[CPD Classification 2.5.12]
[PTS Vol Ps 2 ] [\z Paṭis /] [\f II /]
[BJT Vol Ps 2 ] [\z Paṭis /] [\w II /]
[PTS Page 225] [\q 225/]
[BJT Page 210] [\x 210/]

Suttantapiṭake
Khuddakanikāyo
Paṭisambhidāmaggo
2. Yuganaddhavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

Paññāvagga

5. Cariyā kathā

Cariyāti aṭṭha cariyāyo, iriyāpathacariyā āyatanacariyā saticariyā samādhivariyā ñāṇacariyā maggacariyā patticariyā patticariyā lokattacariyāta.

Ieyāpathacariyāti catusu iriyāpathesu.

Āyatanacariyāti chasu ajjhattikabāhiresu āyatanesu.

Saticariyāti catusu satipaṭṭhānesu.

Samādhicariyāta catusu jhānesu.

Ñāṇacariyāti catusu ariyasaccesu.

Magga cariyāti catusu arariyamaggesu.

Patticariyāti catusu samāññaphalesu.

Lokatthacariyātati tathāgatesu arahantesu sammāsambuddhesu, padese 1paccekabuddhesu, padese sāvakesu.

Iriyāpathacariyā ca paṇidhisampannānaṃ, āyatanacariyā ca induyesu guttadvārānaṃ, saticariyā ca appamādavihārinaṃ, samādhicariyā ca adhicittamanuyuttānaṃ, ñāṇacariyā ca buddhisampannānaṃ, maggacariyā ca sammāpaṭipannānaṃ, panticariyā ca adhigataphalānaṃ, lokatthacariyā ca tathāgatānaṃ arahattānaṃ sammāsambuddhānaṃ, padese paccekabuddhānaṃ, badese sāvakānaṃ. Imā aṭṭha cariyāyo.

Aparāpi aṭṭha cariyāyo: adhimuccanto saddhāya carati. Paggaṇhatto viriyena carati. Upaṭṭhāpentā satiyā carati, avikkhepaṃ karonto viriyena carati upaṭṭhāpento sitāya carati, avikkhepaṃ karonto samādhinā carati, pajānatto paññāya carati, vijānatto viññāṇacariyāya carati. Evaṃ [PTS Page 226] [\q 226/]      paṭipannassa kusalā dhammā āyāpentiti āyatanacariyāya carati, evaṃ paṭipanno visesamadhigacchatiti visesacariyāya carati. Imā aṭṭha cariyāyo.

Aparāpi aṭṭha cariyāyo: dasasnacariyā ca sammādiṭṭhiyā abhiniropanacariyā ca sammāsaṅkappassa, pariggahacariyā ca sammāvācāya, samuṭṭhānacariyā ca sammākammantassa, vodānacariyā ca sammāājivassa, paggahacariyā ca sammāvāyāmassa, upaṭṭhānacariyā ca sammāsatiyā, avikkhepacariyā ca sammāsamādhissa. Imā aṭṭhacariyāyoti.

Cariyākatā samattā

1. Padeso - syā, [PTS]\