[CPD Classification 2.5.12]
[PTS Vol Ps 2 ] [\z Paṭis /] [\f II /]
[PTS Page 092] [\q  92/]
[BJT Vol Ps 2 ] [\z Paṭis /] [\w II /]
[BJT Page 154] [\x   154/]

Suttantapiṭake
Khuddakanikāyo
Paṭisambhidāmaggo
3. Pannyavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

[ Pages missing]

Saṅkhāresu jarāmaraṇe aniccānupassanā bhāvitā bahulikatā katamaṃ paññaṃ paripureti viññāṇe jarāmaraṇe aniccānupassanā bhāvitā bahulikatā katamaṃ paññaṃ paripureti cakkhusmiṃ jarāmaraṇe aniccānupassanā bhāvitā bahulikatā katamaṃ paññaṃ puripureti vedanāya jarāparaṇe paṭinissagganassanā bhāvitā bahulikatā katamaṃ paññaṃ paripureti saññāya jarāparaṇe paṭinissaggānupassanā bhāvitā bahulikatā katamaṃ paññaṃ paripureti saṅkhāresu jarāparaṇe paṭinissaggānupassanā bhāvitā bahulikatā katamaṃ paññaṃ paripureti viññāṇe jarāmaraṇe paṭinissaggānupassanā bhāvitā bahulikatā katamaṃ paññaṃ paripureti cakkhusmiṃ jarāmaraṇe paṭinissaggānupassanā bhāvitā bahulikatā katamaṃ paññaṃ puripureti vedanāya jarāmaraṇe aniccānupassanā bhāvitā bahulikatā javanapaññaṃ paripureti saññāya jarāmaraṇe aniccānupassanā bhāvitā bahulikatā pavanapaññaṃ paripureti saṅkhāresu jarāmaraṇe aniccānupassanā bhāvitā bahulikatā pavanapaññaṃ paripureti viññāṇe jarāmaraṇe aniccānupassanā bhāvitā bahulikatā pavanapaññaṃ paripureti cakkhusmiṃ jarāmaraṇe aniccānupassanā bhāvitā bahulikatā pavanapaññaṃ puripureti vedanāya jarāmaraṇe paṭinissagganupassanā bhāvitā bahulikatā asāmantapaññaṃ paripureti saññāya jarāmaraṇe paṭinissaggānupassanā bhāvitā bahulikatā āsāmantapaññaṃ paripureti saṅkhāresu jarāmaraṇe paṭinissaggānūpassanā bhāvitā bahulikatā āsāmantapaññaṃ paripureti viññāṇe jarāmaraṇe paṭinissaggānupassanā bhāvitā bahulikatā āsāmantapaññaṃ paripureti cakkhusmiṃ jarāmaraṇe paṭinissaggānupassanā bhāvitā bahulikatā katamaṃ paññaṃ puripureti imā satta paññā bhāvitā bahulikatā paṇḍiccaṃ paripurenti, imā aṭṭha paññā bhāvitā bahulikatā puthupaññaṃ paripurenti. Imā na va paññā bhāvitā bahulikatā hāsapaññaṃ paripurenti.

Jarāmaraṇe aniccānupassanā bhāvitā bahulikatā javana paññaṃ paripureti, atitānāgatapaccuppanne jarāmaraṇe aniccānupassanā bhāvitā bahulikatā javana paññaṃ paripureti, - pe - tassimā catasso paṭisambhidāyo adhigato sacchikatā phassitā phassita paññāya [PTS Page 189] [\q 189/]

[3 Pages missing]

[BJT Page 160] [\x 160/]

"Cattāro’ me bhikkhave, dhammā bhāvitā bahulikatā sotāpattiphalasacchikiriyāya saṃvattanti. Katame cattāro: sappurisasaṃsevo, saddhammasamanaṃ 1yonisomanasikāro, dhammānudhammapaṭipatti, ime kho bhikkhave, cattāro dhammā bhāvitā bahulikatā sotāpattiphalasacchikiriyāya saṃvattanti. Cattāro me bhikkhave, dhammā bhāvitā bahulikatā sakadāgāmiphalasacchikiriyāya saṃvattanti. Katame cattāro: sappurisasaṃsevo, saddhammasamanaṃ 1yonisomanasikāro, dhammānudhammapaṭipatti, ime kho bhikkhave, cattāro dhammā bhāvitā bahulikatā sakadāgāmiphala sacchikiriyāya saṃvattanti.
Cattāro me bhikkhave, dhammā bhāvitā bahulikatā anāgāmiphalasacchikiriyāya saṃvattanti. Katame cattāro: sappurisasaṃsevo, saddhammasamanaṃ yonisomanasikāro, dhammānudhammapaṭipatti, ime kho bhikkhave, cattāro dhammā bhāvitā bahulikatā anāpattiphalasacchikiriyāya saṃvattanti. Cattāro me bhikkhave, dhammā bhāvitā bahulikatā arahattaphalasacchikiriyāya saṃvattanti. Katame cattāro: sappurisasaṃsevo, saddhammasamanaṃ 1yonisomanasikāro, dhammānudhammapaṭipatti, ime kho bhikkhave, cattāro dhammā bhāvitā bahulikatā arahattaphala 2sacchikiriyāya saṃvattanti.
"Cattāro’ me bhikkhave, dhammā bhāvitā bahulikatā paññā paṭilābhāya saṃvattanti. Katame cattāro: sappurisasaṃsevo, saddhammasamanaṃ yonisomanasikāro, dhammānudhammapaṭipatti, ime kho bhikkhave, cattāro dhammā bhāvitā bahulikatā paññāvuddhiyā 3saṃvattanti.
Cattāro me bhikkhave, dhammā bhāvitā bahulikatā paññāvepullāya saṃvattanti. Katame cattāro: sappurisasaṃsevo, saddhammasamanaṃ yonisomanasikāro, dhammānudhammapaṭipatti, ime kho bhikkhave, cattāro dhammā bhāvitā bahulikatā vipulaññatāya saṃvattanti.

Cattāro me bhikkhave, dhammā bhāvitā bahulikatā gamhirapaññatāya saṃvattanti. Katame cattāro: sappurisasaṃsevo, saddhammasamanaṃ yonisomanasikāro, dhammānudhammapaṭipatti, ime kho bhikkhave, cattāro dhammā bhāvitā bahulikatā asāmantapaññatāya 4saṃvattanti. Cattāro me bhikkhave, dhammā bhāvitā bahulikatā bhuripaññatāya saṃvattanti. Katame cattāro: sappurisasaṃsevo, saddhammasamanaṃ yonisomanasikāro, dhammānudhammapaṭipatti, ime kho bhikkhave, cattāro dhammā bhāvitā bahulikatā paññābāhallāya saṃvattanti.

"Cattāro’ me bhikkhave, dhammā bhāvitā bahulikatā paññā sīghapaññatāya saṃvattanti. Katame cattāro: sappurisasaṃsevo, saddhammasamanaṃ yonisomanasikāro, dhammānudhammapaṭipatti, ime kho bhikkhave, cattāro dhammā bhāvitā bahulikatā lahupaññatāya saṃvattanti.
Cattāro me bhikkhave, dhammā bhāvitā bahulikatā hāsapaññatāya saṃvattanti. Katame cattāro: sappurisasaṃsevo, saddhammasamanaṃ yonisomanasikāro, dhammānudhammapaṭipatti, ime kho bhikkhave, cattāro dhammā bhāvitā bahulikatā javanapaññatāya saṃvattanti.

