[CPD Classification 2.5.12]
[PTS Vol Ps 2 ] [\z Paṭis /] [\f II /]
[BJT Vol Ps 2 ] [\z Paṭis /] [\w II /]
[PTS Page 205] [\q 205/]
[BJT Page 182] [\x 182/]

Suttantapiṭake
Khuddakanikāyo
Paṭisambhidāmaggo
2. Yuganaddhavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

Paññāvagga

Iddhikathā

Kā iddhi nati iddhiyo, iddhiyā kati bhumiyo, kati pādā kati padāni, kati mulāni:

Kā iddhi’ti ijjhanaṭṭhena iddhi.
Kati iddhiyo’ti dasa iddhiyo.
Idudhiyā kati bhumiyo’ti iddhiyā catasso bhumiyo cattāro pādā aṭṭha padāni, soḷasa mulāni.

Katamā dasa iddhiyo: adhiṭṭhānā iddhi, vikubbanā iddhi, manomayā iddhi, ñāṇavipphārā iddhi, samādhivipphārā iddhi, ariyā iddhi, kammavipākajā iddi, puññavato iddhi, vijjāmayā iddhi tattha ttha sammāpayogapaccayā 1- ijjhanaṭṭhena iddhi.

Iddhiyā katamā catasso bhumiyo: vivekajā bhumi paṭhamaṃ jjhanaṃ, pitisukabhumi dutayiṃ jhānaṃ, upekkhāsukha bhumi tatiyaṃ jhanaṃ adukkhamasukhā bhumi vatutthaṃ jjhanaṃ, iddhiyā imācatasso bhumiye iddhilābhāya iddhi paṭilābhāya iddhivikubbanatāya iddhivisavitāya iddhivasibhāvāya iddhivesārajjāya saṃvattantīti.

Iddhiyā katame 2- cattāro pādā: idha bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vimaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Iddhiyā ime cattāro pa pādā iddhipaṭilābhāya iddhivikubbanataya iddhivisavitāya iddhivasibhāvāya iddhivesārajjāya saṃvattantīti.

Iddhiyā katamāni aṭṭha padāni: chandaṃ ve [PTS Page 206] [\q 206/]      bhikkhu nissāya labhati samādhiṃ, labhati cittassa ekaggataṃ, chandho na samādhi, samādhi na chando. Añño chando, añño samādhi. Viriyaṃ ce bhikkhu nissāya labhati samādhiṃ, labhati cittassa ekaggataṃ, virayaṃ samādhi, samādhina viriyaṃ. Aññaṃ virayaṃ añño samādhi. Cittaṃ ce bhikkhu nissāya labhati samādhiṃ, labhati cittasasa ekaggataṃ, citta na samādhi, na cittaṃ. Aññaṃ cittaṃ, añño samādhi. Vimaṃsaṃ ce bhikkhu labhati samādiṃ, labhati cittasasa ekaggataṃ. Vimaṃsā na samādhi, samādhi na vimaṃsā. Aññā vīmaṃsā, añño samādhi. Iddhiyā imāni aṭṭhapadāni, iddhilābhāya iddhipaṭilābhāya iddhi vikubbanatāya iddhivisavitāya iddhivasibhāvāyaiddhivesārajjāya saṃvattantīti.

1. Sammappayeṃgapaccayā - syā 2. Katamā - [PTS]

[BJT Page 184] [\x 184/]
Iddhiyā katamāni soḷasa mulāni: anonataṃ 1- cittaṃ kosajje na iñjatiti 2āneñjaṃ, anunnataṃ cittaṃ uddhacce na iñjatiti āneñjaṃ, anabhintaṃ cittaṃ rāgenaiñjatiti āneñja, anapanataṃ cittaṃ byāpāde na iñjatiti āneñjaṃ, anissitaṃ citataṃ diṭṭhiyā na iñjatiti āneñjaṃ, appaṭibaddhaṃ cittaṃ chandarāge na iñjatiti āneñjaṃ, vippamuttaṃ cittaṃ kāmarāga na iñjatiti āneñjaṃ, visaññuttaṃ cittaṃ kilese na iñjatiti āneñjaṃ, vimariyādikataṃ 3cittaṃ kilesamariyāde 4- na iñjatiti āneñjaṃ, ekattagataṃ 5cittaṃ nānattakilese 6- na iñjatiti āneñjaṃ, saddhāya pariggahitaṃ cittaṃ assaddhiye na iñjatiti āneñjaṃ, viriyena pariggahitaṃ cittaṃkosajjena iñjatiti āneñjaṃ, satiyā pariggahitaṃ cittaṃ pasāde na iñjatiti āneñjaṃ, samādhinā pariggahitaṃ cittaṃ uddhacce na iñjatiti āneñjaṃ, paññāya pariggahitaṃ cittaṃ avijjāya na ijañaṃtiti āneñjaṃ, obhāsagataṃ cittaṃ avijjandhakāre na iñjatiti āneñjaṃ iddhiyā imāni soḷasa mulāni iddhilābhāya iddhipāṭilābhāya iddhilābhāya iddhivikubbanatāya iddhivisavitāya iddhivasibhāvāya iddhivesārajjāya saṃvattantīti. [PTS Page 207] [\q 207/]

