[CPD Classification 2.5.12]
[PTS Vol Ps 2 ] [\z Paṭis /] [\f II /]
[BJT Vol Ps 2 ] [\z Paṭis /] [\w II /]
[PTS Page 214] [\q 214/]
[BJT Page 196] [\x 196/]

Suttantapiṭake
Khuddakanikāyo
Paṭisambhidāmaggo
2. Yuganaddhavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

Paññāvagga

3. Abhisamaya kathā

Abhisamayoti kena abhisameti: cittena abhisameti. Hañci cittena abhisameti. Tena hi aññāṇi abhisameti, na aññāṇi abhisameti, ñāṇena abhisameti.

Hañci ñāṇena abhisameti, tena hi acittako 1- abhisameti: na acittako abhisameti, cittena ca ñāṇena ca abhisameti.

Hañci cittena ca ñāṇena ca abhisameti, tena hi kāmāvavaracittena ca ñāṇena ca abhisameti: na kāmavavaracitte na ca ñāṇena ca abhisameti.

Tena hi rūpāvacaracittena ca ñāṇena ca abhisameti: na rūpāvacaracittena ca ñāṇena ca abhisameti. Tena hi arūpāvacaracittena ca ñāṇena ca abhisameti: na arūpāvacaracittenaca ñāṇena ca abhisameti. Tena hi kammassakatacitte na ca ñāṇena ca abhisameti: na kammassakatacittena2 - ca ñāṇena ca abhisameti. Tena hi saccānulomikacittena ca ñāṇena ca abhisameti: na saccānulomikacittena ca ñāṇena ca abhisameti. Tena hi atitacittena ca ñāṇena ca abhisameti: na atitacittena ca ñāṇena ca abhisameti. Tena hi anāgatacittena ca ñāṇena ca abhisameti: na anāgatacittena ca ñāṇena ca abhisameti tena hi paccuppannalokiyacittena ca ñāṇena ca abhisameti: na paccuppannalokiyacittena ca ñāṇena ca abhisameti. Lokuttaramaggakkhaṇe paccupannacittena ca ñāṇena ca abhisameti.

Kathaṃ lokuttaramaggakkhaṇe paccuppannacittena ca ñāṇena ca abhisameti: lokuttaramaggakkhaṇe uppādādhipateyyaṃ cittaṃ ñāṇassa hetupaccayo ca taṃsampayuttaṃ [PTS Page 216] [\q 216/]      nirodhagocaraṃ dassanādhipateyyaṃ ñāṇaṃ cittassa hetupaccayo ca taṃsampayuttaṃ ñāṇaṃnirodhagocaraṃ. Evaṃ lokuttaramaggakkhaṇe paccuppannacittena ca ñāṇena ca abhisameti.

Kinnu ettakoyeva abhisamayoti: na hi lokuttaramaggakkhaṇe dassanāhisamayo sammādiṭṭhi, abhiniropanābhisamayo sammāsaṅkappā, pariggahābhisamayo sammāvācā, samuṭṭānābhisamayo sammākammanto, vodānābhisamayo sammāājīvo, paggahābhisamayo smāvāyāmo, upaṭṭhānābhisamayo sammāsati, avikkhepābhisamayo sammāsamādhi.

1. Avittena ca ñāṇena ca avittako - machasaṃ
Kammassakatācittena - syā sa kammassakacittena - [PTS]

[BJT Page 198] [\x 198/]

Upaṭṭhānābhisamayo satisambojjhaṅgo, pavicayābhisamayo dhammavivayasambojjhagā, paggahānabhisamayo viriyasambojjhāṅgo, pharaṇābhisamayo pitisambojjhaṅgo, upasamābhisamayo passaddhisambojjhaṅge, avikkhepābhisamayo, samādhisambojjhaṅgo, paṭisaṅkhānābhisamayo upekkhāsambojjhaṅgo.