Cattāro me bhikkhave, dhammā bhāvitā bahulikatā tikkhapaññatāya saṃvattanti. Katame cattāro: sappurisasaṃsevo, saddhammasamanaṃ 1yonisomanasikāro, dhammānudhammapaṭipatti, ime kho bhikkhave, cattāro dhammā bhāvitā bahulikatā paṭilābhāya saṃvattanti. Cattāro me bhikkhave, dhammā bhāvitā bahulikatā paññāvuddhiyā saṃvattanti. Katame cattāro: sappurisasaṃsevo, saddhammasamanaṃ yonisomanasikāro, dhammānudhammapaṭipatti, ime kho bhikkhave, cattāro dhammā bhāvitā bahulikatā nibbedhikapaññatāya saṃvattanti.

Paññāpaṭilābhāya saṃvattantīti katamo paññāpaṭilābho catunnaṃ maggañāṇānaṃ catunnaṃ phalañāṇānaṃ catunnaṃ paṭisambhidāñāṇānaṃ channaṃ abhiññāṇānaṃ tesattatinaṃ ñāṇaṃ sattasattatinaṃ ñāṇānaṃ lābho paṭilābho patti sampatti phassanā pacchikiriyā upasampadāpaññā paṭilābhāya saṃvattantīti ayaṃ paññāpaṭilābho. [PTS Page 190] [\q 190/]
Paññāvuddhiyā 3- saṃvattatiti katamā paññāvuddhi: sattannapaññasekhānaṃ puthujjanakalyāṇakassa ca paññā vaḍḍhati, arahato paññā vaḍḍhitavaḍḍhanā, paññāvuddhiyā 3- saṃvattantīti ayaṃ paññāvuddhi 5-

Paññāvapullaya saṃvattantīti paññāvepullaṃ: sattannaṃ sekkhānaṃ puthujjanakalyāṇakassa ca paññā vepullaṃ gacchati, arahato paññā vepullaṃ gatā, 6- paññā vepullāya saṃvattantīti idaṃ paññāvepullaṃ, 1. Saddhammassavanaṃ - machasaṃ 2. Arahatta maggaphala - machasaṃ, 3. Paññakhudadhiyā - machasaṃ, [PTS] paññākhuḍḍhiyā - syā, 4. Assā mantapaññasāya - syā [PTS] 5. Paññākhuddhi machasaṃ, [PTS] paññākhuḍḍhi - syā, 6. Vepullagatā - machasaṃ, vepullatā syā, vepullagatā vepullatā [PTS, a] sotāpatti saṃyutta

Piṭuva 162

Mahāpaññatāya saṃvattantīti katamā mahāpaññā, mahante atthe parigaṇhātīti 1mahāpaññā, mahante dhamme parigaṇhātīti mahāpaññā, mahanti 2- niruttiyo parigaṇhātīti mahāpaññā, mahantāni paṭibhānāni parigaṇhātiti mahāpaññā, mahante silakkhandhe parigaṇhātīti mahā paññā, mahante samādhikkhandhe parigaṇhātīti mahāpaññatāya mahante paññākkhadhe parigaṇhātiti mahāpaññā mahante vimuttikkhandhe parigaṇhātīti mahāpaññā, mahanti vimuttiñāṇadassanakkhandhe parigaṇhātīti mahāpaññā, mahantāni ṭhānāṭṭhānāti parigaṇhamahāti mahā paññā, mahante 2vihārasamāpattiyo parigaṇhātīti mahāpaññā, mahantāni ariyasaccani parigaṇhātīti mahāpaññā, mahante satipaṭṭhāne parigaṇhātīti mahāpaññā, mahante sammappadhāne pariganhātiti mahāpaññā, mahante iddhipāde parigaṇhātīti mahāpaññā, mahantāni indiyāni parigaṇhāniti mahāpaññā, mahantāni balāni parigaṇhātiti mahāpaññā, mahante bojjhaṅge parigaṇhātīti mahāpaññā, mahantaṃ ariyamaggaṃ parigaṇhātīti mahāpaññā, mahantāni sāmaññaphalāni parigaṇhātīti mahāpaññā, mahantīti 2abhiññāyo parigaṇhātīti mahāpaññā, mahantaṃ paramatthaṃ [PTS Page 191] [\q 191/]      nibbānaṃ parigaṇhātīti mahāpaññā, mahāpaññatāya saṃvattantīti ayaṃ mahāpaññā.

Puthupaññatāya saṃvattantīti’ti katamā puthupaññā: puthu nānākhandhesu ñāṇaṃ pavattatīti puthupaññā, puthunānādhātusu ñāṇaṃ pavattatīti puthupaññā, puthunānāāyatanesu ñāṇaṃ pavattatīti puthupaññā, puthunānā paṭiccasamuppādesu ñāṇaṃ pavattiti puthupaññā, puthunānānasuññata manupalabbhesu 3- ñāṇaṃ pavattatīti puthupaññā, puthunānāatthesu ñāṇaṃ pavattatīti puthupaññā, puthunānādhammesu ñāṇaṃ pavattatīti puthupaññā, puthunānāniruttisu ñāṇa ñāṇaṃ pavattiti puthupaññā, puthunānāpaṭibhānesu ñāṇaṃ pavattatīti puthupaññā, puthunānasilakkhandhesu ñāṇaṃ pavattatīti puthuññā, puthunānāsamādhikkhandhesu ñāṇaṃ pavattititi puthupaññā, puthunānāpaññākkhandhesu ñāṇaṃ pavattatīti puthupaññā, puthunānāvimuttikkhandhesuñāṇaṃ pavattatīti puthupapaññā, puthunānāvimuttiñāṇadassanakkhandhesu ñāṇaṃ pavattitita puthupaññā, puthunānāṭhānesu ñāṇaṃ pavattatīti puthupaññā, puthunānāvihārasamāpattisu ñāṇaṃ pavattatīti puthupaññā, puthunānāariyasaccesu ñāṇaṃ pavattatīti puthupaññā, puthunānā satipaṭṭhānesu ñāṇaṃ pavattatīti puthupapaññā, puthunānāsammappadhānesu ñāṇaṃ pavattatīti puthupaññā, puthunānāiddhipādesu ñāṇaṃ pavattatīti puthupaññā, puthunānāindriyesu ñāṇaṃ pavattatīti puthupaññā, puthunānābalesu ñāṇaṃ pavattatita puthupaññā, puthunānābojjhaṅgesu ñāṇaṃ vattatiti puthupaññā, puthunānāariyamaggesu ñāṇaṃ pavattatīti puthupaññā

1. Pariggaṇahāti machasaṃ, syā, [PTS] 2. Mahantā - machasaṃ, syā - [PTS 3.] Suññatamupalabbhesu - syā. 4. Puthujjanasādhāraṇe - machasaṃ, syā, [PTS] 5. Samatikkamma - tāyi, [PTS]
[BJT Page 164] [\x 164/]