Katamā adhiṭṭhānā iddhi: idha bhikkhu anekavihaṃ iddhividhaṃ paccanuhoti, ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti, āvibhāvaṃ 7- tirebhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse, paṭhaviyāpi
Ummujjanimujjaṃ kiroti seyyathāpi udake udakepi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ, ākāsepi pallaṅkhena kamati seyyathāpi pakkhī sakuṇo, imepi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parāmasati parimajjati, yāva burahmalokāpi kāyena vasaṃ vattetiti.

Bhikkhunī puthujjakalyāṇako vā hoti bhikkhu sekho vā arahā vā akuppadhammo.
Anekavihitaṃ iddhividhaṃ paccanuhotiti nānappakāraṃ iddhividhaṃ paccanuhoti.

Ekopi hutvā bahudhā hotiti pakatiyā eko bahukaṃ 8āvajjati, sataṃ vā sahasasaṃ vā satasahassaṃ vā āvajjati, āvajjitvā ñāṇena adhiṭṭhāti bahuko 9- homi’ti bahuko hoti. Yathāyasmā cullapatthako 10- ekopi hutvā bahudhā hoti, evamevaso iddhimā cetovasippatto ekopi hutvā bahudhā hoti

1. Anoṇataṃ - [PTS] 2. Ijjhatīti - [PTS] 3. Vipariyādikataṃ - [PTS]
4. Kilesapariyāde - [PTS] 5. Ekaggataṃ - syā, [PTS]
6. Nānattakilosehi - machasaṃ 7. Āvibhaṃvaṃ - machasaṃ, syā, [PTS]
8. Bahulaṃ - [PTS] 9. Bahulo- [PTS] 10. Cuḷapanthako - [PTS]

[BJT Page 186] [\x 186/]
Bahudhāpi hutvā eko hoti pakatiyā bahuko ekaṃ āvajjati, āvajjitvā ñāṇena adhiṭṭhāti eko homi’ti eko hoti. Yathāyasmā cullapatthako bahudhāpi hutvā eko hoti. Evameva so iddhimā cetovasippatto bahudhāpi hutvā eko hoti.

Ācibhāvanti kenaci anāvaṭaṃ hoti appaṭicchannaṃ vivaṭaṃ pākaṭaṃ.

Tirobhāvanti kenaci āvaṭaṃ hoti āvaṭaṃ hoti paṭicchannaṃ pihitaṃ paṭikujjataṃ. [PTS Page 208] [\q 208/]

Nirokuḍḍhaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāseti pakatiyā. Ākāsakasiṇasamāpattiyā lābhi hoti tirokuḍḍhaṃ tiropākāraṃ tiropabbataṃ āvajjati, āvajjitvā ñāṇena adhiṭṭhāti ākāso hotu’ti ākāso hoti.
Tirokuḍḍhaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati yathā manussā pakatiyā aniddhimanto kenaci anāvaṭe aparikkhite asajjamānā gacchanti evameva so iddhimā cetovasippatto tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati, seyyathāpi ākāse.

Paṭhavipi 1- ummujjanimujjaṃ karoti seyyathāpi udaketi pakatiyā āpokasiṇasamāpattiyālābhi hoti, paṭhaviṃ āvajjati, āvajjitvā ñāṇena adhiṭṭhāti udakaṃ hetu’ti udakaṃ hoti. So paṭhaviyā ummujjanimujjaṃ karoti. Yathā manussā pakatiyā aniddhimanto udake ummajjanimujjaṃ karonti. Evameva so iddhimā cetovasippatto paṭhaviyā ummujjanimujjaṃ karoti seyyathāpi udake

Udakepi abhijjamāne gacchati seyyathāpi paṭhaviyanti pakatiyā paṭhavikasiṇamāpattiyā lābhi hoti, udakaṃ āvajjati, āvajjitvā ñāṇena adhiṭṭhāti paṭhavi hotu’ti paṭhavi hoti. So abhijjamāne udake gacchati yathā manussā pakatiyā aniddhimanto abhijjamānāya paṭhaviyā gacchanti. Evameva so iddhimā cetovasippatto abhijjamāne udake gacchatiseyyathāpi paṭhaviyaṃ.