Assaddhiye akampiyābhisamayo saddhābalaṃ, kosajje akampiyābhisamayo viriyabalaṃ, pamāde akampiyānabhisamayo satibalaṃ, uddhacce akampiyābhisamayo samādhibalaṃ, avijjāyaakampiyābhisamayo paññābalaṃ.

Adhimokkhābhisamayo saddhinduyaṃ, paggahābhisamayo viriyinduyaṃ, upaṭṭhānābhisamayo satinduyaṃ, avikkhepābhisamayo samādhindriyaṃ, dassanābhisamayo paññindriyaṃ.

Ādhipateyyaṭṭhena indriyābhisamayo, akampiyaṭṭhena balābhisamayo, niyyānaṭṭhena bojjhaṅgābhisamayo, hetuṭṭhena maggabhisamayo, upaṭṭhānaṭṭhena satipaṭṭhānā padahanaṭṭhena 1sammappadhānābhisamayo, ijjhanaṭṭhena iddhipādābhisamayo, anupassanaṭṭhena vipassanābhisamayo, ekarasaṭṭhena samathavipassanābhisamayo, anativattanaṭṭhenayuganaddhābhisamayo 2saṃvaraṭṭhena silavisuddhiabhisamayo, avikkhepaṭṭhena cittavisuddhiabhisamayo, dassanaṭṭhena diṭṭhivisuddhiabhisamayo, muttaṭṭhena adhimokkābhisamayo, paṭivedhaṭṭhena vijjābhisamayo pariccāgaṭṭhena vimuttiabhisamayo, samucchedaṭṭhena khayeñāṇaṃ abhisamayo.

Chando mulaṭṭhena abhisamayo, manasikāro samuṭṭhānaṭṭhena abhisamayo, phasso samodhānaṭṭhena abhisamayo, vedanā samosaranaṭṭhena abhisamayo, samādhi pamukhaṭṭhena [PTS Page 217] [\q 217/]      abhisamayo, sati ādhipateyyaṭṭhena abhisamayo, paññā tatuttaraṭṭhena abhisamayo, vimuttisāraṭṭhena abhisamayo, amatogadhaṃ nibbānaṃ pariyosānaṭṭhena abhisamayo.
Kinnu ettakoyeva abhisamayoti: na hi sotāpattibaphakkhaṇe dassanāhisamayo sammādiṭṭhi, abhiniropanābhisamayo sammāsaṅkappā, pariggahābhisamayo sammāvācā, samuṭṭānābhisamayo sammākammanto, vodānābhisamayo sammāājīvo, paggahābhisamayo smāvāyāmo, upaṭṭhānābhisamayo sammāsati, avikkhepābhisamayo sammāsamādhi.

Upaṭṭhānābhisamayo satisambojjhaṅgo, pavicayābhisamayo dhammavivayasambojjhagā, paggahānabhisamayo viriyasambojjhāṅgo, pharaṇābhisamayo pitisambojjhaṅgo, upasamābhisamayo passaddhisambojjhaṅge, avikkhepābhisamayo, samādhisambojjhaṅgo, paṭisaṅkhānābhisamayo upekkhāsambojjhaṅgo.

Assaddhiye akampiyābhisamayo saddhābalaṃ, kosajje akampiyābhisamayo viriyabalaṃ, pamāde akampiyānabhisamayo satibalaṃ, uddhacce akampiyābhisamayo samādhibalaṃ, avijjāyaakampiyābhisamayo paññābalaṃ.

Adhimokkhābhisamayo saddhinduyaṃ, paggahābhisamayo viriyinduyaṃ, upaṭṭhānābhisamayo satinduyaṃ, avikkhepābhisamayo samādhindriyaṃ, dassanābhisamayo paññindriyaṃ.