Vipulapaññatāya saṃvattantīti katamā vipulapaññā, [PTS Page 192] [\q 192/]      vipule atthe parigaṇhātīti vipulapaññā, vipule dhamme parigaṇhātīti vipulapaññā, vipulā niruttiyo parigaṇhātīti vipulapaññā, vipulāni paṭibhānāni parigaṇhātiti vipulapaññā, vipule silakkhandhe parigaṇhātīti vipulapaññā, vipule samādhikkhandhe parigaṇhātīti vipulapaññatā vipule paññākkhadhe parigaṇhātiti vipulapaññā vipule vimuttikkhandhe parigaṇhātīti vipulapaññā, vipule vimuttiñāṇadassanakkhandhe parigaṇhātīti vipulapaññā, vipulāni ṭhānāṭhātāni 1- parigaṇhāti vipulapaññā, vipulā vihārasamāpattiyo parigaṇhātīti vipulapaññā, vipulāni ariyasaccani parigaṇhātīti vipulapaññā, vipule satipaṭṭhāne parigaṇhātīti vipulapaññā, vipule sammappadhāne pariganhātiti vipulapaññā, vipule iddhipāde parigaṇhātīti vipulapaññā, vipulāni indiyāni parigaṇhāniti vipulapaññā, vipulāni balāni parigaṇhātiti vipulapaññā, vipule bojjhaṅge parigaṇhātīti vipulapaññā, vipule ariyamaggaṃ parigaṇhātīti vipulapaññā, vipulāni sāmaññaphalāni parigaṇhātīti vipulapaññā, vipulā abhiññāyo parigaṇhātīti vipulapaññā, vipulaṃ paramatthaṃ nibbānaṃ parigaṇhātīti vipulapaññā,
Vipulapaññatāya saṃvattantīti ayaṃ vipulapaññā.

Gambhirapaññatāya saṃvattantīti’ti katamā gambhīrapaññā: gambharesū khandhesu ñāṇaṃ pavattatīti ñāṇaṃ pavattitīti gambhīrapaññā, gambhiresu āyatanesu ñānaṃ pavattitita gambhiresu suññatamanupalabbhesu ñāṇaṃ pavattatīti gambhīrapaññā, gāmbhiresu āyanesu ñāṇaṃ pavattatīti gambhīrapaññā, gambhiresu dhamamesu ñāṇaṃ pavattiti gambhīrapaññā, gambhirāsu niruttisu ñāṇaṃ pavattatīti gambhīrapaññā, gambhiresu ñāṇaṃ pavattatīti gambhīrapaññā, gambhiresu ñāṇaṃ pavattatīti gambhīrapaññā, gambhiresu samādhikkhanadhesu ñāṇaṃ pavattiti gambhīrapaññā, [PTS Page 193] [\q 193/]      gambhiresu paññakkhandhesu ñāṇaṃ pavattatīti gambhīrapaññā, pavattiti gambhīrapaññā. Gambhiresu ṭhānāṭhānesu 2ñāṇaṃ pavattatīti gambhīrapaññā, gambhirāsu vihārasamāpattisu ñāṇaṃ pavattatīti gambhīrapaññā, gambhiresu ariyasaccesu ñāṇaṃ pavattatīti gambhara paññā, gambhiresu satipaṭṭhānesu ñāṇaṃ pavattatīti gambharapaññā, gambhiresu sammappadhānesu ñāṇaṃ pavattatīti gambhīrapaññā, pagambhiresuidhipādesu ñāṇaṃ pavattititi gambhiresu paññā, gamaresu indriyesu ñāṇaṃ pavattatīti gambhīrapaññā, gambhiresu balesu ñāṇaṃ pavattatita gambhīrapaññā, gambhiresu bojjhaṅgesu ñāṇaṃ pavattatīti gambhīrapaññā, gambhiresu ariyamaggesu ñāṇaṃ pavattatīti gambhīrapaññā gambhiresu sāmaññaphalesu ñāṇaṃ pavattititi gambhirapañña, gambhirāsu abhiññāsu ñāṇaṃ pavattatīti gambhīrapaññā, gambhire paramatthe nibbāne ñāṇaṃ pavattatīti gambhīrapaññā, gambhīrapaññātātaya saṃvattantīti ayaṃ gambhīrapaññā.

1. Ṭhānaṭṭhāni - machasaṃ, syā, [PTS]
2. Ṭhākaṭṭhānesu - machasaṃ, syā, [PTS]

[BJT Page 166] [\x 166/]

Asāmantapaññatāya 1- saṃvattantīti: katamā asāmantapaññā: yassa puggalassa atthavavatthānato atthapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya, dhammavavatthānato dhammapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya, niruttivavatthānato niruttipaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya, paṭibhānavavatthanato paṭibhāna paṭipasambhidā adhigatā hoti sacchikatā phassitā paññāya, tassa atthe ca dhamme niruttiyā ca paṭibhāne ca na aññe koci sakkoti abhisambha vituṃanabhisambhavaniyo ca so aññehiti asāmantapañño.

Puthujjanakalyāṇakassa paññā aṭṭhamakassa paññā aṭṭhamakassa paññāya dure vidure na suvidurena santike na sāmantā, puthujjanakalyāṇakaṃ upādāya aṭṭhamako asāmantapañño. Aṭṭhamakassa paññā sotāpannassa paññāya dūre vidure suvidure na [PTS Page 194] [\q 194/]      santike na sāmantā, aṭṭhamakaṃ upādāya sotāpanno asāmantapañño sotāpannassa paññā sakadāgāmissapaññāya dūre vidure na santike na sāmantā sotāpannaṃ upadāya sakadāgāmi asāmantapañño sakadāgāmissa paññā anāgāmissa paññāya dure vidure suvidura na santike na sāmantā, sakadāgāmiṃ upādāya anāgāmiṃ asāmantapañño anāgāmissa paññā arahato paññāya dure. Vidure suvidure na santike na sāmantā, anāgāmiṃ upādāya arahā asāmantapañño arahato paññā paccekabuddhassa 2- paññāya dūre vidure na suvidure na santike na sāmantā arahaṃ upadāya paccakabuddho 3asāmantapañño paccekabudadhaṃ ca sadevakaṃ ca lokaṃ upādāya tathāgato arahaṃ sammāsambuddho aggo asāmantapaññoya paññāpabhedakusale pahinnaña ṇo adhigatapaṭisambhido 4vatuvesārajjappanetā dhasabaladāri purisāsiho purisanāgo purisājañño purisadhorayho anattañāṇo anattatejo anattayaso aḍḍho mahaddhato 5- dhanavā netā vinetā anunetā paññāpetā nijjhāpetā pekkhetā pasādetā.

