[CPD Classification 2.5.12]
[PTS Vol Ps 2 ] [\z Paṭis /] [\f II /]
[BJT Vol Ps 2 ] [\z Paṭis /] [\w II /]
[PTS Page 227] [\q 227/]
[BJT Page 212] [\x 212/]

Suttantapiṭake
Khuddakanikāyo
Paṭisambhidāmaggo
2. Yuganaddhavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

Paññāvagga

6. Pāṭihāriya kathā

"Tīṇimāni bhikkhave, pāṭihāriyāni; katamāni tīṇi: iddhipāṭihāriyaṃ ādesanāpāṭihāriyaṃanusāsanipāṭihāriyaṃ.

Katamañca bhikkhave, iddhipāṭihāriyaṃ: idha bhikkhave, ekacco anekavihitaṃ iddhividhaṃ paccanuhoti: ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti, āvibhāvaṃ nirobhāvaṃ - pe - yāva burahmalokāpi kāyena vasaṃ vatti. Idaṃ vuccati bhikkhave, iddhipāṭihāriyaṃ.

Katamañca bhikkhave, ādesanāpāṭihāriyaṃ: idha bhikkhave ekacco nimittena ādisati: "evampi te mano, itthampi te mano, itipi te citta’nti. So bahuṃ ceva ādisati, tatheva taṃ hoti, no aññathā idha pana bhikkhave, ekacco na heva kho nimittena ādisati, api ca kho manussānaṃ vā amanusasānaṃ vā devatānaṃ vā saddaṃ sutvā ādisati: evampi te mano, itthampi te mano, itipite citta’nti. So bahuṃ cepi ādisati, tatheva taṃ hoti, no aññathā. Idha pana bhikkhave, ekacco na heva kho nimittena ādisati, napi manussānaṃ vā amanussānaṃ vā devatānaṃ vā saddaṃ sutvā ādisati, api ca kho vitakkayato vicārayato vitakkavipphārasaddaṃ 1- sutvā ādisati: "evampi te mano, itthampi te mano, itipi te citta’nti. So bahuṃ ceva ādisati, tatheva taṃ hoti, no aññathā idha pana bhikkhave, ekacco na heva kho nimittena ādisati, napi manussānaṃ vā amanusasānaṃ vā devatānaṃ vā saddaṃ sutvā ādisati: napi vitakkayato, vicārayato citakkavipphārasaddaṃ sutvā ādisati, napi vitakkayato vicārayato vitakkavipphārasaddaṃ [PTS Page 228] [\q 228/]      sutvā ādisati, api ca kho avitakkaṃ avicāraṃ samādhiṃ samāpannasasa vetasā ceto paricca pa jānāti: yathā imassa bhoto manoṅkhārā paṇihitā imassa 2cittassa anattarā amukaṃ nāma vitakkaṃ vitakkayisasti’ti 3- so bahuṃ cepi ādisati, tatheva taṃ hoti, no aññathā. Idaṃ vuccati bhikkhave ādesanāpāṭihāriyaṃ.

Katamañca bhikkhave, anusāsanipāṭihāriyaṃ: idha bhikkhave, ekacco evamanusāsati: evaṃ vitakketha, mā evaṃ vitakkayittha, evaṃ manasikarotha, mā evaṃ manasākattha. 4- Idaṃ pajahatha, idaṃ upasampajja viharathā’ti. Idaṃ vuccati bhikkhave, anusāsanipāṭihāriyaṃ. Imāni kho bhikkhave, tīṇi pāṭihāriyāni"[a]

Nekkhammaṃ ijjhatīti iddhi, kāmacchandaṃ paṭiharatiti pāṭihāriyaṃ. Ye tena nekkhammenasamannāgatā, sabbe te visuddhacittā anāvilasaṅkappāti ādesanāpāṭihāriyaṃ. Taṃ kho pana nekkhammaṃ evaṃ āsevitabbaṃ, evaṃ bhāvetabbaṃ, evaṃ bahulikātabbaṃ, evaṃ tadanudhammatā sati upaṭṭhāpetabbā’ti anusāsanipāṭihāriyaṃ.

1. Citakkavicārasaddaṃ - [PTS,] syā 2. Yathā imassa - syā, [PTS]
3. Citakkesassatiti - syā, [PTS] 4. Manasikarittha - machasaṃ
[BJT Page 214] [\x 214/]

Abyāpādo ijjhatīti iddhi, byāpādaṃ paṭiharatiti pāṭihāriyaṃ, ye tena abyāpādena samannāgatā, sabbe te visuddhacittā anāvilasaṅkappāti ādesanāpāṭihāriyaṃ. So kho pana abyāpādo evaṃ āsevitabbaṃ, evaṃ bhāvetabbaṃ, evaṃ bahulikātabbaṃ, evaṃ tadanudhammatā sati upaṭṭhāpetabbā’ti anusāsanipāṭihāriyaṃ.

