[CPD Classification 2.5.12]
[PTS Vol Ps 2 ] [\z Paṭis /] [\f II /]
[BJT Vol Ps 2 ] [\z Paṭis /] [\w II /]
[PTS Page 230] [\q 230/]
[BJT Page 218] [\x 218/]

Suttantapiṭake
Khuddakanikāyo
Paṭisambhidāmaggo
2. Yuganaddhavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

Paññāvagga

7. Samasīsi kathā 1-

Sabbadhammānaṃ sammāsamucchede nirodhe ca anupaṭṭhānatā paññā samasigaṭṭhe ñāṇā.

Sabbadhammānanti pañcakkhandhā dvādasāyatanāni aṭṭhārasadhātuyo dhammā arūpāvacarā dhammā apariyāpannā dhammā.

Sammāsamucchedeti nekkhammena kāmacchandaṃ sammā samucchindati, abyāpādena byāpādaṃ sammā samucchindati, ālokasaññāya thinamiddhaṃ sammā samucchindati, avikkhepena uddhaccaṃ sammā samucchandati, dhammavavatthānena vicikicchaṃ sammā samucchindati, ñāṇena avijjaṃ sammā samucchindati, pāmojjena aratiṃ sammā samucchindati, paṭhamena jhanena nivaraṇe sammā samucchindati - pe - arattamaggena sabbakilese sammā samucchindati.
Nirodheti nekkhammena kāmacchandaṃ nirodheti, abyāpādena byāpādaṃ nirodeti, ālokasaññāya thinamiddhaṃ nirodheti, avikkhepena uddhaccaṃ nirodheti, dhammavavatthānena vicikicchaṃ nirodheti, ñāṇena avijjaṃ nirodheti, pāmojjena aratiṃ nirodheti, paṭhamena jhanena nivaraṇe nirodheti - pe - arattamaggena sabbakilese nirodheti.

Anipaṭṭhānāti nekkhammeṃ paṭiladdhassa kāmacchandaṃ upaṭṭhāti, abyāpādaṃ paṭiladdhassa byāpādo na upaṭṭhāti, ālokasaññaṃ paṭiladdhassa thinamiddhaṃ na upaṭṭhāti, avikkhepaṃ paṭiladdhassa uddhaccaṃ na upaṭṭhāti, dhammavavatthānaṃ paṭiladdhassa vicikicchaṃ na upaṭṭhati, ñāṇaṃ paṭiladdhassa avijjā na upaṭṭhāti, pāmojaṃ paṭiladdhassa aratiṃ na upaṭṭhāti, paṭhamaṃ jhanaṃ [PTS Page 231] [\q 231/]      paṭiladdhassa nivaraṇe na upaṭṭhanti - pe - arattamaggeṃ paṭiladdhassa sabbakilesā na upaṭṭhanti.

Samanti kāmacchandassa pahīnattā nekkhamaṃ samaṃ byāpādassa pahīnattā abyāpādo samaṃ, thinamiddhassa ālokasaññā samaṃ, uddhaccassa pahīnattā avikkhepo samāṃ, vicikicchāya pahīnattā dhammavavatthānaṃ samaṃ, avijjaya pahīnattā ñāṇaṃ samaṃ, aratiyā pahīnattā pāmojjaṃ samaṃ, nivaraṇāna pahīnattā paṭhamaṃ jhānaṃ samaṃ - pe - sabbakilesānaṃ pahīnattā arahattamaggo samaṃ.

Sisanati terasa sisāni: paḷibodhasisañca taṇhā, vinabandhasisañca 2māno, parāmāsasisañcā diṭṭhi, vikkhepasisañca uddhaccaṃ, saṅkilesasisañca avijjā, adhimokkhasisañca saddā, paggahasisañca viriyaṃ, upaṭṭhānasisañca sati, avikkhepasisañca samādhi, dassanasisañca paññāya, pavattasisañca jīvitindriyaṃ, gocarasisañca vimokkho, saṅkhārasisañca nirodhoti.

Samasisikathā samattā

1. Samasīsa kathā - machasaṃ, syā, [PTS]
2. Vinibandhanasisiñca - machasaṃ