So hi bhagavā anuppannassa maggassa uppādetā, asañjatassa maggassa sañjanetā 6anakkhātassa maggassa akkhātā maggaññu maggavidu maggakovido maggānugā 7- ca panassa etarahi sāvakā viharanti pacchā samantāgatā.
3. Assāmantapaññatātāya - syā [PTS]
1. Ta’ iti machasaṃ potthake natthi 2. Paccekasambuddhassa - machasaṃ 3. Paccekabudadho - machasaṃ, syā, [PTS] 4. Adhigatappaṭisambhido - machasaṃ,
5. Mahādhato - pu 6. Sañjātetā - syā 7. Maggānugāmi - machasaṃ, [PTS]

[BJT Page 168] [\x 168/]

So hi bhagavā jānaṃ jānāti, passaṃ cakkhubhuto ñāṇabhuto dhammabhuto burahmabhuto, vattā pavattā atthassa ninnetā amatassa dātā dhammassāmi tathāgato natthi tassa bhagavato aññātaṃ adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya. Atitaṃ anāgataṃ paccuppannaṃ 1- upādāya sabbe dhammā sabbākārena buddhassa bhagavato ñāṇamukhe āpāthaṃ āgacchanti. Yaṃ kiñci ñeyyaṃ 2- nāma atthi dhammaṃ 3jānitabbaṃ, attattho vā parattho vā ubhayattho vā diṭṭhadhammiko vā attho samparāyiko vā attho uttano vā attho [PTS Page 195] [\q 195/]      gambhiro vā attho buḷho vā attho paṭicchannovā attho neyyo vā aattho nito vā attho anavajjo vā attho nikkileso vā attho vodāno vā attho paramattho vā attho. Sabbaṃ taṃ anto buddhañāṇe parivattati. Sabbaṃ kāyakammiṃ buddhassa bhagavato ñāṇānuparivatti, sabbaṃ vacīkammaṃ buddhassa bhagavato ñāṇānuparivatti, sabbaṃ manokammaṃ buddhasusa bhagavato ñāṇānuparivatti

Atite buddhassa bhagavato appaṭihataṃ ñāṇaṃ, anāgate buddhassa bhagavato appaṭihataṃ ñāṇaṃ, paccuppanne buddhassa bhagavato appaṭihataṃ ñānaṃ, yāvataka ñeyyaṃ tāvakakaṃ ñāṇaṃ, yāvatakaṃ ñāṇaṃ tāvakataṃ ñeyyaṃ, ñcepariyantikaṃ ñāṇaṃ, ñāṇapariyantikaṃ ñeyyaṃ, ñedayyaṃ atikkamitvā ñāṇa nappavattati. Ñāṇaṃ atikkamitvā ñeyyapatho4- natthi, aññamaññapariyantaṭṭhāyino te dhammā. Yathādvinnaṃ samuggapaṭalānaṃ sammā phussitāna 5- heṭṭhamaṃ samuggapaṭalaṃ uparimaṃ nātivatti, uparimaṃ samuggapaṭalaṃ heṭṭhama nātivattati, aññamaññapariyantaṭṭhāyino. Evameva buddhassa bhagavato ñeyyaṃ ca ñāṇaṃ ca aññamaññapariyantaṭṭhaṃyino, yāvatakaṃ ñeyyaṃ ñāṇaṃ yāvatakaṃ ñāṇaṃ tāvatakaṃ ñeyyaṃ, ñeyyapariyantikaṃ ñāṇaṃ, ñāṇapariyantikaṃ ñeyyaṃ, ñeyyaṃ atikkamitvā ñāṇaṃ nappavattikaṃ ñāṇaṃ, atikkamitvā ñeyyapatho natthi, aññamaññapariyantaṭṭhāyino te dhammā. Sabbadhammesu buddhassa bhagavato ñāṇaṃ pavattati.

Sabbe dhammā buddhassa bhagavato āvajjanapaṭibaddhā ākaṅkhanapaṭibaddhā 6manasikārapaṭibaddhā cittuppādaṭibaddhā, sabbasattesu buddhassa bhagavato ñāṇaṃ pavattati. Sabbesañca 7sattānaṃ buddho āsayaṃ jānāti, anusayaṃ jānāti, caritaṃ 8jānāti, adhimuttiṃ jānāti, apparajakkhe mahārapakkhe tikkhinduye mudindriye svaṃkāre dvākāre suviññāpaye duviññāpaye bhabbābhabbe satte pajānāti. Sacevako loko samārako sabrahmako sassamaṇabrāhmaṇi pajā sadevamanussā anto buddhañāṇe parivattati. Yathā ye keci macchakacchapā [PTS Page 196] [\q 196/]      antamaso timitimaṅgalaṃ upādāya atto mahāsamudde parivattanti evameva sadevako loko samārako sabrahmako sassamaṇābrahmāhmaṇi pajā sadevamanussā anto buddhañāṇe parivattati. Yā ye keci pakkhī 9- antamaso garuḷaṃ venateyyaṃ upādāya akākāsassa padese parivattanti, evameva yepi te sāriputtasmā paññāya, 10- tepi buddhañāṇassa padese parivattanti. Buddhañāṇaṃ devamanussānaṃ paññaṃ eritvā atighaṃsitvā tiṭṭhati. Yepi tekhattiyapaṇḍitā brahmaṇapaṇḍitā gahapatipaṇḍitā samaṇapaṇḍitā nipuṇā kataparappavādā vālavedhirūpā vobhindantā maññe 11- caranti paññāgatena diṭṭhigatāni, te paññahaṃ abhisaṅkharitvā abhisaṅkiritvā tathāgataṃ upasaṅkamitvā pucchanti guḷahāni ca paṭicchantāni ca, kathitā vissajjitāva 12- te pañhā bhagavatā.

1. Atitanāgatāpaccuppannaṃ - syā 2. Teyyaṃ - machasaṃ [PTS]
3. Taṃ sabbaṃ - machasaṃ, si 1, atthadhammaṃ - syā, [PTS] 4. Neyyapatho - machasaṃ, syā, [PTS] 5. Phassitānaṃ - syā 6. Ākaṅkhappaṭibaddhā - machasaṃ 7. Sabbesaṃ - machasaṃ 8. Cariyaṃ - syā 9. Pakkhito - machasaṃ 10. Sāriputta sattā paññāvanto - syā [PTS] 11. te bhindantā paññe - [PTS] paññā- syā
12. Visajjitā ca - machasaṃ.

[BJT Page 170] [\x 170/]

Honti niddiṭṭhakāraṇā, upakkhittakā ca te bhagavato sampajjanti. Atha kho bhagavā 1tattha atirocati yadidaṃ paññayāti aggo asāmantapaññā asāmantapaññatāya saṃvattantatiti ayaṃ asāmantapaññā.

Bhuripaññatāya saṃvattantīti katamā bhuripaññā: rāgaṃ abhibhuyyatiti bhuripaññā, abhibhavitāni bhuripaññā, dosaṃ abhibhuyyatiti bhuripaññā, abhibhavitāni bhuripaññā, mohaṃ abhibhuyyatiti bhuribaññā, abhibhavitāni bhuripaññā, kodhaṃ abhibhuyyatiti bhuripaññā, abhibhavitāni [PTS Page 197] [\q 197/]
Bhuripaññā, upanāhaṃ abhibhuyyatiti bhuripaññā, abhibhavitāni bhuripaññā, makkhaṃ abhibhuyyatiti bhuribaññā, abhibhavitāni bhuripaññā, paḷāsaṃ bhuripaññatāya saṃvattantīti katamā bhuripaññā: issaṃ abhibhuyyatiti bhuripaññā, abhibhavitāni bhuripaññā, macchariyaṃ abhibhuyyatiti bhuripaññā, abhibhavitāni bhuripaññā, māyaṃ abhibhuyyatiti bhuribaññā, abhibhavitāni bhuripaññā, sāṭheyyaṃ abhibhuyyatiti bhuripaññā, abhibhavitāni bhuripaññā, thamhaṃ abhibhuyyatiti bhuripaññā, abhibhavitāni bhuripaññā, sārambhaṃ abhibhuyyatiti bhuribaññā, abhibhavitāni bhuripaññā, mānaṃ abhibhuyyatiti bhuripaññā, abhibhavitāni bhuripaññā, atimānaṃ abhibhuyyatiti bhuripaññā, abhibhavitāni bhuripaññā, madaṃ abhibhuyyatiti bhuribaññā, abhibhavitāni bhuripaññā, pamādaṃ bhuripaññatāya saṃvattantīti katamā bhuripaññā: sabbe kilese abhibhuyyatiti bhuripaññā, abhibhavitāni bhuripaññā, sabbe duccarite abhibhuyyatiti bhuribaññā, abhibhavitāni bhuripaññā, sabbe abhisaṅkhāre abhibhuyyatiti bhuripaññā, abhibhavitāni bhuripaññā, sabbe bhavagāmikamme abhibhuyyatiti bhuripaññā, abhibhavitāni bhuripaññā,