Adhipateyyaṭṭhena indriyābhisamayo, akampiyaṭṭhena balābhisamayo, niyyānaṭṭhena bojjhaṅgābhisamayo, hetuṭṭhena maggabhisamayo, upaṭṭhānaṭṭhena satipaṭṭhānā padahanaṭṭhena 1sammappadhānābhisamayo, ijjhanaṭṭhena iddhipādābhisamayo, anupassanaṭṭhena vipassanābhisamayo, ekarasaṭṭhena samathavipassanābhisamayo, anativattanaṭṭhenayuganaddhābhisamayo 2saṃvaraṭṭhena silavisuddhiabhisamayo, avikkhepaṭṭhena cittavisuddhiabhisamayo, dassanaṭṭhena diṭṭhivisuddhiabhisamayo, muttaṭṭhena adhimokkābhisamayo, paṭivedhaṭṭhena vijjābhisamayo pariccāgaṭṭhena vimuttiabhisamayo, samucchedaṭṭhena khayeñāṇaṃ abhisamayo.

Chando mulaṭṭhena abhisamayo, manasikāro samuṭṭhānaṭṭhena abhisamayo, phasso samodhānaṭṭhena abhisamayo, vedanā samosaranaṭṭhena abhisamayo, samādhi pamukhaṭṭhena abhisamayo, sati ādhipateyyaṭṭhena abhisamayo, paññā tatuttaraṭṭhena abhisamayo, vimuttisāraṭṭhena abhisamayo, amatogadhaṃ nibbānaṃ pariyosānaṭṭhena abhisamayo. Ninnu ettakoyeva abhisamayoti: na hi sotāpattibaphakkhaṇe dassanāhisamayo sammādiṭṭhi, abhiniropanābhisamayo sammāsaṅkappā, pariggahābhisamayo sammāvācā, samuṭṭānābhisamayo sammākammanto, vodānābhisamayo sammāājīvo, paggahābhisamayo smāvāyāmo, upaṭṭhānābhisamayo sammāsati, avikkhepābhisamayo sammāsamādhi.

Upaṭṭhānābhisamayo satisambojjhaṅgo, pavicayābhisamayo dhammavivayasambojjhagā, paggahānabhisamayo viriyasambojjhāṅgo, pharaṇābhisamayo pitisambojjhaṅgo, upasamābhisamayo passaddhisambojjhaṅge, avikkhepābhisamayo, samādhisambojjhaṅgo, paṭisaṅkhānābhisamayo upekkhāsambojjhaṅgo.

Assaddhiye akampiyābhisamayo saddhābalaṃ, kosajje akampiyābhisamayo viriyabalaṃ, pamāde akampiyānabhisamayo satibalaṃ, uddhacce akampiyābhisamayo samādhibalaṃ, avijjāyaakampiyābhisamayo paññābalaṃ.

Adhimokkhābhisamayo saddhinduyaṃ, paggahābhisamayo viriyinduyaṃ, upaṭṭhānābhisamayo satinduyaṃ, avikkhepābhisamayo samādhindriyaṃ, dassanābhisamayo paññindriyaṃ.

Ādhipateyyaṭṭhena indriyābhisamayo, akampiyaṭṭhana balābhisamayo, niyyānaṭṭhena bojjhaṅgābhisamayo, hetuṭṭhena maggabhisamayo, upaṭṭhānaṭṭhena satipaṭṭhānā padahanaṭṭhena sammappadhānābhisamayo, ijjhanaṭṭhena iddhipādābhisamayo, anupassanaṭṭhena vipassanābhisamayo, ekarasaṭṭhena samathavipassanābhisamayo, anativattanaṭṭhenayuganaddhābhisamayo saṃvaraṭṭhena silavisuddhiabhisamayo, avikkhepaṭṭhena cittavisuddhiabhisamayo, dassanaṭṭhena diṭṭhivisuddhiabhisamayo, muttaṭṭhena adhimokkābhisamayo, paṭivedhaṭṭhena vijjābhisamayo pariccāgaṭṭhena vimuttiabhisamayo, paṭippassaddhaṭṭhena anāpāde ñāṇaṃ abhisamayo.