Ākāsepi pallaṅkena kamati seyyathāpi pakkhī sakuṇoti pakatiyā paṭhavikasiṇasamāpattiyā lābhi hoti. Ākāsaṃ āvajjati, āvajjitvā ñāṇena adhiṭṭhāti. Paṭhavi hotuti paṭhavi hoti. So ākāse antalikkhe caṅkamatipi taṭṭhatipi nisidatipi seyyampi kappeti, yathā manussā pakatiyā aniddhimanto paṭhaviyā caṅkamantipi tiṭṭhantipi nisidantipi seyyampi kappenti, evameva so iddhimā cetovasippatto ākāse antalikkhe caṅkamatipi tiṭṭhatipi nisidatipi seyyampi kappeti seyyathāpi pakkhisakuṇo.

Ime candimasuriye 2-- evaṃ mahiddhike evaṃ mahānubhāve pāṇitā parāmasati parimajjatiti idha so iddhimā [PTS Page 209] [\q 209/]      ceto vasippatto nisinnako vā nipannako vā candimasuriye āvajjati, āvajjitvā ñāṇena adhiṭṭhāti. Hatthapāse hotu’so nisinnako vā candimasuriye pāṇinā āmasita parāmasati parimajjati, yathā manussā pakatiyā aniddhimanto kiñcideva rūpagataṃ hattapāse āmasatiti parāmasatti parimajjanti. Evameva so iddhimācetovasippatto nisinnako vā nipannako vā candimasuriye pāṇinā āmasati parāmasati parimajjati.

1. Paṭhavipi - machasaṃ 2. Suriye - machasaṃ

[BJT Page 188] [\x 188/]

Yāva brahmalokāpi kāyena vā vasaṃ vattetiti sāce so iddhimā tetovasippattobrahmalokaṃ gantukāmo hoti, durepi santike adhiṭṭhāti: santike hotu’ti, santike hoti, santikapi dūre adhiṭṭhāti dūre hotu’ti dūre hoti. Pahukampi thokaṃ adhiṭṭhāti thokaṃ hotu’ti. Thokaṃ hoti thokampi bahukaṃ adhiṭṭhāti bahukaṃ hotu’ti bahukaṃ hoti. Dibbena cakkhunā tassa puhmuno rūpaṃ passati, dibbāya sotadhātuyā tassa puhmuno saddaṃ suṇāti, cetopariyañāṇena tasasa puhmuno cittaṃpajānāti; sace so iddhimā tetovasippatto disasmānena kāyena buhmuno gantukāmo hoti, kāyavasena cittaṃ parināmeti, kāyavasena cittaṃ adhiṭṭhāti. Kāyavase cittaṃ parināvetvā kāyavasena cittaṃ adhiṭṭhahitvā sukhasaññāñca lahusañña ñca okkamitvā disasmānena kāyena brahmalokaṃ gacchati. Sace so iddhimā cetovasippatto adisasmānena kāyena brahmalokaṃ gantukāmo hoti, cittāvasena kāyaṃ parināmeti, cittavasena kāyaṃ adhiṭṭhāti. Cittavase kāyaṃ parināvetvā cittavasena kāyaṃ adhiṭṭhahitvā sukhasaññāñca lahusañña ñca okkamitvā adisasmānena kāyena brahmalokaṃ gacchati. So tasasa brahmuno purato rūpaṃ 1- abhinimmināti manomayaṃ sabbaṅgapaccaṅgaṃ 2- abhininduriyaṃ sace so iddhimā caṅkamati, nimmitopi tattha caṅkhamati, sace so iddhimā tiṭṭhati, nimmitopi tattha taṭṭhati, sace so iddhimā nisidati, nimmitopi tattha nissiddati. , Sace so iddhimā seyyaṃ, kappeti, nimmitopi [PTS Page 210] [\q 210/]      tattha kappeti, sace so iddhimā dhumāyati, nimmitotāpi tattha dhumāyati, sace so iddhimā pajjalati. Nimmitopi tattha pajjalati, sace so iddhimā dhammaṃ bhāsati, nimmitopi tattha dhammaṃ bhāsati. Sace so iddhimā pañhaṃ nimmitopi tattha pañhaṃ pucchati, sace so iddhimā pañhaṃ puṭṭho vissajjeti, nimmitopi tattha pañhaṃ, puṭṭho visasajjeti sace so addhimā tena brahmunā saddhiṃ santiṭṭhati sallapati sākacchāṃ samāpajjati, nimmitopi tattha tena brahmunā saddhiṃ santiṭṭhati sallapati sākacchaṃ samāpajjati. Yaññadava so iddhimā kāroti, taṃtadeva hi so nimmito karotiti. Ayaṃ adhiṭṭhānā iddhi.