Rāgo ari, taṃ ariṃ maddana paññāti 2- bhuripaññā, doso ari, taṃ ariṃ maddani paññāti bhuripaññā, moho ari, taṃ ariṃ maddani paññāni bhuripaññā, kodho ari, taṃ ariṃ maddana paññāti bhuripaññā, upanāho ari, taṃ ariṃ maddani paññāti bhuripaññā, makkho ari, taṃ ariṃ maddani paññāni bhuripaññā, paḷāso ari, taṃ ariṃ maddana paññāti bhuripaññā, issā ari, taṃ ariṃ maddani paññāti bhuripaññā, macchariyaṃ ari, taṃ ariṃ maddani paññāni bhuripaññā, māyā ari, taṃ ariṃ maddana paññāti bhuripaññā, sāṭheyyaṃ ari, taṃ ariṃ maddani paññāti bhuripaññā, thambho ari, taṃ ariṃ maddani paññāni bhuripaññā, sārambhe ari, taṃ ariṃ maddana paññāti bhuripaññā, māno ari, taṃ ariṃ maddani paññāti bhuripaññā, atimāno ari, taṃ ariṃ maddani paññāni bhuripaññā, mado ari, taṃ ariṃ maddana paññāti bhuripaññā, pamādo ari, taṃ ariṃ maddani paññāti bhuripaññā, sababe kilesā ari, taṃ ariṃ maddani paññāni bhuripaññā, sababe duccarako ari, taṃ ariṃ maddana paññāti bhuripaññā, sabbe abhisaṅkhārā ari, taṃ ariṃ maddani paññāti bhuripaññā, sabbe bhavagāmikammā ari, taṃ ariṃ maddani paññāni bhuripaññā, bhuri vuccati, paṭhavi, 3- tāya paṭhavisamāya vatthatāya vipulāya paññāya samannāgatoti bhuripaññā, api ca paññā, ya metaṃ adhivavanaṃ: bhuri medhā parināyikāti bhuripaññā, bhuripaññatāya saṃvattantīti ayaṃ bhuripaññā.

Paññābāhullāya saṃvattantīti katamaṃ paññābāhullaṃ idhekacco paññāgaruko hoti, paññācarito paññāsayo paññadhimutto paññādhajo paññāketu paññādhipateyyo, vicayabahulo pavicayabahulo okkhāyanabahulo samokkhāyanabahulo 4-sampekkhāyanadhammo vibhūtavihāri taccarito taggaruko tabbahulo tanninno tappoṇo tappabbhāro 5- tadadhimutto tadadhipateyyo, yathā gaṇagaruko vuccati gaṇabāhuliko’ti civaragaruko vuccati civarabāhuliko’ti pattagaruko vuccati pattabāhuliko’ti senāsanagaruko vuccati senāsanabāhuliko’ti, evameva idhekacco [PTS Page 198] [\q 198/]      paññāgaruko hoti, paññācarito paññāsayo paññadhimutto paññādhajo paññāketu paññādhipateyyo, vicayabahulo pavicayabahulo okkhāyanabahulo samokkhāyanabahulo sampebahulo vibhūtavihāri taccarito taggaruko tabbahulo tanninno tappoṇo tappabbhāro tadadhimutto tadadhipateyyo, paññābāhullāya saṃvattanatti idaṃ paññābāhullaṃ,

1. Bhagavāca - [PTS]
2. Maddanipaññāti - machasaṃ,
3. Pathavi - machasaṃ,
4. Samepakkhāyatabahulo - syā,
5. Taṃpoṇeṃtaṃpabbhāro - syā, [PTS.]

[BJT Page 172] [\x 172/]

Sighapaññatāya saṃvattantīti katamā sīghapaññā, sighaṃ silāni paripūretīti sighapaññā, sighaṃ sīghaṃ induyasaṃvaraṃ paripūretīti sīghabaññā, sīghaṃ sīghaṃ bhojane mattaññutaṃ paripūretīti sīghabaññā, sighaṃ sīghaṃ jāgariyānuyogaṃ paripūretīti sīghabaññā, sighasighaṃ silakkhandhaṃ paripūretīti sighapaññā, sīghaṃ sīghaṃ vimuttiñāṇadassaṇadassanakkhandhaṃ paripūretīti sīgabaññā, sīghaṃ sīghaṃ ṭhānāṭṭhānāni paṭivijjhatiti sīghabaññā, sighasīghaṃ vihārasamāpattiyoparipūretīti sīghapaññā, sīghaṃ sīghaṃ ariyasaccāna paṭivijjhatiti sīghabaññā, sīghaṃ sīghaṃ satipaṭṭhāne bhāvetīti sighaññā, sighaṃ sīghaṃ sammappadhāne bhavetītī sīghabaññā, sīghaṃ sīghaṃ iddhipāde bhāvetīti sīghabaññā, sīghaṃ sīghaṃ iddhipāde bhāvetīti sīghapaññā, sīghaṃ sīghaṃ induyāni bhāvetīti sīghapaññā, sīgha sīghaṃ balāni bhāvetīti sighapaññā, sīghaṃ sīghaṃ bojjhaṅge bhāvetīti sīghapaññā, sīghaṃ sīghaṃ ariyamaggaṃ bhāvetīti sīghapaññā, sīghaṃ sīghaṃ sāmaññaphalāni sacchikarotiti sīghapaññā, sighapaññātāya saṃvattantīti’ti ayaṃ sighapaññā.