Chando mulaṭṭhena abhisamayo, manasikāro samuṭṭhānaṭṭhena abhisamayo, phasso samodhānaṭṭhena abhisamayo, vedanā samosaranaṭṭhena abhisamayo, samādhi pamukhaṭṭhena abhisamayo, sati ādhipateyyaṭṭhena abhisamayo, paññā tatuttaraṭṭhena abhisamayo, vimuttisāraṭṭhena abhisamayo, amatogadhaṃ nibbānaṃ pariyosānaṭṭhena abhisamayo. Ninnu ettakoyeva abhisamayoti: na hi sakadāgāmimaggakkhaṇe dassanāhisamayo sammādiṭṭhi, abhiniropanābhisamayo sammāsaṅkappā, pariggahābhisamayo sammāvācā, samuṭṭānābhisamayo sammākammanto, vodānābhisamayo sammāājīvo, paggahābhisamayo smāvāyāmo, upaṭṭhānābhisamayo sammāsati, avikkhepābhisamayo sammāsamādhi.

Upaṭṭhānābhisamayo satisambojjhaṅgo, pavicayābhisamayo dhammavivayasambojjhagā, paggahānabhisamayo viriyasambojjhāṅgo, pharaṇābhisamayo pitisambojjhaṅgo, upasamābhisamayo passaddhisambojjhaṅge, avikkhepābhisamayo, samādhisambojjhaṅgo, paṭisaṅkhānābhisamayo upekkhāsambojjhaṅgo.

Assaddhiye akampiyābhisamayo saddhābalaṃ, kosajje akampiyābhisamayo viriyabalaṃ, pamāde akampiyānabhisamayo satibalaṃ, uddhacce akampiyābhisamayo samādhibalaṃ, avijjāyaakampiyābhisamayo paññābalaṃ.

Adhimokkhābhisamayo saddhinduyaṃ, paggahābhisamayo viriyinduyaṃ, upaṭṭhānābhisamayo satinduyaṃ, avikkhepābhisamayo samādhindriyaṃ, dassanābhisamayo paññindriyaṃ.

Ādhipateyyaṭṭhena indriyābhisamayo, akampiyaṭṭhana balābhisamayo, niyyānaṭṭhena bojjhaṅgābhisamayo, hetuṭṭhena maggabhisamayo, upaṭṭhānaṭṭhena satipaṭṭhānā padahanaṭṭhena sammappadhānābhisamayo, ijjhanaṭṭhena iddhipādābhisamayo, anupassanaṭṭhena vipassanābhisamayo, ekarasaṭṭhena samathavipassanābhisamayo, anativattanaṭṭhenayuganaddhābhisamayo saṃvaraṭṭhena silavisuddhiabhisamayo, avikkhepaṭṭhena cittavisuddhiabhisamayo, dassanaṭṭhena diṭṭhivisuddhiabhisamayo, muttaṭṭhena adhimokkābhisamayo, paṭivedhaṭṭhena vijjābhisamayo pariccāgaṭṭhena vimuttiabhisamayo, paṭippassaddhaṭṭhena anāpāde ñāṇaṃ abhisamayo.

Chando mulaṭṭhena abhisamayo, manasikāro samuṭṭhānaṭṭhena abhisamayo, phasso samodhānaṭṭhena abhisamayo, vedanā samosaranaṭṭhena abhisamayo, samādhi pamukhaṭṭhena abhisamayo, sati ādhipateyyaṭṭhena abhisamayo, paññā tatuttaraṭṭhena abhisamayo, vimuttisāraṭṭhena abhisamayo, amatogadhaṃ nibbānaṃ pariyosānaṭṭhena abhisamayo. Ninnu ettakoyeva abhisamayoti: na hi sakadāgāmiphalakkhaṇe dassanāhisamayo sammādiṭṭhi, abhiniropanābhisamayo sammāsaṅkappā, pariggahābhisamayo sammāvācā, samuṭṭānābhisamayo sammākammanto, vodānābhisamayo sammāājīvo, paggahābhisamayo smāvāyāmo, upaṭṭhānābhisamayo sammāsati, avikkhepābhisamayo sammāsamādhi.