Katamā vikubbanā iddhi: sikhissa bhagavāto arahato sammāsambuddhassa abhitu nāma sāvako brahmaloke ṭhito sahassilokadhātuṃ sarena viññāpesi. 3- So dissamānenapi kāyena dhammaṃ desesi, 4adissamānenapi kāyena dhammaṃ desesi, dissamānanepi heṭṭhimena upaḍḍhakāyena adissamānenapi uparimena upaḍḍhakāyena dhammaṃ desesi, disasmānenapi uparimena upaḍḍhakāyena adissamanenapi heṭṭhimenana. Vā dasseti, nāgavaṇṇaṃ vā dasseti, supaṇṇavaṇṇaṃ vā dasseti, yakkhavaṇṇaṃ vā dasseti, asuravaṇṇaṃvā 5- dasseti, indavaṇṇaṃ vā dasseti, devavaṇṇaṃ vā dasseti, buhmavaṇṇaṃ vā dasseti, samuddavaṇṇaṃ dasseti, pabbataṇṇaṃ vā dasseti, vanavaṇṇaṃ vā dasseti, sihavaṇṇaṃ vā dasseti, vyagghavaṇṇaṃ vā dasseti, dipivaṇṇaṃ vā dasseti, hatthampi dasseti, assampi dasseti, rathampi dasseti, pattimpi dasseti, vividhampi senābyuhaṃ dassetiti pattampi dasesti, vividhampi senābyuhaṃ dassetiti. Ayaṃ vikubbanā iddhi.

1. Rūpi - machasaṃ 2. Sabbaṅgapaccaṅgiṃ - machasaṃ 3. Viññāpeti - [PTS]
4. Deseti - [PTS] 5. Asuravaṇṇaṃ - machasaṃ potthake natthi.

[BJT Page 190] [\x 190/]

Katamā manomayā iddhi: bhikkhu imamhā kāyā aññaṃ kāyaṃ abhinimmitāni rūpiṃ mānomayaṃ [PTS Page 211] [\q 211/]      sabbaṅgabaccaṅgaṃ 1abhinindriyaṃ, seyyathāpi puriso muñjambhā īsikaṃ pavābheyya, tassa evamasasa: ayaṃ muñejā ayaṃ īsikā, añño muñjo aññā īsikā, muñjambhā tveva īsikā pavāḷhā’ti seyyathā vā pana 2puriso asiṃ kosiyā pavāheyya, tassa evamasasa: ayaṃ asi, ayaṃ kosi. Añño asi, aññā kosi. Kosiyā tveva asi pavālho’ti. Seyyathā vāpana puriso abhiṃ karaṇḍā uddhareyya, tassa evamasasa: ayaṃ abhi, ayaṃ karaṇḍo, añño abhi, añño karaṇḍo. Karaṇḍātvo abhi ubbhato’ti evameva bhikkhu imambhā kāya aññaṃ kāyaṃ abhanimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgaṃ abhinidiyaṃ ayaṃ manomayā iddhi.

Katamā ñāṇavipphārā iddhi aniccānupassanāya niccasaññāya pahānaṭṭho ijjhatīti ñāṇavipphārā iddhi. Dukkhānupassanāya sukhasaññāya katamā ñāṇavipphārā iddhi anattānupassanāya attasaññāya pahānaṭṭho ijjhatīti ñāṇavipphārā iddhi. Nibbidānupassanāya nandiya katamā ñāṇavipphārā iddhi virāgānupassanāya rāgassa pahānaṭṭho ijjhatīti ñāṇavipphārā iddhi. Nirodhānupassanāya samudayassa katamā ñāṇavipphārā iddhi paṭinissaggānupassanāya ādinavassa pahānaṭṭho ijjhatīti ñāṇavipphārā iddhi. Āyasmantato bakkulassa ñāṇavipphārā iddhi. Āyasmato saṅkiccassa ñāṇavipphārā iddhi. Āyasmato bhūtapālassa ñāṇavipphārā iddhi. Ayaṃ ñāṇavipphārā iddhi.

