṃ sabbakilesehi suññaṃ, idaṃ pariyogāhanasuññaṃ. [PTS Page 184] [\q 184/Katamaṃ sampajānassa pavattapariyādānaṃ sabbasuññatānaṃ paramatthasuññaṃ: idha sampajāno nekkhammena kāmacchandassa pavattaṃ pariyādiyati, abyāpādena byāpādassa pavattaṃ pariyādiyati, ālokasaññāya thinamiddhassa pavattaṃ pariyādiyati, avikkhepena uddhaccassa pavattaṃ pariyādiyati, dhammavavatthānena vicikicchāya pavattaṃ pariyādiyati, cāṇena avijjāya pavattaṃ pariyādiyati, pāmojjena aratiyā pavattaṃ pariyādiyati, paṭhamena jhānena nīvaraṇānaṃ pavattaṃ pariyādiyati, abyāpādena byāpādassa pavattaṃ pariyādiyati, ālokasaññāya thinamiddhassa pavattaṃ pariyādiyati, avikkhepena uddhaccassa pavattaṃ pariyādiyati, dhammavavatthānena vicikicchāya pavattaṃ pariyādiyati, cāṇena avijjāya pavattaṃ pariyādiyati, pāmojjena aratiyā pava

[Half a Page missing]