Upaṭṭhānābhisamayo satisambojjhaṅgo, pavicayābhisamayo dhammavivayasambojjhagā, paggahānabhisamayo viriyasambojjhāṅgo, pharaṇābhisamayo pitisambojjhaṅgo, upasamābhisamayo passaddhisambojjhaṅge, avikkhepābhisamayo, samādhisambojjhaṅgo, paṭisaṅkhānābhisamayo upekkhāsambojjhaṅgo.

Assaddhiye akampiyābhisamayo saddhābalaṃ, kosajje akampiyābhisamayo viriyabalaṃ, pamāde akampiyānabhisamayo satibalaṃ, uddhacce akampiyābhisamayo samādhibalaṃ, avijjāyaakampiyābhisamayo paññābalaṃ.

Adhimokkhābhisamayo saddhinduyaṃ, paggahābhisamayo viriyinduyaṃ, upaṭṭhānābhisamayo satinduyaṃ, avikkhepābhisamayo samādhindriyaṃ, dassanābhisamayo paññindriyaṃ.

Ādhipateyyaṭṭhena indriyābhisamayo, akampiyaṭṭhana balābhisamayo, niyyānaṭṭhena bojjhaṅgābhisamayo, hetuṭṭhena maggabhisamayo, upaṭṭhānaṭṭhena satipaṭṭhānā padahanaṭṭhena sammappadhānābhisamayo, ijjhanaṭṭhena iddhipādābhisamayo, anupassanaṭṭhena vipassanābhisamayo, ekarasaṭṭhena samathavipassanābhisamayo, anativattanaṭṭhenayuganaddhābhisamayo saṃvaraṭṭhena silavisuddhiabhisamayo, avikkhepaṭṭhena cittavisuddhiabhisamayo, dassanaṭṭhena diṭṭhivisuddhiabhisamayo, muttaṭṭhena adhimokkābhisamayo, paṭivedhaṭṭhena vijjābhisamayo pariccāgaṭṭhena vimuttiabhisamayo, paṭippassaddhaṭṭhena anāpāde ñāṇaṃ abhisamayo.

Chando mulaṭṭhena abhisamayo, manasikāro samuṭṭhānaṭṭhena abhisamayo, phasso samodhānaṭṭhena abhisamayo, vedanā samosaranaṭṭhena abhisamayo, samādhi pamukhaṭṭhena abhisamayo, sati ādhipateyyaṭṭhena abhisamayo, paññā tatuttaraṭṭhena abhisamayo, vimuttisāraṭṭhena abhisamayo, amatogadhaṃ nibbānaṃ pariyosānaṭṭhena abhisamayo.
Ninnu ettakoyeva abhisamayoti: na hi arahattamaggakkhaṇe dassanāhisamayo sammādiṭṭhi, abhiniropanābhisamayo sammāsaṅkappā, pariggahābhisamayo sammāvācā, samuṭṭānābhisamayo sammākammanto, vodānābhisamayo sammāājīvo, paggahābhisamayo smāvāyāmo, upaṭṭhānābhisamayo sammāsati, avikkhepābhisamayo sammāsamādhi.

Upaṭṭhānābhisamayo satisambojjhaṅgo, pavicayābhisamayo dhammavivayasambojjhagā, paggahānabhisamayo viriyasambojjhāṅgo, pharaṇābhisamayo pitisambojjhaṅgo, upasamābhisamayo passaddhisambojjhaṅge, avikkhepābhisamayo, samādhisambojjhaṅgo, paṭisaṅkhānābhisamayo upekkhāsambojjhaṅgo.

Assaddhiye akampiyābhisamayo saddhābalaṃ, kosajje akampiyābhisamayo viriyabalaṃ, pamāde akampiyānabhisamayo satibalaṃ, uddhacce akampiyābhisamayo samādhibalaṃ, avijjāyaakampiyābhisamayo paññābalaṃ.