Katamā samādhivipphārā iddhi: paṭhamena jhānena nīvaraṇānaṃ pahānaṭṭho ijjhatīti samādhivapphārā iddhi. Dutiyena jhānena vitakkavicārānaṃ pahānaṭṭhena ijjhatīti samādhivappārā iddhi. Tatiyena jhanena pitiyā pahānaṭṭhena ijjhatiti nīvaraṇānaṃ pahānaṭṭho ijjhatīti samādhivapphārā iddhi. Catutthena jhānena sukhadukkhānaṃ pahānaṭṭhena ijjhatīti samādhivappārā iddhi. Ākāsānañcāyatanasamāpattiyā rūpasaññāya paṭighaññāya nānattasañña nānāttasaññā pahānaṭṭhena ijjhatiti nīvaraṇānaṃ pahānaṭṭho ijjhatīti samādhivapphārā iddhi. Viññāṇañcasamāpattiyā ākāsānañācāyatanasaññāya pahānaṭṭhe ijjhatīti samādhivappārā iddhi. Ākiñcaññāyatanasamāpattiyā viññāṇañcāyatanasaññāya [PTS Page 212] [\q 212/]      pahānaṭṭhena ijjhatīti samādhivappārā iddhi. Nevasaññānāsaññāyatanasamāpattiyā ākiñcaññāyatanasaññāya pahānaṭṭhena ijjhatiti samādhivipphāra iddhi. Āyasmato sāriputtassa samādhivipphārā iddhi āyasmato sañjivassa samādhivipphārā iddhi. Āyasmato khāṇukoṇḍaññassa samādhivipphārā iddhi uttarāya upāsikāya samādhivipphārā iddhi, sāmāvatiyā upāsikāyasamādhivipphārā iddhi ayaṃ samādhivapphārā iddhi.

1. Sabbaṅgabaccaṅgiṃ - machasaṃ 2. Seyyathāpi vā pana - [PTS]
[BJT Page 192] [\x 192/]
Katamā ariyā idha bhikkhu sace ākaṅkhati paṭikkule appaṭikkulasaññi vihareyya’nti, appaṭikkulasaññi tattha viharati. Sace ākaṅkhati apaṭikkule appaṭikkulasaññi vihareyya’nti, ppaṭikkulasaññi tattha viharati. Sace ākaṅkhati paṭikkule ca appaṭikkule ca appaṭikkulasaññi vihareyya’nti appaṭikkulasaññi tattha viharati. Sace ākaṅkhati apaṭikkule ca ppaṭikkule ca paṭikkulasaññi vihareyya’nti, paṭikkulasaññi tattha viharati. Sace ākaṅkhati paṭikkule ca appaṭikkule ca tadubhayaṃ abhinivajjetvā upekkhako vihareyyaṃ sato sampajāno’ti upekkhako tattha viharati. Sato sampajano.
Kathaṃ paṭikkule appaṭikkulasaññi viharati: iṭṭhasmiṃ vatthusmiṃ vettāya vā erati, dhātuto vā upasaṃharati, evaṃ paṭikkule appaṭikkulasaññi viharati.
Kathaṃ apaṭikkule ppaṭikkulasaññi viharati: iṭṭhasmiṃ vatthusmiṃ asubhāya vā erati, aniccato vā upasaṃharati, evaṃ apaṭikkule ppaṭikkulasaññi viharati.
Kathaṃ paṭikkule appaṭikkule ca appaṭikkulasaññi viharati: aniṭṭhasmiṃ ca iṭṭhasmiṃ ca vatthusmiṃ mettāya vā erati, dhātuto vā upasaṃharati, evaṃ paṭikkule appaṭikule ca appaṭikkulasaññi viharati.

Kathaṃ apaṭikkule ca paṭikule ca paṭikkulasaññi viharati: iṭṭhasmiṃ ca aniṭṭhasmiṃ ca vatthusmiṃ asubhāya vā erati, aniccato vā upasaṃharati, evaṃ apaṭikkule paṭikkule ca ppaṭikkulasaññi viharati.