Lahutāya saṃvattantīti katamā lahupaññā, lahuṃ lahuṃsilāni paripūretīti lahupaññā, lahuṃ lahuṃ induyasaṃvaraṃ paripūretīti lahupaññā, lahuṃ [PTS Page 199] [\q 199/]      lahuṃ bhojane mattaññutaṃ paripūretīti lahupaññā, lahuṃ lahuṃ jāgariyānuyogaṃ paripūretīti lahupaññā, lahuṃ lahuṃ silakkhandhaṃ paripūretīti lahupaññā, lahuṃ lahuṃ vimuttiñāṇadassaṇadassanakkhandhaṃ paripūretīti lahuṃññā, lahuṃ lahuṃ ṭhānāṭṭhānāni paṭivijjhatiti lahupaññā, lahuṃ lahuṃ vihārasamāpattiyoparipūretīti lahupaññā, lahuṃ lahuṃ ariyasaccāna paṭivijjhatiti lahupaññā, lahuṃ lahuṃ satipaṭṭhāne bhāvetīti lahupaññā, lahuṃ lahuṃ sammappadhāne bhavetītī lahupaññā, lahuṃ lahuṃ iddhipāde bhāvetīti lahupaññā, lahuṃ lahuṃ iddhipāde bhāvetīti lahupaññā, lahuṃ lahuṃ induyāni bhāvetīti lahupaññā, lahu lahuṃ balāni bhāvetīti lahupaññā, lahuṃ lahuṃ bojjhaṅge bhāvetīti lahupaññā, lahuṃ lahaṃ ariyamaggaṃ bhāvetīti lahupaññā, lahuṃ lahuṃ sāmaññaphalāni sacchikarotiti lahupaññā, lahupaññātāya saṃvattantīti’ti ayaṃ lahupaññā.

[BJT Page 174] [\x 174/]

Hāsapaññātāya saṃvattantīti katamā hāsapaññā, idhekacce hāssabahulo vebahulo tuṭṭhibahulo pāmojjabahulo silāni paripūretīti hāssabahulo tuṭṭhibahulo pāmojjabahulo, indrisaṃvaraṃ paripūretīti hassapaññā, hāssabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo bhojane mattaññutaṃ paripūretīti hāsapaññā, hāsabahulovedabahulo tuṭṭhibahulo pāmojjabahulo jāgariyānuyogaṃ paripūretīti hāsapaññā, hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo silānikkhandhaja paripūretīti hāssabahulo tuṭṭhibahulo pāmojjabahulo, samādhikkhandhaṃ paripūretīti hassapaññā, hāssabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo bhojane paññākkhajhaṃ paripūretīti hāsapaññā, hāsabahulovedabahulo tuṭṭhibahulo pāmojjabahulo vimuttikkhandhaṃ paripūretīti hāsapaññā, hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo vimuttiñāṇadassaṇadassaṇadassakkhandhaṃ paripūretīti hāssabahulo tuṭṭhibahulo pāmojjabahulo, ṭhānāṭṭhānā paṭivijjhatiti hassapaññā, hāssabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo bhojane vihārasamāpattiyo paripūretīti hāsapaññā, hāsabahulovedabahulo tuṭṭhibahulo pāmojjabahulo ariyasaccāni paṭijjhatiti paripūretīti hāsapaññā, hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo satipaṭṭhāne bhāvetita paripūretīti hāssabahulotuṭṭhibahulo pāmojjabahulo, sammappadhāne bhāvetīti hassapaññā, hāssabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo bhojane indriyāni bhāvetīti hāsapaññā, hāsabahulovedabahulo tuṭṭhibahulo pāmojjabahulo bojjhaṅge bhāvetita paripūretīti hāsapaññā, hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo [PTS Page 200] [\q 200/]
Satipaṭṭhāne bhāvetīti ariyamaggaṃ bhāvetīti sāmaññaphalāni sacchikarotiti hassapaññā, hāssabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo abhiññāyo paṭivijjhatiti hāsapaññā, hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo paramatthaṃ nibbānaṃ sacchikarotiti hāsapaññā, hāsapaññatāya saṃvattanti’ti ayaṃ hāsapaññā.
Javanapaññatāya saṃvattantīti katamā javanapaññā yaṃ kiñci rūpaṃ atinānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā olārikaṃ vā sukhumaṃ vā hinaṃ vā paṇitaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ aniccato khippaṃ javatīti javanapaññā, dukkhato khippaṃ javatīti javanapaññā, anattato khippaṃ javatīti javanapaññā, yā kāci vedanā atinānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā olārikaṃ vā sukhumaṃ vā hinaṃ vā paṇitaṃ vā yaṃ dūre santike vā sabbaṃ vedanā aniccato khippaṃ javatīti javanapaññā, dukkhato khippaṃ javatīti javanapaññā, anattato khippaṃ javatīti javanapaññā, yā kāci saññā atinānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā olārikaṃ vā sukhumaṃ vā hinaṃ vā paṇitaṃ vā yaṃ dūre santike vā sabbaṃ saññā aniccato khippaṃ javatīti javanapaññā, dukkhato khippaṃ javatīti javanapaññā, anattato khippaṃ javatīti javanapaññā, ye keci saṅkhārā atinānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā olārikaṃ vā sukhumaṃ vā hinaṃ vā paṇitaṃ vā yaṃ dūre santike vā sabbaṃ saṅkhārāaniccato khippaṃ javatīti javanapaññā, dukkhato khippaṃ javatīti javanapaññā, anattato khippaṃ javatīti javanapaññā, yaṃ kiñci viññāṇaṃ atinānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā olārikaṃ vā sukhumaṃ vā hinaṃ vā paṇitaṃ vā yaṃ dure santike vā sabbaṃ viññāṇaṃaniccato khippaṃ javatīti javanapaññā, dukkhato khippaṃ javatīti javanapaññā, anattato khippaṃ javatīti javanapaññā, cakkhuṃ atinānāgatapaccuppannaṃ aniccato khippaṃ javatīti javanapaññā, dukkhato khippaṃ javatīti javanapaññā, anattato khippaṃ javatīti javanapaññā, jarāmaraṇaṃ atinānāgatapaccuppannaṃ aniccato khippaṃ javatīti javanapaññā, dukkhato khippaṃ javatīti javanapaññā, anattato khippaṃ javatīti javanapaññā,

Rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena dukkhaṃ bhayaṭṭhena anattā asārakaṭṭhenāti tulayitvā tirayitvā vihāvayitvā vibhūtaṃ katvā rūpanirodhe nibbāne khippaṃ javatīti javanapaññā, vedanā atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena dukkhaṃbhayaṭṭhena anattā asārakaṭṭhenāti tulayitvā tirayitvā vihāvayitvā vibhūtaṃ katvā vedanirodha nibbāne khippaṃ javatīti javanapaññā, saññā atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena dukkhaṃ bhayaṭṭhena anattā asārakaṭṭhenāti tulayitvā tirayitvā vihāvayitvā vibhūtaṃ katvā vedanānirodhe nibbāne khippaṃ javatīti javanapaññā, saṅkhāre atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena dukkhaṃ bhayaṭṭhena anattā asārakaṭṭhenāti tulayitvā tirayitvā vihāvayitvā vibhūtaṃ katvā saṅkhārā nirodha nibbāne khippaṃ javatīti javanapaññā, viññāṇaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena dukkhaṃ bhayaṭṭhena anattā asārakaṭṭhenāti tulayitvā tirayitvā vihāvayitvā vibhūtaṃ katvā viññāṇanirodhe nibbāne khippaṃ javatīti javanapaññā, cakkhuṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena dukkhaṃ bhayaṭṭhena anattā asārakaṭṭhenāti tulayitvā tirayitvā vihāvayitvā vibhūtaṃ katvā cakkhuṃnirodha nibbāne khippaṃ javatīti javanapaññā, rajāmaraṇaṃ atītānāgatapaccuppannaṃ
Aniccaṃ khayaṭṭhena dukkhaṃ bhayaṭṭhena anattā asārakaṭṭhenāti tulayitvā tirayitvā vihāvayitvā vibhūtaṃ katvā jarāmaraṇanirodhe 1- nibbāne khippaṃ javatīti javanapaññā,