Adhimokkhābhisamayo saddhinduyaṃ, paggahābhisamayo viriyinduyaṃ, upaṭṭhānābhisamayo satinduyaṃ, avikkhepābhisamayo samādhindriyaṃ, dassanābhisamayo paññindriyaṃ.

Ādhipateyyaṭṭhena indriyābhisamayo, akampiyaṭṭhana balābhisamayo, niyyānaṭṭhena bojjhaṅgābhisamayo, hetuṭṭhena maggabhisamayo, upaṭṭhānaṭṭhena satipaṭṭhānā padahanaṭṭhena sammappadhānābhisamayo, ijjhanaṭṭhena iddhipādābhisamayo, anupassanaṭṭhena vipassanābhisamayo, ekarasaṭṭhena samathavipassanābhisamayo, anativattanaṭṭhenayuganaddhābhisamayo saṃvaraṭṭhena silavisuddhiabhisamayo, avikkhepaṭṭhena cittavisuddhiabhisamayo, dassanaṭṭhena diṭṭhivisuddhiabhisamayo, muttaṭṭhena adhimokkābhisamayo, paṭivedhaṭṭhena vijjābhisamayo pariccāgaṭṭhena vimuttiabhisamayo, paṭippassaddhaṭṭhena anāpāde ñāṇaṃ abhisamayo.

Chando mulaṭṭhena abhisamayo, manasikāro samuṭṭhānaṭṭhena abhisamayo, phasso samodhānaṭṭhena abhisamayo, vedanā samosaranaṭṭhena abhisamayo, samādhi pamukhaṭṭhena abhisamayo, sati ādhipateyyaṭṭhena abhisamayo, paññā tatuttaraṭṭhena abhisamayo, vimuttisāraṭṭhena abhisamayo, amatogadhaṃ nibbānaṃ pariyosānaṭṭhena abhisamayo ninnu ettakoyeva abhisamayoti: na hi arahattaphalakkhaṇe dassanāhisamayo sammādiṭṭhi, abhiniropanābhisamayo sammāsaṅkappā, pariggahābhisamayo sammāvācā, samuṭṭānābhisamayo sammākammanto, vodānābhisamayo sammāājīvo, paggahābhisamayo smāvāyāmo, upaṭṭhānābhisamayo sammāsati, avikkhepābhisamayo sammāsamādhi.

Upaṭṭhānābhisamayo satisambojjhaṅgo, pavicayābhisamayo dhammavivayasambojjhagā, paggahānabhisamayo viriyasambojjhāṅgo, pharaṇābhisamayo pitisambojjhaṅgo, upasamābhisamayo passaddhisambojjhaṅge, avikkhepābhisamayo, samādhisambojjhaṅgo, paṭisaṅkhānābhisamayo upekkhāsambojjhaṅgo.

Assaddhiye akampiyābhisamayo saddhābalaṃ, kosajje akampiyābhisamayo viriyabalaṃ, pamāde akampiyānabhisamayo satibalaṃ, uddhacce akampiyābhisamayo samādhibalaṃ, avijjāyaakampiyābhisamayo paññābalaṃ.

Adhimokkhābhisamayo saddhinduyaṃ, paggahābhisamayo viriyinduyaṃ, upaṭṭhānābhisamayo satinduyaṃ, avikkhepābhisamayo samādhindriyaṃ, dassanābhisamayo paññindriyaṃ.

Ādhipateyyaṭṭhena indriyābhisamayo, akampiyaṭṭhana balābhisamayo, niyyānaṭṭhena bojjhaṅgābhisamayo, hetuṭṭhena maggabhisamayo, upaṭṭhānaṭṭhena satipaṭṭhānā padahanaṭṭhena sammappadhānābhisamayo, ijjhanaṭṭhena iddhipādābhisamayo, anupassanaṭṭhena vipassanābhisamayo, ekarasaṭṭhena samathavipassanābhisamayo, anativattanaṭṭhenayuganaddhābhisamayo saṃvaraṭṭhena silavisuddhiabhisamayo, avikkhepaṭṭhena cittavisuddhiabhisamayo, dassanaṭṭhena diṭṭhivisuddhiabhisamayo, muttaṭṭhena adhimokkābhisamayo, paṭivedhaṭṭhena vijjābhisamayo pariccāgaṭṭhena vimuttiabhisamayo, paṭippassaddhaṭṭhena anāpāde ñāṇaṃ abhisamayo.