Kathaṃ paṭikkule ca appaṭikkule ca tadubhayaṃ abhinivajjetvā [PTS Page 213] [\q 213/]      upekkhako viharati sato sampajāno: idha bhikkhu cakkhunā rūpaṃ disvā neva sumano hoti na dummano, upekkhako viharati sato sampajāno. Sotena saddaṃ sutvā
Neva sumano hoti na dummano, upekkhako viharati sato sampajāno. Ghānena gandhaṃ ghāyitvā neva sumano hoti na dummano, upekkhako viharati sato sampajāno. Jivhāya rasaṃ sāyitvā neva sumano hoti na dummano, upekkhako viharati sato sampajāno. Kāyena phoṭṭhabbaṃ phusitvā neva sumano hoti na dummano, upekkhako viharati sato sampajāno. Manasā dhammaṃ viññāya ne sumano hoti na dummano, upekkhako viharati sato sampajano. Evaṃ paṭikkule ca appaṭikkule tadubhayaṃ abhinivajjetvā upekkhako viharati sato sampajāto ayaṃ ariyā iddhi.

Katamā kammavipākajā iddhi: sabbesaṃ sakkhinaṃ sabbesaṃ devānaṃ ekaccānaṃ manussānaṃekaccānaṃ vinipātikānaṃ. Ayaṃ kammavipākajā iddhi.

[BJT Page 194] [\x 194/]

Katamā puññavato iddhi: cakkavatti 1- vehāsaṃ gacchati saddhiṃ caturaṅginiyā senāya antamaso assabandhagobandhapurise 2upādāya, jotiyassa 3- gahapatissa puññavato iddhi’ jaṭilassa gahapatissa puññavato iddhi, meṇḍikassa gahapatissa puññavato iddhi, ghositassa gahapatissa puññavato iddhi, pañcannaṃ mahāpuññānaṃ puññavato iddhi. Ayaṃpuññavato iddhi.

Katamā vijjamayā iddhi: vijjādharā vijjaṃ parijapetvā 4vehāsaṃ gacchanti, ākāseantalikkhe hatthimpi dassenti, assampi dassenti, rathampi dassenti, pattimpi dassenti, vividhampi senābyuhaṃ dassenti, ayaṃ vijjāmayā iddhi.

Kataṃ kattha tattha sammā payogapaccayā ijjhanaṭṭhena iddhi: nekkhammena kāmacchandassa pahānaṭṭho ijjha ttatha sammāpayogapaccayā ijjhanaṭṭhena [PTS Page 214] [\q 214/]      iddhi. Abyāpādena byāpādassa pahānaṭṭho ijjhatīti tattha ttatha sammā payogapaccayā ijjhanaṭṭhena iddhi kataṃ kattha tattha sammā payogapaccayā ijjhanaṭṭhena iddhi: nekkhammena kāmacchandassa pahānaṭṭho ijjha ttatha sammāpayogapaccayā ijjhanaṭṭhena iddhi. Abyāpādena byāpādassa pahānaṭṭho ijjhatīti tattha ttatha sammā payogapaccayā ijjhanaṭṭhena iddhi kataṃ kattha tattha sammā payogapaccayā ijjhanaṭṭhena iddhi: nekkhammena kāmacchandassa pahānaṭṭho ijjha ttatha sammāpayogapaccayā ijjhanaṭṭhena iddhi. Abyāpādena byāpādassa pahānaṭṭho ijjhatīti tattha ttatha sammā payogapaccayā ijjhanaṭṭhena iddhi kataṃ kattha tattha sammā payogapaccayā ijjhanaṭṭhena iddhi: nekkhammena kāmacchandassa pahānaṭṭho ijjha ttatha sammāpayogapaccayā ijjhanaṭṭhena iddhi. Abyāpādena byāpādassa pahānaṭṭho ijjhatīti tattha ttatha sammā payogapaccayā ijjhanaṭṭhena iddhi arahatta maggena sabbakilesānaṃ pahānaṭṭhenā ijjhatīti tattha ttha sammāpayoga paccayā ijjhanaṭṭhena iddhi. Evaṃ tattha tattha sammā payogapaccayā ijjhanaṭṭhena iddhi. Imā dasa iddhiyo.

Iddhikathā  samattā.

[PTS Page 215] [\q 215/]

1. Cakkavatti - syā, [PTS] 2. Gopurise - machasaṃ, gopake purise - [PTS]
3. Jotikassa - machasaṃ, 4. Parijapepatvā - machasaṃ