Ālokasaññā ijjhatīti iddhi, thinamiddhaṃ paṭiharatiti pāṭihāriyaṃ, ye tāya ālokasaññāya samannāgatā, sabbe te visuddhacittā anāvilasaṅkappāti ādesanāpāṭihāriyaṃ. Sā kho pana ālokasaññā evaṃ āsevitabbaṃ, evaṃ bhāvetabbaṃ, evaṃ bahulikātabbaṃ, evaṃ tadanudhammatā sati upaṭṭhāpetabbā’ti anusāsanipāṭihāriyaṃ.

Avikkhepo ijjhatīti iddhi, uddhaccaṃ paṭiharatiti pāṭihāriyaṃ, ye tena avikkhepena samannāgatā, sabbe te [PTS Page 229] [\q 229/]      visuddhacittā anāvilasaṅkappāti ādesanāpāṭihāriyaṃ. So kho pana avikkhepo evaṃ āsevitabbaṃ, evaṃ bhāvetabbaṃ, evaṃ bahulikātabbaṃ, evaṃ tadanudhammatā sati upaṭṭhāpetabbā’ti anusāsanipāṭihāriyaṃ.

Dhammavavatthānaṃ ijjhatīti iddhi, vicikicchaṃ paṭiharatiti pāṭihāriyaṃ, ye tena dhammavavatthānena samannāgatā, sabbe te visuddhacittā anāvilasaṅkappāti ādesanāpāṭihāriyaṃ. Taṃ kho pana dhammavavatthānaṃ evaṃ āsevitabbaṃ, evaṃ bhāvetabbaṃ, evaṃ bahulikātabbaṃ, evaṃ tadanudhammatā sati upaṭṭhāpetabbā’ti anusāsanipāṭihāriyaṃ.

Ñāṇaṃ ijjhatīti iddhi, avijjaṃ paṭiharatiti pāṭihāriyaṃ, ye tena ñāṇena samannāgatā, sabbe te visuddhacittā anāvilasaṅkappāti ādesanāpāṭihāriyaṃ. Taṃ kho pana ñāṇaṃ evaṃ āsevitabbaṃ, evaṃ bhāvetabbaṃ, evaṃ bahulikātabbaṃ, evaṃ tadanudhammatā sati upaṭṭhāpetabbā’ti anusāsanipāṭihāriyaṃ.

Pāmojjaṃ ijjhatīti iddhi, aratiṃ paṭiharatiti pāṭihāriyaṃ, ye tena pāmojjena samannāgatā, sabbe te visuddhacittā anāvilasaṅkappāti ādesanāpāṭihāriyaṃ. Taṃ kho pana pāmojjaṃ evaṃ āsevitabbaṃ, evaṃ bhāvetabbaṃ, evaṃ bahulikātabbaṃ, evaṃ tadanudhammatā sati upaṭṭhāpetabbā’ti anusāsanipāṭihāriyaṃ.

[BJT Page 216] [\x 216/]

Paṭhamaṃ jhānaṃ ijjhatīti iddhi, nivaraṇe paṭiharatiti pāṭihāriyaṃ, ye tena paṭhamena jhane samannāgatā, sabbe te visuddhacittā anāvilasaṅkappāti ādesanāpāṭihāriyaṃ. Taṃ kho pana paṭhamaṃ jhānaṃ evaṃ āsevitabbaṃ, evaṃ bhāvetabbaṃ, evaṃ bahulikātabbaṃ, evaṃ tadanudhammatā sati upaṭṭhāpetabbā’ti anusāsanipāṭihāriyaṃ. - Pe -
Arahattamaggo ijjhatīti iddhi, sabbakilese paṭiharatiti pāṭihāriyaṃ, ye tena arahattamaggena samannāgatā, sabbe te visuddhacittā anāvilasaṅkappāti ādesanāpāṭihāriyaṃ. So kho pana arahattamaggo evaṃ āsevitabbaṃ, evaṃ bhāvetabbaṃ, evaṃ bahulikātabbaṃ, evaṃ tadanudhammatā sati upaṭṭhāpetabbā’ti anusāsanipāṭihāriyaṃ.

Nekkhammaṃ ijjhatīti iddhi, kāmacchadaṃ paṭiharatiti pāṭihāriyaṃ, yā ca iddhi yañca byāpādaṃ paṭiharatiti pāṭihāriyaṃ, yā ca iddhi yañca pāṭihāriyaṃ, idaṃ vuccati iddhipāṭihāriyaṃ. Alokasaññā iñjhatiti iddhi, thinamiddhaṃ paṭihāriyaṃ
Arahattamaggo ijjhatīti iddhi, sabbakilese paṭiharatiti pāṭihāriyaṃ, yā ca iddhi yañca pāṭihāriyaṃ, yā ca iddhi yañca pāṭihāriyaṃ, idaṃ vuccati
Iddhipāṭihāriyanti.

Pāṭihāriya kathā samattā.