1. Rajāmaraṇaṃ rūpanirodhe - syā
[BJT Page 176] [\x 176/]

Rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhatataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti tupayitvā tirayitvā vibhāvayitvā vibhūtaṃ katvā rūpanirodhe nibbāne khippaṃ javatīti javanapaññā, vedanā atītānāgatapaccuppannaṃ aniccaṃ saṅkhatataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti tupayitvā tirayitvā vibhāvayitvā vibhūtaṃ katvāvedanānarodhe nibbāne khippaṃ javatīti javanapaññā, saññā atītānāgatapaccuppannaṃ aniccaṃ saṅkhatataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti tupayitvā tirayitvā vibhāvayitvā vibhūtaṃ katvā saññānirodhe nibbāne khippaṃ javatīti javanapaññā, saṅkhārā atītānāgatapaccuppannaṃ aniccaṃ saṅkhatataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti tupayitvā tirayitvā vibhāvayitvā vibhūtaṃ katvā saṅkhārānirodhe nibbāne khippaṃ javatīti javanapaññā, viññāṇaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhatataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti tupayitvā tirayitvā vibhāvayitvā vibhūtaṃ katvā saññānirodhe nibbāne khippaṃ javatīti javanapaññā, cakkhuṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhatataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti tupayitvā tirayitvā vibhāvayitvā vibhūtaṃ katvā cakkhuṃnarodhe nibbāne khippaṃ javatīti javanapaññā, jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhatataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti tupayitvā tirayitvā vibhāvayitvā vibhūtaṃ katvā jarāmaraṇanirodhe nibbāne khippaṃ javatīti javanapaññā,

Tikkhapaññatāya saṃvattantīti katamā tikkhapaññā: [PTS Page 201] [\q 201/]      khippaṃ kilese chindatiti tikkhapaññā, uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vinodeti byantī karoti anabhāvaṃ gametīti tikkhapaññā upannaṃ byāpādavitakkaṃ nādhivāseti pajahati vinodeti byantī karoti anabhāvaṃ gametīti tikkhabaññā, uppannaṃ vihiṃsāvitakkaṃ nādhivāseti tikkhapaññatāya saṃvattantīti katamā tikkhapaññā: khippaṃ kilese chindatiti tikkhapaññā, uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vinodeti byantī karoti anabhāvaṃ gametīti tikkhapaññā upannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti byantī karoti anabhāvaṃ gametīti tikkhabaññā, ragaṃ nādhivāseti pajahati vinodeti byantī karoti anabhāvaṃ gametīti tikkhapaññā uppannaṃ dosaṃ nādhivāseti pajahati vinodeti byantī karoti anabhāvaṃ gametīti tikkhabaññā, uppannaṃ nādhivāseti tikkhapaññatāya saṃvattantīti katamā tikkhapaññā: khippaṃ kilese chindatiti tikkhapaññā, mohaṃ nādhivāseti pajahati vinodeti byantī karoti anabhāvaṃ gametīti tikkhapaññā uppannaṃ nādhivāseti pajahati vinodeti byantī karoti anabhāvaṃ gametīti tikkhabaññā, kodhaṃ nādhivāseti tikkhapaññatāya saṃvattantīti katamā tikkhapaññā: khippaṃ kilese chindatiti tikkhapaññā, uppannaṃ upanāhaṃ nādhivāseti pajahati vinodeti byantī karoti anabhāvaṃ gametīti tikkhapaññā upannaṃ makkhaṃ nādhivāseti pajahati vinodeti byantī karoti anabhāvaṃ gametīti tikkhabaññā, uppannaṃ paḷāsā nādhivāseti tikkhapaññatāya saṃvattantīti katamā tikkhapaññā: khippaṃ kilese chindatiti tikkhapaññā, uppannaṃ issaṃ nādhivāseti pajahati vinodeti byantī karoti anabhāvaṃ gametīti tikkhapaññā vacchariyaṃ nādhivāseti pajahati vinodeti byantī karoti anabhāvaṃ gametīti tikkhabaññā, mayaṃ nādhivāseti pajahati vinodeti byantī karoti anabhāvaṃ gametīti tikkhapaññā uppannaṃ sāṭheyyaṃ nādhivāseti pajahati vinodeti byantī karoti anabhāvaṃ gametīti tikkhabaññā, thambhaṃ nādhivāseti tikkhapaññatāya saṃvattantīti katamā tikkhapaññā: khippaṃ kilese chindatiti tikkhapaññā, sārambhaṃ nādhivāseti pajahati vinodeti byantī karoti anabhāvaṃ gametīti tikkhapaññā mānaṃ nādhivāseti pajahati vinodeti byantī karoti anabhāvaṃ gametīti tikkhabaññā, atimānaṃ nādhivāseti tikkhapaññatāya saṃvattantīti katamā tikkhapaññā: khippaṃ kilese chindatiti tikkhapaññā, uppannaṃ madaṃ nādhivāseti pajahati vinodeti byantī karoti anabhāvaṃ gametīti tikkhapaññā upannaṃ pamādaṃ nādhivāseti pajahati vinodeti byantī karoti anabhāvaṃ gametīti tikkhabaññā, sabbe kilese nādhivāseti tikkhapaññatāya saṃvattantīti katamā tikkhapaññā: khippaṃ kilese chindatiti tikkhapaññā, sabbe duccarite nādhivāseti pajahati vinodeti byantī karoti anabhāvaṃ gametīti tikkhapaññā sabbe abhisaṅkhāre nādhivāseti pajahati vinodeti byantī karoti anabhāvaṃ gametīti tikkhabaññā, sabbe bhavagāmi kamme nādhivāseti pajahati vinodeti byantī karoti anabhāvaṃ gametīti tikkhapaññā ekasmiṃ āsane cattāro ca ariyamaggā cattāri ca sāmaññaphalāni catasso paṭisambhidāyo cha abhiññāyo adhigatā honti sacchikatā phassitā paññāyāti tikkhapaññā, tikkhabaññatāya saṃvattanti’ti ayaṃ tikkhapaññā.