Chando mulaṭṭhena abhisamayo, manasikāro samuṭṭhānaṭṭhena abhisamayo, phasso samodhānaṭṭhena abhisamayo, vedanā samosaranaṭṭhena abhisamayo, samādhi pamukhaṭṭhena abhisamayo, sati ādhipateyyaṭṭhena abhisamayo, paññā tatuttaraṭṭhena abhisamayo, vimuttisāraṭṭhena abhisamayo, amatogadhaṃ nibbānaṃ pariyosānaṭṭhena abhisamayo.
Ninnu ettakoyeva abhisamayoti: na hi arahattamaggakkhaṇe dassanāhisamayo sammādiṭṭhi, abhiniropanābhisamayo sammāsaṅkappā, pariggahābhisamayo sammāvācā, samuṭṭānābhisamayo sammākammanto, vodānābhisamayo sammāājīvo, paggahābhisamayo smāvāyāmo, upaṭṭhānābhisamayo sammāsati, avikkhepābhisamayo sammāsamādhi.

Upaṭṭhānābhisamayo satisambojjhaṅgo, pavicayābhisamayo dhammavivayasambojjhagā, paggahānabhisamayo viriyasambojjhāṅgo, pharaṇābhisamayo pitisambojjhaṅgo, upasamābhisamayo passaddhisambojjhaṅge, avikkhepābhisamayo, samādhisambojjhaṅgo, paṭisaṅkhānābhisamayo upekkhāsambojjhaṅgo.

Assaddhiye akampiyābhisamayo saddhābalaṃ, kosajje akampiyābhisamayo viriyabalaṃ, pamāde akampiyānabhisamayo satibalaṃ, uddhacce akampiyābhisamayo samādhibalaṃ, avijjāyaakampiyābhisamayo paññābalaṃ.

Adhimokkhābhisamayo saddhinduyaṃ, paggahābhisamayo viriyinduyaṃ, upaṭṭhānābhisamayo satinduyaṃ, avikkhepābhisamayo samādhindriyaṃ, dassanābhisamayo paññindriyaṃ.

Ādhipateyyaṭṭhena indriyābhisamayo, akampiyaṭṭhana balābhisamayo, niyyānaṭṭhena bojjhaṅgābhisamayo, hetuṭṭhena maggabhisamayo, upaṭṭhānaṭṭhena satipaṭṭhānā padahanaṭṭhena sammappadhānābhisamayo, ijjhanaṭṭhena iddhipādābhisamayo, anupassanaṭṭhena vipassanābhisamayo, ekarasaṭṭhena samathavipassanābhisamayo, anativattanaṭṭhenayuganaddhābhisamayo saṃvaraṭṭhena silavisuddhiabhisamayo, avikkhepaṭṭhena cittavisuddhiabhisamayo, dassanaṭṭhena diṭṭhivisuddhiabhisamayo, muttaṭṭhena adhimokkābhisamayo, paṭivedhaṭṭhena vijjābhisamayo pariccāgaṭṭhena vimuttiabhisamayo, paṭippassaddhaṭṭhena anāpāde ñāṇaṃ abhisamayo.

Chando mulaṭṭhena abhisamayo, manasikāro samuṭṭhānaṭṭhena abhisamayo, phasso samodhānaṭṭhena abhisamayo, vedanā samosaranaṭṭhena abhisamayo, samādhi pamukhaṭṭhena abhisamayo, sati ādhipateyyaṭṭhena abhisamayo, paññā tatuttaraṭṭhena abhisamayo, vimuttisāraṭṭhena abhisamayo, amatogadhaṃ nibbānaṃ pariyosānaṭṭhena abhisamayo

1. Padahaṭṭhena - machasaṃ 2. Yuganandhābhisamayo - syā

[BJT Page 200] [\x 200/]

Yvayaṃ kilese pajahati, atite kilese pajahati, anāgate kilese pajahati, paccuppanne kilese pajahati? Tena hi khīṇaṃ khepeti, niruddhaṃ nirodheti, vigataṃ vigameti, atthaṅgataṃ aatthaṅgameti, atitaṃ yaṃ na atthi, taṃ pajahatiti na atite kilese pajahatiti.

Anāgate kilose pajahati hañci anāgate kilese pajahati, kena hi ajātaṃ pajahati, anibbattaṃ pajahati, anuppannaṃ pajahati, apātubhūtaṃ pajahati, anāgataṃ yaṃ na atthi, taṃ pajahatiti na anāgate’ kalese pajahatiti.

Paccuppatte kilese pajahatiti hañci paccuppanne kilese pajahati. Tena hi ratto rāgaṃ pajahati, duṭṭho dosaṃ pajahati, muḷho mohaṃ pajahati, vinibaddho mānaṃ pajahati, parāmaṭṭho diṭṭhaṃ pajahati vikkhepagato uddhaccaṃ pajahati, aniṭṭhaṃ gato vicikicchaṃ pajahati, thāmagato anusayaṃ pajahati, kaṇhāsukkadhammā yuganaddhā [PTS Page 218] [\q 218/]      samameva vattanti, saṅkilesikā 1- maggabhāvanā hoti.

Na hi atite kilese pajahati, na anāgate kilese pajahati, na paccuppatte kilese pajahatiti hañca na atite kilese pajahati, na anāgate kilese pajahati, na anāgate kilese pajahati, na paccuppatte kilese pajahatiti hañca na paccuppanne kilese pajahati, tena hi natthi maggabhāvanā, natthi phalasacchikiriyā, natthi kilesappahānaṃ, natthi dhammābhisamayoti: atthi maggabhāvanā, atthi phalasacchikiriyā, natthi kilesappahānaṃ, anatthi dhammābhisamayoti: yathākathaṃ viya: jindeyya, ye tassa rukkhassa ajātaphalāte ajātāyeva na jāyanti, anibbattāyeva na nibbattanti, anuppannāyeva na appajjanti, apātubhūtāyeva na pātubhavanti, evamavaṃ uppādo hetu uppādo paccayo kilesānaṃnibbattiyāti uppāde ādinavaṃ disvā anuppāde vittaṃ pakkhandati, anuppāde vittasasa pakkhantattā 2- ye uppādapaccayā kilesā nibbatteyyuṃ, te ajātāyeva najayanti, anibbattāye na nibbattanti, anuppantāyeva na uppajjanti, apātubhūtāyava na pātubhavanti. Evaṃ hetu nirodhā dukkhanirodho. Pavattaṃ hetu nimitta hetu, āyuhanā 3- hetu āyuhana paccayo kilesānaṃ nibbattiyāti āyuhate ādinavaṃ disvā anāhuhanecittaṃ pakkhandati, anāhuhane cittasassa pakkhantattā ye āyuhanapaccayā kilesā nibbatteyyuṃ te ajātāyeva na jāyanti, anibbattāyeva na nibbattanti, anuppannāyeva na uppajjanti, apātubhūtāyeva na pātubhavanti. Evaṃ hetunirodhā dukkhanirodho. Evaṃ atthi maggabhāvanā, atthi phalasacchikiriyā, atthi kilesappahānaṃ, atthi dhammābhisamayoti.

Abhisamayakathā samattā.

1. Taṃ saṅkilesikā - syā
2. Pakkhandattā - machasaṃ, pakkhandanattā - syā, [PTS] 3. Āyuhanā - syā [PTS]