Nibbedhikapaññatāya saṃvattantīti katamā nibbekhapaññā: idhe kacco sabbasaṅkhāresu ubbegabahulo 1- hoti uttasabahulo ukkaṇḍabahulo 2- hoti. Aratibahulo anabhiratibahulo, bahimukho na ramati sabbasaṅkhāresu, anibbiddhapubbaṃ appadālitapubbaṃ appadālitapubbaṃ lobhakkhandhaṃ tibbijjhati padāletiti nibbedhikapaññā, anibbiddhapubbaṃ appadālitapubbaṃ appadālitapubbaṃ dosakkhandhaṃ nibbijjhati padāletiti nibbedhikapaññā, anibbiddhapubbaṃ appadālitapubbaṃ [PTS Page 202] [\q 202/]      mohakkhandhaṃ nibbijjhati padāletiti nibbedhikapaññā, anibbiddhapubbaṃ appalitapubbaṃ kodhaṃ tibbijjhati padāletiti nibbedhikapaññā, anibbiddhapubbaṃ appadālitapubbaṃ upanāhaṃ nibbijjhati padāletiti nibbedhikapaññā, anibbiddhapubbaṃ appadālitapubbaṃ makkhaṃ nibbijjhati padāletiti nibbedhikapaññā, anibbiddhapubbaṃ appalitapubbaṃ paḷāsaṃ tibbijjhati padāletiti nibbedhikapaññā, anibbiddhapubbaṃ appadālitapubbaṃ issaṃ nibbijjhati padāletiti nibbedhikapaññā, anibbiddhapubbaṃ appadālitapubbaṃ macchariyaṃ nibbijjhati padāletiti nibbedhikapaññā, anibbiddhapubbaṃ appalitapubbaṃ māyaṃ tibbijjhati padāletiti nibbedhikapaññā, anibbiddhapubbaṃ appadālitapubbaṃ sāṭheyyaṃ nibbijjhati padāletiti nibbedhikapaññā, anibbiddhapubbaṃ appadālitapubbaṃ thambhaṃ nibbijjhati padāletiti nibbedhikapaññā, anibbiddhapubbaṃ appalitapubbaṃ sārambhaṃ tibbijjhati padāletiti nibbedhikapaññā, anibbiddhapubbaṃ appadālitapubbaṃ mānaṃ nibbijjhati padāletiti nibbedhikapaññā, anibbiddhapubbaṃ appadālitapubbaṃ atimānaṃ nibbijjhati padāletiti nibbedhikapaññā, anibbiddhapubbaṃ appalitapubbaṃ madaṃ tibbijjhati padāletiti nibbedhikapaññā, anibbiddhapubbaṃ appadālitapubbaṃ madaṃ nibbijjhati padāletiti nibbedhikapaññā, anibbiddhapubbaṃ appadālitapubbaṃ pamādaṃ nibbijjhati padāletiti nibbedhikapaññā, anibbiddhapubbaṃ appalitapubbaṃ sabbe kilese tibbijjhati padāletiti nibbedhikapaññā, anibbiddhapubbaṃ appadālitapubbaṃ sabbe duccarite nibbijjhati padāletiti nibbedhikapaññā, anibbiddhapubbaṃ appadālitapubbaṃ sabbe abhisaṅkhāre nibbijjhati padāletiti nibbedhikapaññā, anibbiddhapubbaṃ appalitapubbaṃ sabbe bhavagāmi kamme tibbijjhati padāletiti nibbedhikapaññā, saṃvattantīti ayaṃ nibbedhikapaññā imā soḷasapaññāyo, imāhi soḷahi paññahi samannāgato puggalo paṭisambhidappatto.

1. Ubbedhabahulo -syā
2. Ukkaṇaṭhānabahulo - syā, hoti’ti machasaṃ potthake natthi

[BJT Page 178] [\x 178/]
Dve puggalā paṭisambhidappattā: eko pubbayogasampanno ekona pubbayogasampanno, so tena atireko hoti, adhiko hoti, viseso hoti, tassa ñāṇaṃ pabhijjati. 1
Dve puggalā paṭisambhidappattā: dvepi pubbayogasampanno ekona bahussuto, eko na bahussuto yo bahussuto so tena atireko hoti, adhiko hoti, viseso hoti, tassa ñāṇaṃ pabhijjati. -

Dve puggalā paṭisambhidappattā: dvepi pubbayogasampanno dvepi bahussuto, eko desanā, bahulo eko na desanā bahulo. Yo desanā bahulo so tena atireko hoti, adhiko hoti, viseso hoti, tassa ñāṇaṃ pabhijjati.

Dve puggalā paṭisambhidappattā: dvepi pubbayogasampanno dvepi bahussuto, dvepi desanābahulā. Eko garūpanissito, eko na garūpanissito. Yo garūnissito so tena atireko hoti, adhiko hoti, viseso hoti, tassa ñāṇaṃ pabhijjati. Dve puggalā paṭisambhidappattā: dvepi pubbayogasampanno dvepi bahussuto dvepi desanābahulā, dvepi garūpanissitā. Eko vihārabahulo, ekona vihārabahulo.  Yo vihārabahulo so so tena atireko hoti, adhiko hoti, viseso hoti, tassa ñāṇaṃ pabhijjati.

Dve puggalā paṭisambhidappattā: dvepi pubbayogasampanno dvepi bahussuto, dvepi desanābahulā, dvepi garūpanassitā, dvepi vihārabahulā, eko paccavekkhaṇābahulo, [PTS Page 203] [\q 203/]      eko na paccavekkhaṇābahulo. Yo paccavekkhaṇābahulo so so tena atireko hoti, adhiko hoti, viseso hoti, tassa ñāṇaṃ pabhijjati.

Dve puggalā paṭisambhidappattā: dvepi pubbayogasampanno dvepi bahussuto, dvepi desanābahulā dvepi garūpanissātā, dvepi vihārabahulā, dvepi paccavekkhaṇabahulā. Eko sekhapaṭisambhidappatto, eko asekhapaṭisambhidappatto, so tena atireko hoti, adhiko hoti, viseso hoti, tassa ñāṇaṃ pabhijjati.

1. Pahijjhati - [PTS]
[BJT Page 180] [\x 180/]
Dve puggalā paṭisambhidappattā: dvepi pubbayogasampanno dvepi bahussuto, dvepi desanābahulā, dvepi garūpanassitā, dvepi vihārabahulā, dvepi paccavekkhaṇābahulo, dvepi asekhapaṭisambhidappattā eko sāvakaparamippatto, eko na sāvakapāramippatte. Yo sāvakapāramippatto. So so tena atireko hoti, adhiko hoti, viseso hoti, tassa ñāṇaṃ pabhijjati.

Dve puggalā paṭisambhidappattā: dvepi pubbayogasampanno dvepi bahussuto, dvepi desanābahulā dvepi garūpanissātā, dvepi vihārabahulā, dvepi paccavekkhaṇabahulā. Dvepi asekhapaṭisambhidappatto, eko sāvakapāramippatto, eko paccekasampuddho, yo paccekasambuddho, so tena atireko hoti, adhiko hoti, viseso hoti, tassa ñāṇaṃ pabhijjati.
Paccekabuddhañca sadevakañca lokaṃ upādāya tathāgato arahaṃ sammāsambudedhā aggopaṭisambhidappatto paññāpebhedakusalo pabhinnañāṇo adhigatapaṭisambhido catuvesārajjappatto dasabaladhāri purisāsabho purisasiho - pe - yepi te khattiyapaṇḍitā brāhmaṇapaṇḍitā gahapatipaṇḍitā samaṇapaṇḍitā nipuṇā kataparappavāda vālavedhirūpā vobhindantā maññe caranti paññāgatena diṭṭhigatāni, te pañhaṃ abhisakkharitvā abhisaṅkharitvā tathāgataṃ upasaṅkamitvā pucchatiti guḷahāni [PTS Page 204] [\q 204/]      ca paṭicchannāti ca. Kathitā vissajjitā ca te pañhā bhagavatā honti niddiṭṭhakāraṇā. Upakkhittakā ca tebhagavato sampajjanti. Atha kho bhagavā tattha atirocati yadidaṃ paññāyāti aggo paṭisambhidappatto’ti.

Paññākathā samattā. [PTS Page 205] [\q 205/]